ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
                        Jhānamūlakaṃ
     [656]   Jhānapaccayā   sahajāte   satta   ...  aññamaññe  tīṇi
nissaye  satta  vipāke  ekaṃ  indriye  satta  magge  satta  sampayutte
tīṇi vippayutte tīṇi atthiyā satta avigate satta.
     [657]       Jhānasahajātanissayaatthiavigatanti       satta     .
Jhānasahajātaaññamaññanissayaatthiavigatanti tīṇi.
Jhānasahajātaaññamaññanissayasampayuttaatthiavigatanti          tīṇi        .
Jhānasahajātaaññamaññanissayavippayuttaatthiavigatanti tīṇi.
     {657.1} Jhānasahajātaaññamaññanissayavipākaatthiavigatanti
ekaṃ    .    jhānasahajātaaññamaññanissayavipākaatthiavigatanti    ekaṃ   .
Jhānasahajātaaññamaññanissayavipākasampayuttaatthiavigatanti
ekaṃ    .    jhānasahajātanissayavipākavippayuttaatthiavigatanti    ekaṃ   .
Jhānasahajātaaññamaññanissayavipākavippayuttaatthiavigatanti ekaṃ.
     {657.2}     Jhānasahajātanissayaindriyaatthiavigatanti    satta   .
Jhānasahajātaaññamaññanissayaindriyaatthiavigatanti          tīṇi         .
Jhānasahajātaaññamaññanissayaindriyasampayuttaatthiavigatanti
tīṇi. Jhānasahajātanissayaindriyavippayuttaatthiavigatanti tīṇi.
     {657.3} Jhānasahajātanissayavipākaindriyaatthiavigatanti
Ekaṃ        .       jhānasahajātaaññamaññanissayavipākaindriyaatthiavigatanti
ekaṃ       .       jhānasahajātaaññamaññanissayavipākaindriyasampayuttaatthi-
avigatanti     ekaṃ    .    jhānasahajātanissayavipākaindriyavippayuttaatthi-
avigatanti      ekaṃ     .     jhānasahajātaaññamaññanissayavipākaindriya-
vippayuttaatthiavigatanti ekaṃ.
     {657.4}     Jhānasahajātanissayamaggaatthiavigatanti     satta    .
Jhānasahajātaaññamaññanissayamaggaatthiavigatanti           tīṇi          .
Jhānasahajātaaññamaññanissayamaggasampayuttaatthiavigatanti        tīṇi       .
Jhānasahajātanissayamaggavippayuttaatthiavigatanti tīṇi.
     {657.5}    Jhānasahajātanissayavipākamaggaatthiavigatanti    ekaṃ  .
Jhānasahajātaaññamaññanissayavipākamaggaatthiavigatanti         ekaṃ       .
Jhānasahajātaaññamaññanissayavipākamaggasampayuttaatthiavigatanti
ekaṃ    .   jhānasahajātanissayavipākamaggavippayuttaatthiavigatanti   ekaṃ  .
Jhānasahajātaaññamaññanissayavipākamaggavippayuttaatthiavigatanti
ekaṃ.
     {657.6}    Jhānasahajātanissayaindriyamaggaatthiavigatanti   satta  .
Jhānasahajātaaññamaññanissayaindriyamaggaatthiavigatanti         tīṇi       .
Jhānasahajātaaññamaññanissayaindriyamaggasampayuttaatthiavigatanti
tīṇi. Jhānasahajātanissayaindriyamaggavippayuttaatthiavigatanti tīṇi.
     {657.7}  Jhānasahajātanissayavipākaindriyamaggaatthiavigatanti  ekaṃ .
Jhānasahajātaaññamaññanissayavipākaindriyamaggaatthiavigatanti      ekaṃ     .
Jhānasahajātaaññamaññanissayavipākaindriyamaggasampayuttaatthi-
avigatanti     ekaṃ    .    jhānasahajātanissayavipākaindriyamaggavippayutta-
atthiavigatanti      ekaṃ      .      jhānasahajātaaññamaññanissayavipāka-
indriyamaggavippayuttaatthiavigatanti ekaṃ.
                        Maggamūlakaṃ
     [658]  Maggapaccayā  hetuyā cattāri ... Adhipatiyā satta sahajāte
satta   aññamaññe   tīṇi   nissaye   satta   vipāke   ekaṃ   indriye
satta    jhāne   satta   magge   satta   sampayutte   tīṇi   vippayutte
tīṇi atthiyā satta avigate satta.



             The Pali Tipitaka in Roman Character Volume 40 page 217-219. http://84000.org/tipitaka/pali/roman_item_s.php?book=40&item=656&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=40&item=656&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=656&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=40&item=656&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=40&i=656              Contents of The Tipitaka Volume 40 http://84000.org/tipitaka/read/?index_40

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :