ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [509]   Kathañca  bhikkhu  viriyasamādhipadhānasaṅkhārasamannāgataṃ  iddhipādaṃ
bhāveti  .  viriyañce  bhikkhu  adhipatiṃ  karitvā  labhati  samādhiṃ labhati cittassa
ekaggataṃ   ayaṃ   vuccati   viriyasamādhi   .   so  anuppannānaṃ  pāpakānaṃ
akusalānaṃ   dhammānaṃ   anuppādāya  chandaṃ  janeti  vāyamati  viriyaṃ  ārabhati
cittaṃ   paggaṇhāti   padahati   uppannānaṃ   pāpakānaṃ   akusalānaṃ  dhammānaṃ
pahānāya   .pe.   anuppannānaṃ   kusalānaṃ   dhammānaṃ  uppādāya  .pe.
Uppannānaṃ    kusalānaṃ    dhammānaṃ   ṭhitiyā   asammosāya   bhiyyobhāvāya
vepullāya   bhāvanāya  pāripūriyā  chandaṃ  janeti  vāyamati  viriyaṃ  ārabhati
cittaṃ   paggaṇhāti   padahati   ime   vuccanti   padhānasaṅkhārā   .  iti
ayañca   viriyasamādhi   ime   ca  padhānasaṅkhārā  tadekajjhaṃ  abhisaññūhitvā
abhisaṅkhipitvā viriyasamādhipadhānasaṅkhārotveva saṅkhyaṃ gacchati.
     [510]   Tattha   katamaṃ  viriyaṃ  yo  cetasiko  viriyārambho  .pe.
Sammāvāyāmo  idaṃ  vuccati  viriyaṃ  .  tattha  katamo  samādhi  yā cittassa
ṭhiti    saṇṭhiti    avaṭṭhiti   avisāhāro   avikkhepo   avisāhaṭamānasatā
samatho   samādhindriyaṃ   samādhibalaṃ   sammāsamādhi   ayaṃ  vuccati  samādhi .
Tattha   katamo   padhānasaṅkhāro   yo   cetasiko   viriyārambho   .pe.
Sammāvāyāmo  ayaṃ  vuccati  padhānasaṅkhāro  .  iti  iminā  ca  viriyena
iminā  ca  samādhinā  iminā  ca  padhānasaṅkhārena  upeto  hoti  .pe.
Samannāgato tena vuccati viriyasamādhipadhānasaṅkhārasamannāgatoti.
     [511]   Iddhīti   yā   tesaṃ   dhammānaṃ   iddhi  samiddhi  ijjhanā
samijjhanā    lābho    paṭilābho   patti   sampatti   phusanā   sacchikiriyā
upasampadā   .   iddhipādoti   tathābhūtassa  vedanākkhandho  saññākkhandho
saṅkhārakkhandho    viññāṇakkhandho    .    iddhipādaṃ    bhāvetīti    te
dhamme    āsevati    bhāveti   bahulīkaroti   tena   vuccati   iddhipādaṃ
bhāvetīti.



             The Pali Tipitaka in Roman Character Volume 35 page 293-294. http://84000.org/tipitaka/pali/roman_item_s.php?book=35&item=509&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=35&item=509&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=509&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=509&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=509              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=7717              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=7717              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :