ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
     [188]  Puggalo  upalabbhati  sacchikaṭṭhaparamaṭṭhenāti  .  āmantā.
Nanu    bhagavā    saccavādī   kālavādī   bhūtavādī   tathavādī   avitathavādī
anaññathavādīti  .  āmantā  .  vuttaṃ  bhagavatā  tayome  seniya satthāro
santo  saṃvijjamānā  lokasmiṃ  katame  tayo  idha  seniya  ekacco satthā
diṭṭhe  ceva  dhamme  attānaṃ  saccato  thetato  paññapeti abhisamparāyañca
attānaṃ saccato thetato paññapeti
     {188.1}  idha  pana  seniya  ekacco satthā diṭṭheva hi kho dhamme
attānaṃ  saccato  thetato  paññapeti  no  ca  kho  abhisamparāyaṃ  attānaṃ
saccato thetato paññapeti
     {188.2}  idha  pana  seniya  ekacco  satthā  diṭṭhe ceva dhamme
attānaṃ   saccato   thetato   na   paññapeti   abhisamparāyañca   attānaṃ
saccato thetato na paññapeti
     {188.3}  tatra  seniya  yvāyaṃ  satthā diṭṭhe ceva dhamme attānaṃ
saccato   thetato   paññapeti  abhisamparāyañca  attānaṃ  saccato  thetato
paññapeti ayaṃ vuccati seniya satthā sassatavādo
     {188.4}  tatra  seniya yvāyaṃ satthā diṭṭheva hi kho dhamme attānaṃ
saccato   thetato   paññapeti   no   ca   kho   abhisamparāyaṃ   attānaṃ
saccato thetato paññapeti ayaṃ vuccati seniya satthā ucchedavādo
     {188.5} tatra seniya yvāyaṃ satthā diṭṭhe ceva dhamme attānaṃ saccato
@Footnote: 1 Ma. mū. 260.

--------------------------------------------------------------------------------------------- page83.

Thetato na paññapeti abhisamparāyañca attānaṃ saccato thetato na paññapeti ayaṃ vuccati seniya satthā sammāsambuddho ime kho seniya tayo satthāro santo saṃvijjamānā lokasminti attheva suttantoti . āmantā . tena hi na vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. [189] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā. Nanu bhagavā saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavādīti . āmantā . vuttaṃ bhagavatā sappikumbhoti. Āmantā. Atthi koci sappissa kumbhaṃ karotīti . na hevaṃ vattabbe . Tena hi na vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. [190] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā. Nanu bhagavā saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavādīti . āmantā . vuttaṃ bhagavatā telakumbho madhukumbho phāṇitakumbho khīrakumbho udakakumbho pānīyathālakaṃ pānīyakosakaṃ pānīyasarāvakaṃ niccabhattaṃ dhuvayāgūti . āmantā . atthi kāci yāgu niccā dhuvā sassatā avipariṇāmadhammāti . na hevaṃ vattabbe. Tena hi na vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. Saṅkhittaṃ. Puggalakathā aṭṭhaniggahapeyyālā sandhāvaniyā upādāya cittena pañcamaṃ kalyāṇaṃ iddhi suttāharaṇena aṭṭhamaṃ. -------


             The Pali Tipitaka in Roman Character Volume 37 page 82-83. http://84000.org/tipitaka/pali/roman_item_s.php?book=37&item=188&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=37&item=188&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=37&item=188&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=37&item=188&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=37&i=188              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3528              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3528              Contents of The Tipitaka Volume 37 http://84000.org/tipitaka/read/?index_37

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :