Saṃsaṭṭhavāro
[1667] Micchattaniyataṃ dhammaṃ saṃsaṭṭho micchattaniyato dhammo
uppajjati hetupaccayā micchattaniyataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo
khandhā dve khandhe ....
[1668] Sammattaniyataṃ dhammaṃ saṃsaṭṭho sammattaniyato dhammo ...
Hetupaccayā sammattaniyataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve
khandhe ....
[1669] Aniyataṃ dhammaṃ saṃsaṭṭho aniyato dhammo ... Hetupaccayā
aniyataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe .pe.
Paṭisandhikkhaṇe ....
[1670] Micchattaniyataṃ dhammaṃ saṃsaṭṭho micchattaniyato dhammo ...
Ārammaṇapaccayā. Saṅkhittaṃ. Avigatapaccayā.
[1671] Hetuyā tīṇi ārammaṇe tīṇi . saṅkhittaṃ . kamme
tīṇi vipāke ekaṃ āhāre tīṇi avigate tīṇi. Evaṃ gaṇetabbaṃ.
Anulomaṃ.
[1672] Aniyataṃ dhammaṃ saṃsaṭṭho aniyato dhammo ... Nahetupaccayā
ahetukaṃ aniyataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe ...
Ahetukapaṭisandhikkhaṇe ....
[1673] Micchattaniyataṃ dhammaṃ saṃsaṭṭho micchattaniyato dhammo
uppajjati naadhipatipaccayā micchattaniyate khandhe saṃsaṭṭho micchattaniyatā
adhipati.
[1674] Sammattaniyataṃ dhammaṃ saṃsaṭṭho sammattaniyato dhammo ...
Naadhipatipaccayā sammattaniyate khandhe saṃsaṭṭho sammattaniyatā
adhipati.
[1675] Aniyataṃ dhammaṃ saṃsaṭṭho aniyato dhammo ... Naadhipatipaccayā
aniyataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe ... Paṭisandhikkhaṇe
....
[1676] Sammattaniyataṃ dhammaṃ saṃsaṭṭho sammattaniyato dhammo ...
Napurejātapaccayā arūpe sammattaniyataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo
khandhā dve khandhe ....
[1677] Aniyataṃ dhammaṃ saṃsaṭṭho aniyato dhammo ... Napurejātapaccayā
arūpe aniyataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe ...
Paṭisandhikkhaṇe ....
[1678] Micchattaniyataṃ dhammaṃ saṃsaṭṭho micchattaniyato dhammo ...
Napacchājātapaccayā paripuṇṇaṃ.
[1679] Aniyataṃ dhammaṃ saṃsaṭṭho aniyato dhammo ... Naāsevanapaccayā
aniyataṃ ekaṃ khandhaṃ saṃsaṭṭhā ... Dve khandhe ... Paṭisandhikkhaṇe ....
[1680] Micchattaniyataṃ dhammaṃ saṃsaṭṭho micchattaniyato dhammo ...
Nakammapaccayā navipākapaccayā.
[1681] Aniyataṃ dhammaṃ saṃsaṭṭho aniyato dhammo ... Najhānapaccayā
pañcaviññāṇaṃ. Namaggapaccayā ahetukaṃ aniyataṃ ....
[1682] Sammattaniyataṃ dhammaṃ saṃsaṭṭho sammattaniyato dhammo ...
Navippayuttapaccayā arūpe sammattaniyataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo
khandhā dve khandhe ....
[1683] Aniyataṃ dhammaṃ saṃsaṭṭho aniyato dhammo ... Navippayuttapaccayā
arūpe aniyataṃ ekaṃ khandhaṃ ... Dve khandhe ....
[1684] Nahetuyā ekaṃ naadhipatiyā tīṇi napurejāte dve
napacchājāte tīṇi naāsevane ekaṃ nakamme tīṇi navipāke
tīṇi najhāne ekaṃ namagge ekaṃ navippayutte dve . evaṃ
gaṇetabbaṃ.
Paccanīyaṃ.
[1685] Hetupaccayā naadhipatiyā tīṇi ... napurejāte dve
napacchājāte tīṇi naāsevane ekaṃ nakamme tīṇi navipāke tīṇi
navippayutte dve. Evaṃ gaṇetabbaṃ.
Anulomapaccanīyaṃ.
[1686] Nahetupaccayā ārammaṇe ekaṃ ... anantare ekaṃ.
Saṅkhittaṃ. Avigate ekaṃ. Evaṃ gaṇetabbaṃ.
Paccanīyānulomaṃ.
Sampayuttavāro saṃsaṭṭhavārasadiso.
The Pali Tipitaka in Roman Character Volume 41 page 484-487.
http://84000.org/tipitaka/pali/roman_item_s.php?book=41&item=1667&items=20
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=41&item=1667&items=20&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=41&item=1667&items=20
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=41&item=1667&items=20
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=41&i=1667
Contents of The Tipitaka Volume 41
http://84000.org/tipitaka/read/?index_41
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]