ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [131] |131.1| Padumuttaro nāma jino  sabbadhammāna pāragū 1-
                    ito satasahassamhi              loke 2- uppajji nāyako 3-.
      |131.2| Tadāhaṃ haṃsavatiyā                 seṭṭhiputto mahaddhano
                    jaṅghavihāraṃ vicaraṃ                   saṅghārāmaṃ agañchahaṃ.
      |131.3| Tadā so lokapajjoto         dhammaṃ desesi nāyako
                    madhurassarānaṃ 4- pavaraṃ           sāvakaṃ abhikittayi.
      |131.4| Taṃ sutvā mudito hutvā         kāraṃ katvā mahesino
                    vanditvā satthuno pāde       taṃ ṭhānaṃ abhipatthayiṃ.
      |131.5| Tadā buddho viyākāsi          saṅghamajjhe vināyako
                    anāgatamhi addhāne           lacchasetaṃ manorathaṃ.
      |131.6| Satasahasse ito kappe        okkākakulasambhavo
                    gotamo nāma nāmena           satthā loke bhavissati.
      |131.7| Tassa dhammesu dāyādo        oraso dhammanimmito
                    bhaddiyo nāma nāmena          hessati satthu sāvako.
      |131.8| Tena kammena sukatena           cetanāpaṇidhīhi ca
                    jahitvā mānusaṃ dehaṃ            tāvatiṃsaṃ agañchahaṃ.
@Footnote: 1 Ma. Yu. sabbadhammesu cakkhumā. 2 Ma. Yu. kappe. 3 Yu. cakkhumā.
@4 Ma. Yu. mañjussarānaṃ.
        |131.9| Dvenavute ito kappe         phusso uppajji nāyako
                       durāsado dupasaho            sabbalokuttamo jino.
      |131.10| Caraṇena ca sampanno         brahmā 1- uju patāpavā
                        hitesī sabbasattānaṃ        bahuṃ mocesi bandhanā.
      |131.11| Nandārāmavare 2- tassa     ahosiṃ pussakokilo
                        gandhakuṭisamāsanne         ambarukkhe vasāmahaṃ.
      |131.12| Tadā piṇḍāya gacchantaṃ    dakkhiṇeyyaṃ jinuttamaṃ
                        disvā cittaṃ pasādetvā   mañjunā abhikūjahaṃ 3-.
      |131.13| Rājuyyānaṃ tadā gantvā   supakkaṃ kanakattacaṃ
                        ambapiṇḍaṃ gahetvāna    sambuddhassopanāmayiṃ.
      |131.14| Tadā me cittamaññāya     mahākāruṇiko jino
                        upaṭṭhākassa hatthato      pattaṃ paggaṇhi nāyako.
      |131.15| Adāsiṃ 4- haṭṭhacittohaṃ     ambapiṇḍaṃ mahāmune
                        patte pakkhippa pakkhehi    pañjaliṃ katvāna mañjunā.
      |131.16| Sarena rajanīyena                 savanīyena mañjunā 5-
                       vassanto buddhapūjatthaṃ       niddaṃ 6- gantvā nipajjahaṃ.
      |131.17| Tadā muditacittaṃ maṃ            buddhapemagatāsayaṃ
                        sakuṇagghi upāgantvā     ghātayi duṭṭhamānaso 7-.
      |131.18| Tato cutohaṃ tusite             anubhotvā mahāsukhaṃ
                        manussayonimāgañchiṃ        tassa kammassa vāhasā.
@Footnote: 1 Ma. Yu. brahā. 2 Ma. nandārāmavane. 3 Ma. mañjunābhinikūjahaṃ. 4 Yu.
@dadāmi. 5 Ma. vaggunā. Yu. dhaṃsanā. 6 Ma. nīḷaṃ. 7 Yu. duṭṭhamānasā.
      |131.19| Imamhi bhaddake kappe      brahmabandhu mahāyaso
                       kassapo nāma gottena     uppajji vadataṃ varo.
      |131.20| Sāsanaṃ jotayitvā so        abhibhuyya kutitthiye
                       vinayitvāna veneyye         nibbuto so sasāvako.
      |131.21| Nibbute tamhi lokagge     pasannā janatā bahū
                       pūjanatthāya buddhassa        thūpaṃ kubbanti satthuno.
      |131.22| Sattayojanikaṃ thūpaṃ             sattaratanabhūsitaṃ 1-
                       kāressāma mahesissa       iccevaṃ mantayanti te.
      |131.23| Kikino kāsirājassa           tadā senāya nāyako
                       hutvāhaṃ appamāṇassa     pamāṇaṃ cetiye vadiṃ.
      |131.24| Tadā te mama vākyena       cetiyaṃ yojanuggataṃ
                       akaṃsu naradhīrassa                nānāratanabhūsitaṃ.
      |131.25| Tena kammena sukatena        cetanāpaṇidhīhi ca
                       jahitvā mānusaṃ dehaṃ         tāvatiṃsaṃ agañchahaṃ.
      |131.26| Pacchime ca bhave dāni         jāto seṭṭhikule ahaṃ
                       sāvatthiyaṃ puravare              iddhe phīte mahaddhane.
      |131.27| Purappavese sugataṃ              disvā vimhitamānaso
                       pabbajitvāna na ciraṃ          arahattaṃ apāpuṇiṃ.
      |131.28| Cetiyassa pamāṇaṃ yaṃ          akariṃ tena kammunā
                       lakuṇṭakasarīrohaṃ              jāto paribbhavāraho.
@Footnote: 1 Yu. sattaratanavibhūsitaṃ.
      |131.29| Sarena madhurenāhaṃ              pūjetvā isisattamaṃ
                       mañjussarāna bhikkhūnaṃ        aggattaṃ anupāpuṇiṃ.
      |131.30| Phaladānena buddhassa         guṇānussaraṇena ca
                       sāmaññaphalasampanno     viharāmi anāsavo.
      |131.31| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā      viharāmi anāsavo.
      |131.32| Svāgataṃ vata me āsi          mama buddhassa santike
                       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
      |131.33| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā lakuṇṭakabhaddiyo thero imā gāthāyo abhāsitthāti.
                        Lakuṇṭakabhaddiyattherassa apadānaṃ samattaṃ.
                          Dutiyaṃ kaṅkhārevatattherāpadānaṃ (542)



             The Pali Tipitaka in Roman Character Volume 33 page 219-222. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=131&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=131&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=131&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=131&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=131              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=6425              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=6425              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :