ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
                       Ñāṇavibhaṅgo
     [795]   Ekavidhena   ñāṇavatthu   .   pañca  viññāṇā  na  hetū
ahetukā    hetuvippayuttā    sappaccayā    saṅkhatā   arūpā   lokiyā
sāsavā    saññojaniyā    ganthaniyā    oghaniyā   yoganiyā   nīvaraṇiyā
parāmaṭṭhā   upādāniyā  saṅkilesikā  abyākatā  sārammaṇā  acetasikā
vipākā   upādinnupādāniyā   asaṅkiliṭṭhasaṅkilesikā  na  savitakkasavicārā
na   avitakkavicāramattā   avitakkaavicārā  na  pītisahagatā  nevadassanena-
nabhāvanāyapahātabbā nevadassanenanabhāvanāyapahātabbahetukā
nevaācayagāminonaapacayagāmino  nevasekkhānāsekkhā  parittā kāmāvacarā
na  rūpāvacarā  na  arūpāvacarā  pariyāpannā  no  apariyāpannā  aniyatā
aniyyānikā uppannā manoviññāṇaviññeyyā aniccā jarābhibhūtā.
     {795.1}    Pañca   viññāṇā   uppannavatthukā   uppannārammaṇā
purejātavatthukā    purejātārammaṇā    ajjhattikavatthukā   bāhirārammaṇā
asambhinnavatthukā    asambhinnārammaṇā   nānāvatthukā   nānārammaṇā   na
Aññamaññassa   gocaravisayaṃ   paccanubhonti   na   asamannāhārā  uppajjanti
na    amanasikārā    uppajjanti    na    abbokiṇṇā   uppajjanti   na
apubbaṃ   acarimaṃ   uppajjanti   na   aññamaññassa   samanantarā  uppajjanti
pañca   viññāṇā   anābhogā   pañcahi   viññāṇehi   na   kañci   dhammaṃ
paṭivijānāti     aññatra     abhinipātamattā     pañcannaṃ     viññāṇānaṃ
samanantarāpi    na    kañci    dhammaṃ   paṭivijānāti   pañcahi   viññāṇehi
na    kañci    iriyāpathaṃ   kappeti   pañcannaṃ   viññāṇānaṃ   samanantarāpi
na    kañci   iriyāpathaṃ   kappeti   pañcahi   viññāṇehi   na   kāyakammaṃ
na    vacīkammaṃ    paṭṭhapeti    pañcannaṃ    viññāṇānaṃ   samanantarāpi   na
kāyakammaṃ na vacīkammaṃ paṭṭhapeti
     {795.2}   pañcahi   viññāṇehi   na  kusalākusalaṃ  dhammaṃ  samādiyati
pañcannaṃ   viññāṇānaṃ   samanantarāpi   na   kusalākusalaṃ   dhammaṃ   samādiyati
pañcahi   viññāṇehi   na   samāpajjati   na  vuṭṭhāti  pañcannaṃ  viññāṇānaṃ
samanantarāpi   na   samāpajjati  na  vuṭṭhāti  pañcahi  viññāṇehi  na  cavati
na   upapajjati  pañcannaṃ  viññāṇānaṃ  samanantarāpi  na  cavati  na  upapajjati
pañcahi   viññāṇehi   na  supati  na  paṭibujjhati  na  supinaṃ  passati  pañcannaṃ
viññāṇānaṃ   samanantarāpi   na  supati  na  paṭibujjhati  na  supinaṃ  passati .
Yāthāvakavatthuvibhāvanā paññā. Evaṃ ekavidhena ñāṇavatthu.



             The Pali Tipitaka in Roman Character Volume 35 page 419-420. http://84000.org/tipitaka/pali/roman_item_s.php?book=35&item=795&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=35&item=795&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=795&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=795&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=795              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=10004              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=10004              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :