ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [165] |165.166| Padumuttaro nāma jino   sabbadhammāna pāragū
                          ito satasahassamhi          kappe uppajji nāyako.
       |165.167| Ovādako viññāpako     tārako sabbapāṇinaṃ
                          desanākusalo buddho        tāresi janataṃ bahuṃ.
@Footnote: 1 Yu. dibbacakkhukinaṃ
       |165.168| Anukampako kāruṇiko      hitesī sabbapāṇinaṃ
                          sampatte titthiye sabbe  pañcasīle patiṭṭhahi 1-.
       |165.169| Evaṃ nirākulaṃ āsi           suññataṃ titthiyehi ca
                          vicittaṃ arahantehi           vasībhūtehi tādibhi.
       |165.170| Ratanānaṭṭhapaññāsaṃ       uggato 2- so mahāmuni
                          kañcanagghiyasaṅkāso       dvattiṃsavaralakkhaṇo.
       |165.171| Vassasatasahassāni           āyu vijjati 3- tāvade
                          tāvatā tiṭṭhamāno so     tāresi janataṃ bahuṃ.
       |165.172| Tadāhaṃ haṃsavatiyaṃ              jātā seṭṭhikule ahu
                          nānāratanapajjote         mahāsukhasamappitā.
       |165.173| Upetvā taṃ mahāvīraṃ         assosiṃ dhammadesanaṃ
                          amataṃ paramassādaṃ            paramatthaṃ nivedakaṃ.
       |165.174| Tadā nimantayitvāna       sasaṅghaṃ lokanāyakaṃ 4-
                          datvā tassa mahādānaṃ     pasannā sehi pāṇibhi.
       |165.175| Jhāyinīnaṃ bhikkhunīnaṃ          aggaṭṭhānaṃ apatthayiṃ
                          nipacca sirasā vīraṃ             sasaṅghaṃ lokanāyakaṃ.
       |165.176| Tadā adantadamako          tilokasaraṇo pabhū
                          byākāsi narasundharo 5-   lacchasetaṃ supatthitaṃ.
       |165.177| Satasahasse ito kappe    okkākakulasambhavo
                          gotamo nāma nāmena       satthā loke bhavissati.
@Footnote: 1 Ma. Yu. patiṭṭhapi. ito paraṃ īdisameva. 2 Ma. uggato va mahāmuni.
@3 Yu. tiṭṭhati. 4 Yu. tibhavantagaṃ. 5 Ma. narasārathi. Yu. narasaddūlo.
       |165.178| Tassa dhammesu dāyādā    orasā dhammanimmitā
                          nandāti nāma nāmena     hessati satthusāvikā.
       |165.179| Taṃ sutvā muditā hutvā    yāvajīvaṃ tadā jinaṃ
                          mettacittā paricariṃ          paccayehi vināyakaṃ.
       |165.180| Tena kammena sukatena       cetanāpaṇidhīhi ca
                          jahitvā mānusaṃ dehaṃ        tāvatiṃsaṃ agañchahaṃ.
       |165.181| Tato cutā yāmamagaṃ          tatohaṃ tusitaṃ gatā 1-
                          tato ca nimmānaratiṃ          vasavattipuraṃ gatā.
       |165.182| Yattha yatthūpapajjāmi       tassa kammassa vāhasā
                          tattha tattheva rājūnaṃ         mahesittamakārayiṃ.
       |165.183| Tato cutā manussatte      rājūnaṃ cakkavattinaṃ
                          maṇḍalīnañca rājūnaṃ        mahesittamakārayiṃ.
       |165.184| Sampattiṃ anubhotvāna      devesu manujesu ca
                          sabbattha sukhitā hutvā     nekakappesu saṃsariṃ.
       |165.185| Pacchime bhavasampatte       purasmiṃ 2- kapilavhaye
                          rañño suddhodanassāhaṃ   dhītā āsiṃ aninditā.
       |165.186| Raṃsiriva 3- rūpiniṃ disvā      nanditaṃ āsi taṃ kulaṃ
                          tena nandāti me nāmaṃ     sundarā 4- pavarā ahaṃ.
       |165.187| Yuvatīnañca sabbāsaṃ        kalyāṇīti ca vissutā
                          tasmiṃpi nagare ramme         ṭhapetvā taṃ yasodharaṃ.
@Footnote: 1 Yu. agaṃ. 2 suramme. 3 Ma. Yu. siriyā .... 4 Ma. Yu. sundaraṃ pavaraṃ ahuṃ.
       |165.188| Jeṭṭho bhātā tilokaggo  pacchimo 1- arahā tathā
                          ekakinī 2- gahaṭṭhāhaṃ      mātuyā paricoditā.
       |165.189| Sākiyamhi kule jātā      putte buddhānujā tuvaṃ
                          nandenapi vinā bhūtā       agāre kiṃ nu lacchasi 3-.
       |165.190| Jarāvasānaṃ yobbaññaṃ     rūpaṃ asucisammataṃ
                          rogantamapicārogyaṃ         jīvitaṃ maraṇantikaṃ.
       |165.191| Idaṃpi te subhaṃ rūpaṃ             sasikantaṃ 4- manoharaṃ
                          bhūsanānaṃ 5- alaṅkāraṃ      sirisaṅketasannibhaṃ.
       |165.192| Pūjitaṃ lokasāraṃva              nayanānaṃ rasāyanaṃ
                          puññānaṃ kittijananaṃ       okkākakulanandanaṃ.
       |165.193| Na cireneva kālena           jarā samabhibhossati 6-
                          pahāya 7- gehaṃ gārayhaṃ   cara dhammamanindite.
       |165.194| Sutvāhaṃ mātu vacanaṃ         pabbajiṃ anagāriyaṃ
                          dehena na tu cittena        rūpayobbanalolitā 8-.
       |165.195| Mahatā ca payattena         jhānajjhena saraṃ mamaṃ
                          kātuñca vadate mātā      na cāhaṃ tattha ussukā.
       |165.196| Tato mahākāruṇiko         disvā maṃ kamalānanaṃ 9-
                          nibbindanatthaṃ rūpasmiṃ      mama cakkhupathe jino.
       |165.197| Sakena ānubhāvena          itthiṃ māpesi sobhanaṃ 10-
                          dassanīyaṃ suruciraṃ               mamatopi surūpiniṃ.
@Footnote: 1 Yu. majjhimo. 2 Ma. Yu. ekākinī. 3 Ma. ... nu acchasi. Yu. ... na
@acchasi. 4 Yu. passa kantaṃ .... 5 Yu. maṃ bhūsanaṃ alaṅkāraṃ. 6 Ma. samadhisessati.
@Yu. samadhihessati. 7 Ma. Yu. vihāya gehaṃ kāruññe. 8 Ma. Yu. ...lāḷitā.
@9 Ma. Yu. kāmalālasaṃ. 10 Ma. Yu. sobhiniṃ.
       |165.198| Tamahaṃ vimhitā disvā      ativimhitadehiniṃ 1-
                          cintayiṃ saphalaṃ meti            nettalābhañca mānusaṃ.
       |165.199| Tamahaṃ ehi subhaṇe 2-      yenattho taṃ vadehi me
                          kulante nāmagottañca    vada me yadi te piyaṃ.
       |165.200| Na pañhakālo 3- subhaṇe  ucchaṅge maṃ nivesaya 4-
                          sīdantiva mamaṅgāni          pasuppaya 5- muhuttakaṃ.
       |165.201| Tato sīsaṃ mamaṅke sā        katvā sayi susobhaṇā 6-
                          tassā lalāte 7- patitā  luddhā paramadāruṇā.
       |165.202| Saha tassā nipātena       pīḷakā upapajjatha
                          pagghariṃsu pabhinnā ca         kuṇapā pubbalohitā.
       |165.203| Sambhinnaṃ 8- vadanañcāpi  kuṇapapūtigandhikaṃ 9-
                          uddhumātaṃ vinīlañca         sabbañcāpi 10- sarīrakaṃ.
       |165.204| Sā pavedhitasabbaṅgī         nissasantī mahuṃ mahuṃ
                          vedayantī sakaṃ dukkhaṃ          karuṇaṃ paridevayi.
       |165.205| Dukkhena dukkhitā homi      phusayantī ca vedanā
                          mahādukkhe nimuggamhi     saraṇaṃ hohi me sakhī.
       |165.206| Kuhiṃ vadanasobhante          kuhinte tuṅganāsikā
                          tambabimbavaroṭṭhante     vadanante kuhiṃ gataṃ.
       |165.207| Kuhiṃ sasinibhaṃ vaṇṇaṃ           kambugivā kuhiṃ gatā
                          dāmāmālañca te kaṇṇaṃ   vevaṇṇaṃ samupāgataṃ.
@Footnote: 1 Yu. avinicchitadehiniṃ. 2 Ma. Yu. subhage. ito paraṃ īdisameva. 3 Ma. vañcakālo.
@4 Ma. nivāsaya. 5 Yu. passayissaṃ. 6 Ma. Yu. sulocanā. 7 Ma. Yu.
@nalāte. 8 Ma. pabhinnaṃ. 9 Ma. ...gandhanaṃ. 10 Ma. pubbañcāpi.
       |165.208| Makulapadumākārā 1-      kalasāva 2- payodharā
                          pabhinnā pūtikuṇapā        duṭṭhagandhajamāgatā 3-.
       |165.209| Vedimajjhā 4- puthussoṇi  suṇāva nītakibbisā
                          jātā amajjhabharitā        aho rūpaṃ asassataṃ.
       |165.210| Sabbaṃ sarīrasañjātaṃ         pūtigandhaṃ bhayānakaṃ
                          susānamiva jegucchaṃ 5-      ramante yattha bāliyā 6-.
       |165.211| Tadā mahākāruṇiko        bhātā me lokanāyako
                          disvā saṃviggacittaṃ maṃ       imā gāthā abhāsatha.
       |165.212| Āturaṃ kuṇapaṃ pūtiṃ            passa nande samussayaṃ
                          asubhāya cittaṃ bhāvehi      ekaggaṃ susamāhitaṃ.
       |165.213| Yathā idaṃ tathā etaṃ         yathā etaṃ tathā idaṃ
                          duggandhaṃ pūtikaṃ vāti         bālānaṃ abhinanditaṃ.
       |165.214| Evametaṃ avekkhanti         rattindivamatanditā
                          tato sakāya paññāya      abhinibbijja dakkhasi.
       |165.215| Tatohaṃ āsi 7- saṃviggā   sutvā gāthā subhāsitā
                          tatraṭṭhitāvahaṃ santī        arahattaṃ apāpuṇiṃ.
       |165.216| Yattha yattha nisinnāhaṃ      tadā jhānaparāyanā
                          jino tasmiṃ guṇe tuṭṭho    etadagge ṭhapesi maṃ.
       |165.217| Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                          nāgīva bandhanaṃ chetvā        viharāmi anāsavā.
@Footnote: 1 Ma. Yu. makuḷakhārakākārā. 2 Ma. kalikāva. 3 Ma. duṭṭhagandhittamāgatā.
@Yu. ...gandhitavamāgatā. 4 Ma. vedimajjhāva susussoṇī. 5 Ma. bībhacchaṃ.
@6 Ma. Yu. bālisā. 7 Ma. atisaṃviggā.
       |165.218| Svāgataṃ vata me āsi        buddhaseṭṭhassa santike
                          tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
       |165.219| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
                     Itthaṃ sudaṃ nandā bhikkhunī janapadakalyāṇī imā gāthāyo
                                                 abhāsitthāti.
                                     Nandātheriyā apadānaṃ samattaṃ.
                                    Chaṭṭhaṃ soṇātheriyāpadānaṃ (26)



             The Pali Tipitaka in Roman Character Volume 33 page 342-348. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=165&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=165&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=165&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=165&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=165              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :