![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
ThaiVersion PaliThai PaliRoman |
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
![]() |
![]() |
Dvādasamaṃ sutasomacariyaṃ [32] |32.106| Punāparaṃ yadā homi sutasomo mahīpati gahito porisādena brāhmaṇe saṅgaraṃ sariṃ. |32.107| Khattiyānaṃ ekasataṃ āvuṇitvā karatale ete sammamilāpetvā yaññatthe upanayī mamaṃ. |32.108| Āpucchi maṃ porisādo kiṃ tvaṃ icchasi nissajaṃ yathāmatiṃ te kāhāmi yadi me tvaṃ punehisi. |32.109| Tassa paṭisuṇitvāna pañhe āgamanaṃ mama upagantvā puraṃ rammaṃ rajjaṃ niyyādayiṃ tadā. |32.110| Anussaritvā sataṃ dhammaṃ pubbakaṃ jinasevitaṃ brāhmaṇassa dhanaṃ datvā porisādaṃ upāgamiṃ. |32.111| Natthi me saṃsayo tattha ghāṭayissati vā na vā saccavācānurakkhanto jīvitaṃ cajitumupāgamiṃ saccena me samo natthi esā me saccapāramīti. Sutasomacariyaṃ dvādasamaṃ. @Footnote: 1 Ma. Yu. cāsi.The Pali Tipitaka in Roman Character Volume 33 page 592. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=240&items=1 Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=240&items=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=240&items=1 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=240&items=1 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=240 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=6428 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=6428 Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]