ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [145] |145.37| Candabhāgānadītīre    ahosiṃ kinnarī tadā
                        addasaṃ virajaṃ buddhaṃ             sayambhuṃ aparājitaṃ.
      |145.38| Pasannacittā sumanā           vedajātā katañjalī
                        naḷamālaṃ gahetvāna          sayambhuṃ abhipūjayiṃ.
      |145.39| Tena kammena sukatena          cetanāpaṇidhīhi ca
                        jahitvā kinnarīdehaṃ           agacchiṃ tidasaṃ gaṇaṃ 4-.
@Footnote: 1 Ma. Yu. avakujjā. 2 Ma. lokanātho. 3 Ma. mama. 4 Ma. gatiṃ.
      |145.40| Chattiṃsadevarājūnaṃ                mahesittamakārayiṃ
                        dasannaṃ cakkavattīnaṃ           mahesittamakārayiṃ.
                        Vedayitvāna kusalaṃ 1-         pabbajiṃ anagāriyaṃ
      |145.41| kilesā jhāpitā mayhaṃ        bhavā 2- sabbe samūhatā
                        sabbāsavā parikkhīṇā        natthi dāni punabbhavo.
      |145.42| Catunavute ito kappe          yaṃ pupphamabhipūjayiṃ
                        duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ.
      |145.43| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                        nāgīva bandhanaṃ chetvā        viharāmi anāsavā.
      |145.44| Svāgataṃ vata me āsi           buddhaseṭṭhassa santike
                        tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
      |145.45| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
       Itthaṃ sudaṃ naḷamālikā bhikkhunī imā gāthāyo abhāsitthāti.
                                 Naḷamālikātheriyā apadānaṃ samattaṃ.
                        Chaṭṭhaṃ ekapiṇḍapātadāyikātheriyāpadānaṃ (6)



             The Pali Tipitaka in Roman Character Volume 33 page 258-259. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=145&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=145&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=145&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=145&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=145              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :