ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [10]  Athakho  bhagavato  etadahosi  kassa  nu  kho  ahaṃ paṭhamaṃ dhammaṃ
deseyyaṃ   ko  imaṃ  dhammaṃ  khippameva  ājānissatīti  .  athakho  bhagavato
etadahosi   ayaṃ   kho   āḷāro  kālāmo  paṇḍito  byatto  medhāvī
dīgharattaṃ     apparajakkhajātiko     yannūnāhaṃ    āḷārassa    kālāmassa
paṭhamaṃ   dhammaṃ   deseyyaṃ   so   imaṃ  dhammaṃ  khippameva  ājānissatīti .
Athakho   devatā   3-  antarahitā  bhagavato  ārocesi  sattāhakālakato
bhante   āḷāro   kālāmoti   .   bhagavatopi   kho   ñāṇaṃ   udapādi
sattāhakālakato       āḷāro       kālāmoti      .      athakho
@Footnote: 1 Ma. Yu. tesaṃ .   2 Sī. idaṃ pāṭhadvayaṃ na dissati .   3 Ma. Yu. antarahitā
@devatā. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page13.

Bhagavato etadahosi mahājāniyo kho āḷāro kālāmo sace hi so imaṃ dhammaṃ suṇeyya khippameva ājāneyyāti . athakho bhagavato etadahosi kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ ko imaṃ dhammaṃ khippameva ājānissatīti. {10.1} Athakho bhagavato etadahosi ayaṃ kho uddako rāmaputto paṇḍito byatto medhāvī dīgharattaṃ apparajakkhajātiko yannūnāhaṃ uddakassa rāmaputtassa paṭhamaṃ dhammaṃ deseyyaṃ so imaṃ dhammaṃ khippameva ājānissatīti . athakho devatā antarahitā bhagavato ārocesi abhidosakālakato bhante uddako rāmaputtoti . bhagavatopi kho ñāṇaṃ udapādi abhidosakālakato uddako rāmaputtoti. {10.2} Athakho bhagavato etadahosi mahājāniyo kho uddako rāmaputto sace hi so imaṃ dhammaṃ suṇeyya khippameva ājāneyyāti. Athakho bhagavato etadahosi kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ ko imaṃ dhammaṃ khippameva ājānissatīti . athakho bhagavato etadahosi bahūpakārā kho me pañcavaggiyā bhikkhū ye maṃ padhānapahitattaṃ upaṭṭhahiṃsu yannūnāhaṃ pañcavaggiyānaṃ bhikkhūnaṃ paṭhamaṃ dhammaṃ deseyyanti . Athakho bhagavato etadahosi kahaṃ nu kho etarahi pañcavaggiyā bhikkhū viharantīti . addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena pañcavaggiye bhikkhū bārāṇasiyaṃ

--------------------------------------------------------------------------------------------- page14.

Viharante isipatane migadāye . athakho bhagavā uruvelāyaṃ yathābhirantaṃ viharitvā yena bārāṇasī tena cārikaṃ pakkāmi. [11] Addasā kho upako ājīvako bhagavantaṃ antarā ca gayaṃ antarā ca bodhiṃ addhānamaggapaṭipannaṃ disvāna bhagavantaṃ etadavoca vippasannāni kho te āvuso indriyāni parisuddho chavivaṇṇo pariyodāto kaṃsi tvaṃ āvuso uddissa pabbajito ko vā te satthā kassa vā tvaṃ dhammaṃ rocesīti . evaṃ vutte bhagavā upakaṃ ājīvakaṃ gāthāhi ajjhabhāsi sabbābhibhū sabbavidūhamasmi sabbesu dhammesu anūpalitto sabbañjaho taṇhakkhaye vimutto sayaṃ abhiññāya kamuddiseyyaṃ. Na me ācariyo atthi sadiso me na vijjati sadevakasmiṃ lokasmiṃ natthi me paṭipuggalo. Ahañhi arahā loke ahaṃ satthā anuttaro ekomhi sammāsambuddho sītibhūtosmi nibbuto. Dhammacakkaṃ pavattetuṃ gacchāmi kāsinaṃ puraṃ andhabhūtasmiṃ lokasmiṃ ahaññiṃ 1- amatadundubhinti. Yathā kho tvaṃ āvuso paṭijānāsi arahasi anantajinoti. Mādisā ve jinā honti ye pattā āsavakkhayaṃ. @Footnote: 1 Yu. ahañhi.

--------------------------------------------------------------------------------------------- page15.

Jitā me pāpakā dhammā tasmāhamupaka jinoti. Evaṃ vutte upako ājīvako huveyyāvusoti 1- vatvā sīsaṃ okampetvā ummaggaṃ gahetvā pakkāmi.


             The Pali Tipitaka in Roman Character Volume 4 page 12-15. http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=10&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=10&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=10&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=10&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=10              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :