ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [73] |73.27| Oggayhāhaṃ 1- pokkharaṇiṃ   nānākuñjarasevitaṃ
                       uddharāmi bhisaṃ tattha          asanahetu 2- ahaṃ tadā.
         |73.28| Bhagavā tamhi samaye          padumuttarasavhayo
                       rattakambaladharo 3- buddho  gacchasi anilañjase.
         |73.29| Dhunanto paṃsukūlāni           saddaṃ assosahaṃ tadā
                       uddhaṃ nijjhāyamānohaṃ      addasaṃ lokanāyakaṃ.
         |73.30| Tattheva ṭhitako santo        āyāciṃ lokanāyakaṃ
                       madhu 4- bhiṃsehi savati          khīrasappi 5- muḷālibhi.
         |73.31| Paṭiggaṇhātu me buddho   anukampāya cakkhumā
                       tato kāruṇiko satthā       orohitvā mahāyaso.
         |73.32| Paṭiggaṇhi mama bhikkhaṃ       anukampāya cakkhumā
                       paṭiggahetvā sambuddho   akā me anumodanaṃ.
@Footnote: 1 Ma. ogayha yaṃ pokkharaṇiṃ. 2 Ma. Yu. ghāsahetu. 3 Ma. Yu. rattambaradharo.
@4 Ma. madhuṃ. 5 Ma. khīraṃ.
         |73.33| Sukhī hohi 1- mahāpuñña   gati tuyhaṃ samijjhatu
                       iminā bhisadānena           labhassu vipulaṃ sukhaṃ.
         |73.34| Adaṃ vatvāna sambuddho      jalajuttamanāmako
                       bhikkhamādāya sambuddho    ambarenāgamā jino.
         |73.35| Tato bhisaṃ gahetvāna         āgañchiṃ mama assamaṃ
                       bhisaṃ rukkhe laggitvāna       mama dānaṃ anussariṃ.
         |73.36| Mahāvāto vuṭṭhahitvā      sañcālesi vanaṃ tadā
                       ākāso abhinādittha       asaniyā phalantiyā.
         |73.37| Tato me asanipāto          matthake nipati tadā
                      so 2- hi nisinnako santo    tattha kālaṃ kato ahaṃ.
         |73.38| Puññakammena saṃyutto     tusitaṃ upapajjahaṃ
                       kalevaramme patitaṃ               devaloke ramāmahaṃ.
         |73.39| Chaḷāsītisahassāni            nāriyo samalaṅkatā
                       sāyaṃ pātaṃ upaṭṭhenti       bhisadānassidaṃ phalaṃ.
         |73.40| Manussayonimāgantvā      sukhito homahaṃ tadā
                       bhoge me ūnatā natthi      bhisadānassidaṃ phalaṃ.
         |73.41| Anukampitako 3- tena      devadevena tādinā
                       sabbāsavaparikkhīṇo 4-     natthi dāni punabbhavo.
         |73.42| Satasahasse ito kappe     yaṃ bhikkhamadadiṃ 5- tadā
                       duggatiṃ nābhijānāmi         bhisadānassidaṃ phalaṃ.
@Footnote: 1 Ma. hotu. 2 Ma. Yu. sohaṃ. 3 Yu. anukampitattā tena. 4 Ma. Yu.
@sabbattha sabbāsavā parikkhīṇā. 5 Ma. bhisaṃ adadiṃ.
         |73.43| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā     viharāmi anāsavo.
         |73.44| Svāgataṃ vata me āsi         mama buddhassa santike
                       tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
         |73.45| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā bhisadāyako thero imā gāthāyo abhāsitthāti.
                           Bhisadāyakattherassa apadānaṃ samattaṃ.
                        Catutthaṃ ñāṇatthavikattherāpadānaṃ (484)



             The Pali Tipitaka in Roman Character Volume 33 page 102-104. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=73&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=73&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=73&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=73&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=73              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5552              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5552              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :