![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
![]() |
![]() |
[32] Athakho bhagavā [1]- bhikkhū āmantesi muttāhaṃ bhikkhave sabbapāsehi ye dibbā ye ca mānusā tumhepi bhikkhave muttā sabbapāsehi ye dibbā ye ca mānusā caratha bhikkhave cārikaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ mā ekena dve agamittha desetha bhikkhave dhammaṃ ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ @Footnote: 1 Ma. te. Sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetha santi sattā apparajakkhajātikā assavanatā dhammassa parihāyanti bhavissanti dhammassa aññātāro ahampi bhikkhave yena uruvelā senānigamo tenupasaṅkamissāmi dhammadesanāyāti.The Pali Tipitaka in Roman Character Volume 4 page 39-40. http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=32&items=1 Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=32&items=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=32&items=1 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=32&items=1 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=32 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=396 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=396 Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]