atītattikaṃ
pañhāvāro
[1917] Paccuppanno dhammo paccuppannassa dhammassa
hetupaccayena paccayo paccuppannā hetū sampayuttakānaṃ khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo paṭisandhikkhaṇe ....
[1918] Atīto dhammo paccuppannassa dhammassa ārammaṇapaccayena
paccayo dānaṃ datvā sīlaṃ ... uposathakammaṃ ... paccavekkhati
pubbe suciṇṇāni paccavekkhati jhānā vuṭṭhahitvā jhānaṃ paccavekkhati
ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti phalaṃ paccavekkhanti
pahīne kilese paccavekkhanti vikkhambhite kilese paccavekkhanti
atītaṃ cakkhuṃ aniccato dukkhato anattato vipassanti .pe. domanassaṃ
uppajjati atītaṃ sotaṃ ... ghānaṃ jivhaṃ kāyaṃ rūpe sadde gandhe
rase phoṭṭhabbe vatthuṃ ... atīte khandhe aniccato dukkhato anattato
Vipassanti assādenti abhinandanti taṃ ārabbha rāgo uppajjati
diṭṭhi uppajjati vicikicchā ... uddhaccaṃ ... domanassaṃ uppajjati
ākāsānañcāyatanaṃ viññāṇañcāyatanassa ārammaṇapaccayena paccayo
ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa ārammaṇapaccayena
paccayo atītā khandhā iddhividhañāṇassa cetopariyañāṇassa
pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa āvajjanāya
ārammaṇapaccayena paccayo.
[1919] Anāgato dhammo paccuppannassa dhammassa ārammaṇapaccayena
paccayo anāgataṃ cakkhuṃ ... Vatthuṃ ... Anāgate khandhe aniccato ... Domanassaṃ
uppajjati anāgatā khandhā iddhividhañāṇassa cetopariyañāṇassa
anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
[1920] Paccuppanno dhammo paccuppannassa dhammassa
ārammaṇapaccayena paccayo paccuppannaṃ cakkhuṃ ... kāyaṃ rūpe sadde
gandhe rase phoṭṭhabbe vatthuṃ ... paccuppanne khandhe aniccato ...
Domanassaṃ uppajjati dibbena cakkhunā ... dibbāya sotadhātuyā
saddaṃ suṇāti rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ
kāyaviññāṇassa paccuppannā khandhā iddhividhañāṇassa āvajjanāya
ārammaṇapaccayena paccayo.
[1921] Atīto dhammo paccuppannassa dhammassa adhipatipaccayena
Paccayo . ārammaṇādhipati: dānaṃ datvā sīlaṃ .pe. pubbe
suciṇṇāni garuṃ katvā paccavekkhati jhānā vuṭṭhahitvā jhānaṃ garuṃ
katvā paccavekkhati ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā
paccavekkhanti phalaṃ garuṃ katvā paccavekkhanti atītaṃ cakkhuṃ ... kāyaṃ
rūpe sadde gandhe rase phoṭṭhabbe vatthuṃ ... atīte khandhe garuṃ
katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati
diṭṭhi uppajjati.
[1922] Anāgato dhammo paccuppannassa dhammassa adhipatipaccayena
paccayo . ārammaṇādhipati: anāgataṃ cakkhuṃ ... Vatthuṃ ... Anāgate khandhe
garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi
uppajjati.
[1923] Paccuppanno dhammo paccuppannassa dhammassa adhipatipaccayena
paccayo ārammaṇādhipati sahajātādhipati . ārammaṇādhipati:
paccuppannaṃ cakkhuṃ ... vatthuṃ ... paccuppanne khandhe garuṃ katvā
assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi
uppajjati . sahajātādhipati: paccuppannādhipati sampayuttakānaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
[1924] Atīto dhammo paccuppannassa dhammassa anantarapaccayena
paccayo purimā purimā atītā khandhā pacchimānaṃ pacchimānaṃ
paccuppannānaṃ khandhānaṃ anantarapaccayena paccayo anulomaṃ gotrabhussa
Anulomaṃ vodānassa gotrabhu maggassa vodānaṃ maggassa maggo
phalassa phalaṃ phalassa anulomaṃ phalasamāpattiyā nirodhā vuṭṭhahantassa
nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena
paccayo.
[1925] Atīto dhammo paccuppannassa dhammassa samanantarapaccayena
paccayo anantarasadisaṃ.
[1926] Paccuppanno dhammo paccuppannassa dhammassa
sahajātapaccayena paccayo aññamaññapaccayena paccayo
nissayapaccayena paccayo. Saṅkhittaṃ.
[1927] Atīto dhammo paccuppannassa dhammassa upanissayapaccayena
paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .
Pakatūpanissayo: .pe. atītaṃ saddhaṃ upanissāya dānaṃ
deti sīlaṃ ... uposathakammaṃ karoti jhānaṃ .pe. Vipassanaṃ ... Maggaṃ ...
Abhiññaṃ ... samāpattiṃ uppādeti mānaṃ jappeti diṭṭhiṃ gaṇhāti
atītaṃ sīlaṃ ... paññaṃ rāgaṃ patthanaṃ kāyikaṃ sukhaṃ ... Kāyikaṃ dukkhaṃ upanissāya
dānaṃ deti sīlaṃ ... uposathakammaṃ .pe. samāpattiṃ uppādeti pāṇaṃ
hanati saṅghaṃ bhindati atītā saddhā ... paññā rāgo patthanā kāyikaṃ
sukhaṃ ... kāyikaṃ dukkhaṃ paccuppannāya saddhāya paññāya rāgassa patthanāya
.pe. Phalasamāpattiyā upanissayapaccayena paccayo.
[1928] Anāgato dhammo paccuppannassa dhammassa upanissayapaccayena
Paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .
Pakatūpanissayo: anāgataṃ cakkhusampadaṃ patthayamāno
sotasampadaṃ ... ghānasampadaṃ jivhāsampadaṃ kāyasampadaṃ vaṇṇasampadaṃ
saddasampadaṃ gandhasampadaṃ rasasampadaṃ ... phoṭṭhabbasampadaṃ patthayamāno
anāgate khandhe patthayamāno dānaṃ deti sīlaṃ ... uposathakammaṃ ...
Anāgatā cakkhusampadā ... Vaṇṇasampadā ... Phoṭṭhabbasampadā ... Anāgatā
khandhā paccuppannāya saddhāya paññāya kāyikassa sukhassa kāyikassa
dukkhassa maggassa phalasamāpattiyā upanissayapaccayena paccayo.
[1929] Paccuppanno dhammo paccuppannassa dhammassa
upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo
pakatūpatissayo . pakatūpanissayo: paccuppannaṃ utuṃ upanissāya
jhānaṃ uppādeti vipassanaṃ .pe. paccuppannaṃ bhojanaṃ ... senāsanaṃ
upanissāya jhānaṃ uppādeti samāpattiṃ uppādeti paccuppannaṃ
utu ... bhojanaṃ ... senāsanaṃ paccuppannāya saddhāya paññāya
kāyikassa .pe. Phalasamāpattiyā upanissayapaccayena paccayo.
[1930] Paccuppanno dhammo paccuppannassa dhammassa
purejātapaccayena paccayo ārammaṇapurejātaṃ vatthupurejātaṃ .
Ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ aniccato ... Domanassaṃ uppajjati
dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā ... rūpāyatanaṃ
cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena
Paccayo . vatthupurejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa
kāyāyatanaṃ kāyaviññāṇassa vatthu paccuppannānaṃ khandhānaṃ
purejātapaccayena paccayo.
[1931] Paccuppanno dhammo paccuppannassa dhammassa
pacchājātapaccayena paccayo . pacchājātā: paccuppannā khandhā
purejātassa imassa kāyassa pacchājātapaccayena paccayo.
[1932] Atīto dhammo paccuppannassa dhammassa āsevanapaccayena
paccayo purimā purimā atītā khandhā pacchimānaṃ pacchimānaṃ
paccuppannānaṃ khandhānaṃ āsevanapaccayena paccayo anulomaṃ gotarabhussa
anulomaṃ vodānassa gotrabhu maggassa vodānaṃ maggassa
āsevanapaccayena paccayo.
[1933] Atīto dhammo paccuppannassa dhammassa kammapaccayena
paccayo . nānākhaṇikā: atītā cetanā paccuppannānaṃ vipākānaṃ
khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo.
[1934] Paccuppanno dhammo paccuppannassa dhammassa
kammapaccayena paccayo paccuppannā cetanā sampayuttakānaṃ khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo paṭisandhikkhaṇe
paccuppannā cetanā samupayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ
kammapaccayena paccayo.
[1935] Paccuppanno dhammo paccuppannassa dhammassa vipākapaccayena
Paccayo vipāko paccuppanno eko khandho tiṇṇannaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ vipākapaccayena paccayo dve
khandhā ... Paṭisandhikkhaṇe khandhā vatthussa vipākapaccayena paccayo.
[1936] Paccuppanno dhammo paccuppannassa dhammassa
āhārapaccayena paccayo indriyapaccayena paccayo jhānapaccayena
paccayo maggapaccayena paccayo sampayuttapaccayena paccayo
vippayuttapaccayena paccayo sahajātaṃ purejātaṃ pacchājātaṃ .
Sahajātā: paccuppannā khandhā cittasamuṭṭhānānaṃ rūpānaṃ
vippayuttapaccayena paccayo paṭisandhikkhaṇe paccuppannā khandhā
kaṭattārūpānaṃ vippayuttapaccayena paccayo khandhā vatthussa
vippayuttapaccayena paccayo vatthu khandhānaṃ vippayuttapaccayena
paccayo . purejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ ...
Vatthu paccuppannānaṃ khandhānaṃ vippayuttapaccayena paccayo .
Pacchājātā: paccuppannā khandhā purejātassa imassa kāyassa
vippayuttapaccayena paccayo.
[1937] Paccuppanno dhammo paccuppannassa dhammassa atthipaccayena
paccayo uppannattike atthisadisaṃ.
[1938] Atīto dhammo paccuppannassa dhammassa natthipaccayena
paccayo vigatapaccayena paccayo.
[1939] Paccuppanno dhammo paccuppannassa dhammassa avigatapaccayena
Paccayo .pe.
[1940] Hetuyā ekaṃ ārammaṇe tīṇi adhipatiyā tīṇi anantare ekaṃ
samanantare ekaṃ sahājāte aññamaññe nissaye ekaṃ upanissaye
tīṇi purejāte pacchājāte āsevane ekaṃ kamme dve vipāke āhāre
ekaṃ. Saṅkhittaṃ. Avigate ekaṃ. Evaṃ gaṇetabbaṃ.
Anulomaṃ.
[1941] Atīto dhammo paccuppannassa dhammassa ārammaṇapaccayena
paccayo upanissayapaccayena paccayo kammapaccayena paccayo.
[1942] Anāgato dhammo paccuppannassa dhammassa ārammaṇapaccayena
paccayo upanissayapaccayena paccayo.
[1943] Paccuppanno dhammo paccuppannassa dhammassa
ārammaṇapaccayena paccayo sahajātapaccayena paccayo upanissayapaccayena
paccayo purejātapaccayena paccayo pacchājātapaccayena
paccayo āhārapaccayena paccayo indriyapaccayena paccayo.
[1944] Nahetuyā tīṇi naārammaṇe tīṇi naadhipatiyā
tīṇi naanantare tīṇi . saṅkhittaṃ . nasampayutte tīṇi navippayutte
tīṇi noatthiyā dve nonatthiyā tīṇi novigate
tīṇi noavigate dve. Evaṃ gaṇetabbaṃ.
Paccanīyaṃ.
[1945] Hetupaccayā naārammaṇe ekaṃ ... naadhipatiyā
naanantare nasamanantare naaññamaññe naupanissaye . saṅkhittaṃ .
Nasampayutte navippayutte nonatthiyā novigate ekaṃ . evaṃ
gaṇetabbaṃ.
Anulomapaccanīyaṃ.
[1946] Nahetupaccayā ārammaṇe tīṇi ... adhipatiyā tīṇi
anantare samanantare sahajāte aññamaññe nissaye ekaṃ upanissaye
tīṇi purejāte ekaṃ pacchājāte āsevane ekaṃ. Saṅkhittaṃ. Kamme
dve vipāke ekaṃ imesu padesu ekaṃyeva avigate ekaṃ .
Evaṃ gaṇetabbaṃ.
Paccanīyānulomaṃ.
Pañhāvāro niṭṭhito.
Atītattikaṃ aṭṭhārasamaṃ
niṭṭhitaṃ
--------
The Pali Tipitaka in Roman Character Volume 41 page 541-549.
http://84000.org/tipitaka/pali/roman_item_s.php?book=41&item=1917&items=30
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=41&item=1917&items=30&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=41&item=1917&items=30
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=41&item=1917&items=30
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=41&i=1917
Contents of The Tipitaka Volume 41
http://84000.org/tipitaka/read/?index_41
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]