Ekapaññāso kaṇikāravaggo
paṭhamaṃ tīṇikaṇikārapupphiyattherāpadānaṃ (501)
[91] |91.1| Sumedho nāma sambuddho dvattiṃsavaralakkhaṇo
vivekakāmo sambuddho himavantaṃ upāgami.
|91.2| Ajjhogahetvā himavantaṃ aggo kāruṇiko muni
pallaṅkaṃ ābhujitvāna nisīdi purisuttamo.
|91.3| Vijjādharo tadā āsiṃ antalikkhacaro ahaṃ
tisulaṃ sukataṃ gayha gacchāmi ambare tadā.
|91.4| Pabbatagge yathā aggi puṇṇamāyeva candimā
vane obhāsate buddho sālarājāva phullito.
|91.5| Vanato 1- nikkhamitvāna buddharaṃsābhidhāvare
naḷaggivaṇṇasaṅkāsā disvā cittaṃ pasādayiṃ.
|91.6| Vicinaṃ addasaṃ pupphaṃ kaṇikāraṃ devagandhikaṃ
tīṇi pupphāni ādāya buddhaseṭṭhaṃ apūjayiṃ.
|91.7| Buddhassa ānubhāvena tīṇi pupphāni me tadā
uddhaṃvaṇṭā adhopattā chāyaṃ kubbanti satthuno.
|91.8| Tena kammena sukatena cetanāpaṇidhīhi ca
jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ.
@Footnote: 1 Yu. vanaggā.
|91.9| Tattha me sukataṃ byamhaṃ kaṇikārīti ñāyati
saṭṭhiyojanamubbiddhaṃ tiṃsayojanavitthataṃ.
|91.10| Sahassakaṇḍaṃ 1- sattageṇḍu 2- dhajālu haritāmayo
satasahassaniyyūhā byamhe pātubhaviṃsu me.
|91.11| Soṇṇamayā maṇimayā lohitaṅkamayāpica
phalikāpica pallaṅkā yenicchakā yathicchakaṃ.
|91.12| Mahārahañca sayanaṃ tulikaṃ 3- vikatissakaṃ
uddhalomikaekantaṃ bibbohanasamāyutaṃ.
|91.13| Bhavanā nikkhamitvāna caranto devacārikaṃ
yadā icchāmi gamanaṃ devasaṅghapurakkhato.
|91.14| Pupphassa heṭṭhā tiṭṭhāmi upari chadanaṃ mama
samantā yojanasataṃ kaṇikārehi chāditaṃ.
|91.15| Saṭṭhī turiyasahassāni sāyaṃ pātaṃ upaṭṭhahuṃ
parivārenti maṃ niccaṃ rattindivamatanditā.
|91.16| Tattha naccehi gītehi tāḷehi vāditehi ca
ramāmi khiḍḍāratiyā modāmi kāmakāmihaṃ.
|91.17| Tattha bhutvā pivitvā ca modāmi tidase tadā
nārīgaṇehi sahito modāmi byamhamuttame.
|91.18| Satānaṃ pañcakkhattuñca devarajjamakārayiṃ
satānaṃ tīṇikkhattuñca cakkavatti ahosahaṃ.
@Footnote: 1 Yu. sahassakaṇḍo. 2 Ma. satabheṇḍu. 3 Ma. Yu. tūlikā vikatīyutaṃ.
|91.19| Padesarajjaṃ vipulaṃ gaṇanāto saṅkhayaṃ
bhavābhave saṃsaranto mahābhogaṃ 1- labhāmahaṃ.
|91.20| Bhoge me ūnatā natthi buddhapūjāyidaṃ phalaṃ
duve bhave saṃsarāmi devatte atha mānuse.
|91.21| Aññaṃ gatiṃ na jānāmi buddhapūjāyidaṃ phalaṃ
duve kule pajāyāmi khattiye cāpi brāhmaṇe.
|91.22| Nīce kule na jāyāmi 2- buddhapūjāyidaṃ phalaṃ
hatthiyānaṃ assayānaṃ sivikaṃ sandamānikaṃ.
|91.23| Labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ
dāsīgaṇaṃ dāsagaṇaṃ nāriyo samalaṅkatā.
|91.24| Labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ
koseyyakambaliyāni khomakappāsikāni ca.
|91.25| Labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ
navavatthaṃ navaphalaṃ navaggarasabhojanaṃ.
|91.26| Labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ
ime 3- khāda ime 3- bhuñja imamhi sayane saya.
|91.27| Labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ
sabbattha pūjito homi yaso accuggato 4- mama.
|91.28| Mahesakkho 5- sadā homi abhejjapariso sadā
ñātīnaṃ uttamo homi buddhapūjāyidaṃ phalaṃ.
@Footnote: 1 Yu. mahābhoge. 2 Yu. jānāmi. 3 Ma. imaṃ. 4 Ma. abbhuggato.
@5 Ma. Yu. mahāpakkho.
|91.29| Sītaṃ uṇhaṃ na jānāmi pariḷāho na vijjati
atho cetasikaṃ dukkhaṃ hadaye me na vijjati.
|91.30| Suvaṇṇavaṇṇo hutvāna saṃsarāmi bhavābhave
vevaṇṇiyaṃ 1- na jānāmi buddhapūjāyidaṃ phalaṃ.
|91.31| Devalokā cavitvāna sukkamūlena codito
sāvatthiyaṃ pure jāto mahāsāle suaddhake.
|91.32| Pañcakāmaguṇe hitvā pabbajiṃ anagāriyaṃ
jātiyā sattavassohaṃ arahattaṃ apāpuṇiṃ.
|91.33| Upasampādayi buddho guṇamaññāya cakkhumā
taruṇo pūjanīyohaṃ buddhapūjāyidaṃ phalaṃ.
|91.34| Dibbacakkhuṃ visuddhaṃ me samādhikusalo ahaṃ
abhiññāpāramippatto buddhapūjāyidaṃ phalaṃ.
|91.35| Paṭisambhidā anuppatto iddhipādesu kovido
saddhamme 2- pāramippatto buddhapūjāyidaṃ phalaṃ.
|91.36| Tiṃsakappasahassamhi yaṃ buddhamabhipūjayiṃ
duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.
|91.37| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā
nāgova bandhanaṃ chetvā viharāmi anāsavo.
|91.38| Svāgataṃ vata me āsi mama buddhassa santike
tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Yu. duvaṇṇikaṃ. 2 Ma. dhammesu.
|91.39| Paṭisambhidā catasso vimokkhāpica aṭṭhime
chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā tīṇikaṇikārapupphiyo thero imā gāthāyo abhāsitthāti.
Tīṇikaṇikārapupphiyattherassa apadānaṃ samattaṃ.
Dutiyaṃ ekapattadāyakattherāpadānaṃ (502)
[92] |92.40| Nagare haṃsavatiyā kumbhakāro ahosahaṃ
addasaṃ virajaṃ buddhaṃ oghatiṇṇamanāsavaṃ.
|92.41| Sukataṃ mattikāpattaṃ buddhaseṭṭhassadāsahaṃ
pattaṃ datvā bhagavato ujubhūtassa tādino.
|92.42| Bhave nibbattamānohaṃ soṇṇathāle labhāmahaṃ
rūpimaye ca sovaṇṇe taṭṭike 1- ca maṇīmaye.
|92.43| Pāṭiyā 2- paribhuñjāmi puññakammassidaṃ phalaṃ
yasasāva 3- janānañca aggabhūto 4- ca homahaṃ.
|92.44| Yathāpi bhaddake khette vījaṃ appampi ropitaṃ
sammā dhāraṃ pavassante 5- phalaṃ toseti kassakaṃ.
|92.45| Tathevidaṃ pattadānaṃ buddhakhettamhi ropitaṃ
pītidhāre pavassante phalaṃ me 6- tosayissati.
|92.46| Yāvatā khettā vijjanti saṅghāpica gaṇāpica
buddhakhettasamo natthi sukhado 7- sabbapāṇinaṃ.
@Footnote: 1 Po. Yu. taṭṭake. 2 Ma. Yu. pātiyo. 3 Ma. Yu. yasānañaca dhanānañca.
@4 Yu. pattabhūto. 5 Ma. Yu. pavacchante. Yu. sammā dhāre pavecchante. 6 Ma. maṃ.
@7 Po. sukhado tattha pāṇinaṃ. Yu. sukhadānatthapāṇinaṃ.
|92.47| Namo te purisājañña namo te purisuttama
ekapattaṃ daditvāna pattomhi acalaṃ padaṃ.
|92.48| Ekanavute ito kappe yaṃ pattamadadiṃ tadā
duggatiṃ nābhijānāmi pattadānassidaṃ phalaṃ.
|92.49| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā
nāgova bandhanaṃ chetvā viharāmi anāsavo.
|92.50| Svāgataṃ vata me āsi mama buddhassa santake
tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
|92.51| Paṭisambhidā catasso vimokkhāpica aṭṭhime
chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā ekapattadāyako thero imā gāthāyo abhāsitthāti.
Ekapattadāyakattherassa apadānaṃ samattaṃ.
Tatiyaṃ kāsumārikaphaladāyakattherāpadānaṃ (503)
[93] |93.52| Kaṇikāraṃva jotantaṃ nisinnaṃ pabbatantare
addasaṃ virajaṃ buddhaṃ lokajeṭṭhaṃ narāsabhaṃ
|93.53| pasannacitto sumano sire katvāna añjaliṃ
kāsumārikamādāya buddhaseṭṭhassadāsahaṃ.
|93.54| Ekattiṃse ito kappe yaṃ phalaṃ adadiṃ tadā
duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.
|93.55| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā
nāgova bandhanaṃ chetvā viharāmi anāsavo.
|93.56| Svāgataṃ vata me āsi mama buddhassa santike
tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
|93.57| Paṭisambhidā catasso vimokkhāpica aṭṭhime
chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā kāsumārikaphaladāyako thero imā gāthāyo abhāsitthāti.
Kāsumārikaphaladāyakattherassa apadānaṃ samattaṃ.
Catutthaṃ avaṭaphaliyattherāpadānaṃ (504)
[94] |94.58| Sahassaraṃsī bhagavā sayambhū aparājito
vivekā vuṭṭhahitvāna gocarāyābhinikkhami.
|94.59| Phalahattho ahaṃ disvā upagañchiṃ narāsabhaṃ
pasannacitto sumano avaṭaṃ adadiṃ phalaṃ.
|94.60| Catunavute ito kappe yaṃ phalaṃ adadiṃ tadā
duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.
|94.61| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā
nāgova bandhanaṃ chetvā viharāmi anāsavo.
|94.62| Svāgataṃ vata me āsi mama buddhassa santike
tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
|94.63| Paṭisambhidā catasso vimokkhāpica aṭṭhime
chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā avaṭaphaliyo thero imā gāthāyo abhāsitthāti.
Avaṭaphaliyattherassa apadānaṃ samattaṃ.
Pañcamaṃ cāraphaliyattherāpadānaṃ 1- (505)
[95] |95.64| Suvaṇṇavaṇṇaṃ sambuddhaṃ āhutīnaṃ paṭiggahaṃ
rathiyaṃ paṭipajjantaṃ cāraphalamadāsahaṃ.
|95.65| Ekanavute ito kappe yaṃ phalaṃ adadiṃ tadā
duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.
|95.66| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā
nāgova bandhanaṃ chetvā viharāmi anāsavo.
|95.67| Svāgataṃ vata me āsi mama buddhassa santike
tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
|95.68| Paṭisambhidā catasso vimokkhāpica aṭṭhime
chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā cāraphaliyo thero imā gāthāyo abhāsitthāti.
Cāraphaliyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. pādaphaliyatthera.... Yu. pāraphaliyatthera....
Chaṭṭhaṃ mātuluṅgaphaladāyakattherāpadānaṃ (506)
[96] |96.69| Kaṇikāraṃva jalitaṃ puṇṇamāyeva candimaṃ
jalantaṃ dīparukkhaṃva addasaṃ lokanāyakaṃ.
|96.70| Mātuluṅgaphalaṃ gayha adāsiṃ satthuno ahaṃ
dakkhiṇeyyassa vīrassa pasanno sehi pāṇibhi.
|96.71| Ekattiṃse ito kappe yaṃ phalaṃ adadiṃ tadā
duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.
|96.72| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā
nāgova bandhanaṃ chetvā viharāmi anāsavo.
|96.73| Svāgataṃ vata me āsi mama buddhassa santike
tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
|96.74| Paṭisambhidā catasso vimokkhāpica aṭṭhime
chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā mātuluṅgaphaladāyako thero imā gāthāyo abhāsitthāti.
Mātuluṅgaphaladāyakattherassa apadānaṃ samattaṃ.
Sattamaṃ ajjelaphaladāyakattherāpadānaṃ (507)
[97] |97.75| Ajino 1- nāma sambuddho himavante vasi tadā
caraṇena ca sampanno samādhikusalo muni.
@Footnote: 1 Ma. Yu. ajjuno.
|97.76| Kumbhamattaṃ gahetvāna añjaliṃ 1- jīvajīvakaṃ
chattapaṇṇaṃ gahetvāna adāsiṃ satthuno ahaṃ.
|97.77| Catunavute ito kappe yaṃ phalaṃ adadiṃ tadā
duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.
|97.78| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā
nāgova bandhanaṃ chetvā viharāmi anāsavo.
|97.79| Svāgataṃ vata me āsi mama buddhassa santike
tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
|97.80| Paṭisambhidā catasso vimokkhāpica aṭṭhime
chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā ajjelaphaladāyako thero imā gāthāyo abhāsitthāti.
Ajjelaphaladāyakattherassa apadānaṃ samattaṃ.
Aṭṭhamaṃ amoraphaliyattherāpadānaṃ 2- (508)
[98] |98.81| Suvaṇṇavaṇṇaṃ sambuddhaṃ āhutīnaṃ paṭiggahaṃ
rathiyaṃ paṭipajjantaṃ amoraṃ 3- adadiṃ phalaṃ.
|98.82| Ekanavute ito kappe yaṃ phalaṃ adadiṃ tadā
duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.
|98.83| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā
nāgova bandhanaṃ chetvā viharāmi anāsavo.
@Footnote: 1 Ma. Yu. ajelaṃ. 2 Ma. amoda.... 3 Ma. amodamadadiṃ.
|98.84| Svāgataṃ vata me āsi mama buddhassa santike
tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
|98.85| Paṭisambhidā catasso vimokkhāpica aṭṭhime
chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā amoraphaliyo thero imā gāthāyo abhāsitthāti.
Amoraphaliyattherassa apadānaṃ samattaṃ.
Navamaṃ tālaphaliyattherāpadānaṃ (509)
[99] |99.86| Sataraṃsī nāma bhagavā sayambhū aparājito
vivekā vuṭṭhahitvāna gocarāyābhinikkhami.
|99.87| Phalahattho ahaṃ disvā upagañchiṃ narāsabhaṃ
pasannacitto sumano tālaphalamadāsahaṃ.
|99.88| Catunavute ito kappe yaṃ phalaṃ adadiṃ tadā
duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.
|99.89| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā
nāgova bandhanaṃ chetvā viharāmi anāsavo.
|99.90| Svāgataṃ vata me āsi mama buddhassa santike
tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
|99.91| Paṭisambhidā catasso vimokkhāpica aṭṭhime
chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā tālaphaliyo thero imā gāthāyo abhāsitthāti.
Tālaphaliyattherassa apadānaṃ samattaṃ.
Dasamaṃ nālikeraphaladāyakattherāpadānaṃ (510)
[100] |100.92| Nagare bandhumatiyā ārāmiko ahaṃ tadā
addasaṃ virajaṃ buddhaṃ gacchantaṃ anilañjase.
|100.93| Nālikeraphalaṃ gayha buddhaseṭṭhassadāsahaṃ
ākāse ṭhitako santo paṭiggaṇhi mahāyaso.
|100.94| Pītisañjanano 1- mayhaṃ diṭṭhadhammasukhāvaho
phalaṃ buddhassa datvāna vippasannena cetasā.
|100.95| Adhigañchiṃ tadā pītiṃ vipulañca sukhuttamaṃ
uppajjateva ratanaṃ nibbattassa tahiṃ 2- tahiṃ.
|100.96| Ekanavute ito kappe yaṃ phalaṃ adadiṃ tadā
duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.
|100.97| Dibbacakkhuṃ visuddhaṃ me samādhikusalo ahaṃ
abhiññāpāramippatto phaladānassidaṃ phalaṃ.
|100.98| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā
nāgova bandhanaṃ chetvā viharāmi anāsavo.
|100.99| Svāgataṃ vata me āsi mama buddhassa santike
@Footnote: 1 Ma. Yu. sabbattha vittasañjanano. 2 Yu. yahiṃ.
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
|100.100| Paṭisambhidā catasso vimokkhāpica aṭṭhime
chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā nālikeraphaladāyako thero imā gāthāyo abhāsitthāti.
Nālikeraphaladāyakattherassa apadānaṃ samattaṃ.
Uddānaṃ
kaṇikārañca patto ca kāsumāri tathāvaṭo
cāraphali mātuluṅgo ajjelāmorameva ca.
Tālaṃ tathā nālikeraṃ gāthāyo gaṇitāpiha
ekaṃ gāthāsataṃ hoti ūnādhikavivajjitaṃ.
Kaṇikāravaggo ekapaññāso.
---------------------
The Pali Tipitaka in Roman Character Volume 33 page 139-151.
http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=91&items=10
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=91&items=10&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=91&items=10
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=33&item=91&items=10
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=33&i=91
Contents of The Tipitaka Volume 33
http://84000.org/tipitaka/read/?index_33
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]