Pañhāvāro
[111] Hetucevasahetukoca dhammohetussacevasahetukassa ca dhammassa
hetupaccayena paccayo: alobho adosassa amohassa hetupaccayena
paccayo yathā paṭiccavārasadisaṃ . hetucevasahetukoca dhammo
sahetukassacevanacahetussa dhammassa hetupaccayena paccayo: hetu sampayuttakānaṃ
khandhānaṃ hetupaccayena paccayo paṭisandhikkhaṇe .... Hetu cevasahetuko
ca dhammo hetussa cevasahetukassa ca sahetukassacevanacahetussa ca
Dhammassa hetupaccayena paccayo: alobho adosassa amohassa
sampayuttakānañca khandhānaṃ hetupaccayena paccayo vitthāretabbaṃ.
[112] Hetucevasahetukoca dhammo hetussacevasahetukassaca dhammassa
ārammaṇapaccayena paccayo: hetuṃ ārabbha hetū uppajjanti. Hetuceva
sahetukoca dhammo sahetukassacevanacahetussa dhammassa ārammaṇapaccayena
paccayo: hetuṃ ārabbha sahetukācevanacahetū khandhā uppajjanti .
Hetucevasahetukoca dhammo hetussacevasahetukassaca
sahetukassacevanacahetussa ca dhammassa ārammaṇapaccayena paccayo: hetuṃ
ārabbha hetū ca sampayuttakā ca khandhā uppajjanti.
{112.1} Sahetukocevanacahetu dhammo sahetukassacevanacahetussa
dhammassa ārammaṇapaccayena paccayo: dānaṃ datvā sīlaṃ ... Uposathakammaṃ
... taṃ paccavekkhati pubbe suciṇṇāni paccavekkhati jhānā vuṭṭhahitvā
jhānaṃ paccavekkhati ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti phalaṃ
paccavekkhanti pahīne kilese paccavekkhanti vikkhambhite kilese paccavekkhanti
pubbe samudāciṇṇe kilese jānanti sahetukecevanacahetū khandhe
aniccato ... domanassaṃ uppajjati cetopariyañāṇena
sahetukācevanacahetucittasamaṅgissa cittaṃ jānāti ākāsānañcāyatanaṃ
viññāṇañcāyatanassa ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa
ārammaṇapaccayena paccayo sahetukācevanacahetū khandhā iddhividhañāṇassa
cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa
Kammūpagañāṇassa anāgataṃsañāṇassa ārammaṇapaccayena paccayo.
{112.2} Sahetukocevanacahetu dhammo hetussacevasahetukassaca
dhammassa ārammaṇapaccayena paccayo: dānaṃ datvā ... Paṭhamagamanaṃ ninnānaṃ.
Sahetukocevanacahetu dhammo hetussacevasahetukassaca sahetukassacevanacahetussa
ca dhammassa ārammaṇapaccayena paccayo: dānaṃ datvā ... Yathā paṭhamagamanaṃ
evaṃ ninnānaṃ . hetucevasahetukoca sahetukocevanacahetu ca dhammā
hetussacevasahetukassaca dhammassa ārammaṇapaccayena paccayo: hetuñca
sampayuttake ca khandhe ārabbha hetū uppajjanti.
{112.3} Hetucevasahetukoca sahetukocevanacahetuca dhammā
sahetukassacevanacahetussa dhammassa ārammaṇapaccayena paccayo:
hetuñca sampayuttake ca khandhe ārabbha sahetukācevanacahetū khandhā
uppajjanti . hetucevasahetukoca sahetukocevanacahetu ca dhammā
hetussacevasahetukassa ca sahetukassacevanacahetussa ca dhammassa
ārammaṇapaccayena paccayo: hetuñca sampayuttake ca khandhe ārabbha
hetū ca sampayuttakā ca khandhā uppajjanti.
[113] Hetucevasahetuko ca dhammo hetussacevasahetukassaca
dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati .
Ārammaṇādhipati: hetuṃ garuṃ katvā hetū uppajjanti . sahajātādhipati:
hetucevasahetukādhipati sampayuttakānaṃ hetūnaṃ adhipatipaccayena paccayo .
Hetucevasahetuko ca dhammo sahetukassacevanacahetussa dhammassa adhipatipaccayena
Paccayo: ārammaṇādhipati sahajātādhipati . ārammaṇādhipati:
hetuṃ garuṃ katvā sahetukācevanacahetū khandhā uppajjanti .
Sahajātādhipati: hetucevasahetukāpadhipati sampayuttakānaṃ khandhānaṃ
adhipatipaccayena paccayo.
{113.1} Hetucevasahetuko ca dhammo hetussacevasahetukassa ca
sahetukassacevanacahetussa ca dhammassa adhipatipaccayena paccayo:
ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: hetuṃ garuṃ katvā
hetū ca sampayuttakā ca khandhā uppajjanti . sahajātādhipati:
hetucevasahetukādhipati sampayuttakānaṃ khandhānaṃ hetūnañca adhipatipaccayena
paccayo . sahetukocevanacahetu dhammo sahetukassacevanacahetussa
dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati .
Ārammaṇādhipati: dānaṃ datvā sīlaṃ ... uposathakammaṃ katvā
taṃ garuṃ katvā paccavekkhati pubbe ... jhānā vuṭṭhahitvā jhānaṃ
garuṃ katvā paccavekkhati ariyā maggā vuṭṭhahitvā maggaṃ garuṃ
katvā ... phalaṃ garuṃ katvā paccavekkhanti sahetukecevanacahetū
khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo
uppajjati diṭṭhi uppajjati . sahajātādhipati: sahetukocevanacahetu
adhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
{113.2} Sahetukocevanacahetu dhammo hetussacevasahetukassaca dhammassa
adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati. Ārammaṇādhipati:
dānaṃ datvā ... paṭhamagamanaṃyeva . sahajātādhipati: sahetukocevanacahetu
Adhipati sampayuttakānaṃ hetūnaṃ adhipatipaccayena paccayo .
Sahetukocevanacahetu dhammo hetussacevasahetukassaca
sahetukassacevanacahetussa ca dhammassa adhipatipaccayena paccayo:
ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: dānaṃ datvā
... paṭhamagamanaṃyeva . sahajātādhipati: sahetukocevanacahetu adhipati
sampayuttakānaṃ khandhānaṃ hetūnañca adhipatipaccayena paccayo.
{113.3} Hetucevasahetukoca sahetukocevanacahetu ca dhammā
hetussacevasahetukassaca dhammassa adhipatipaccayena paccayo:
ārammaṇādhipati: hetuñca sampayuttake ca khandhe garuṃ katvā hetū
uppajjanti . hetucevasahetukoca sahetukocevanacahetu ca dhammā
sahetukassacevanacahetussa dhammassa adhipatipaccayena paccayo:
ārammaṇādhipati: hetuñca sampayuttake ca khandhe garuṃ katvā
sahetukācevanacahetū khandhā uppajjanti.
{113.4} Hetucevasahetuko ca sahetukocevanacahetu ca dhammā
hetussacevasahetukassaca sahetukassacevanacahetussa ca dhammassa
adhipatipaccayena paccayo: ārammaṇādhipati: hetuñca sampayuttake ca
khandhe garuṃ katvā hetū ca sampayuttakā ca khandhā uppajjanti.
[114] Hetucevasahetukoca dhammo hetussacevasahetukassa ca dhammassa
anantarapaccayena paccayo: purimā purimā hetū pacchimānaṃ pacchimānaṃ
hetūnaṃ anantarapaccayena paccayo . hetucevasahetukoca dhammo
sahetukassacevanacahetussa dhammassa anantarapaccayena paccayo: purimā
Purimā hetū pacchimānaṃ pacchimānaṃ sahetukānañcevanacahetūnaṃ khandhānaṃ
anantarapaccayena paccayo . hetucevasahetukoca dhammo
hetussacevasahetukassa ca sahetukassacevanacahetussa ca dhammassa
anantarapaccayena paccayo: purimā purimā hetū pacchimānaṃ pacchimānaṃ
hetūnaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo.
{114.1} Sahetuko cevanacahetu dhammo sahetukassacevanacahetussa
dhammassa anantarapaccayena paccayo: purimā purimā sahetukācevanacahetū
khandhā pacchimānaṃ pacchimānaṃ sahetukānañcevanacahetūnaṃ khandhānaṃ
anantarapaccayena paccayo: anulomaṃ gotrabhussa anulomaṃ vodānassa .
Saṅkhittaṃ . nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ
phalasamāpattiyā anantarapaccayena paccayo.
{114.2} Sahetukocevanacahetu dhammo hetussacevasahetukassa
ca dhammassa anantarapaccayena paccayo: purimā purimā sahetukā
cevanacahetū khandhā pacchimānaṃ pacchimānaṃ hetūnaṃ anantarapaccayena
paccayo anulomaṃ gotrabhussa . saṅkhittaṃ . sahetukocevanacahetu
dhammo hetussacevasahetukassaca sahetukassacevanacahetussa ca
dhammassa anantarapaccayena paccayo: purimā purimā sahetukācevanacahetū
khandhā pacchimānaṃ pacchimānaṃ hetūnaṃ sampayuttakānañca khandhānaṃ
anantarapaccayena paccayo anulomaṃ gotrabhussa . Sahetukocevanacahetumūlakaṃ
tīṇipi ekasadisā.
{114.3} Hetucevasahetukoca sahetukocevanacahetu ca dhammā
hetussacevasahetukassaca dhammassa anantarapaccayena
Paccayo: purimā purimā hetū ca sampayuttakā ca khandhā pacchimānaṃ
pacchimānaṃ hetūnaṃ anantarapaccayena paccayo . hetucevasahetukoca
sahetukocevanacahetu ca dhammā sahetukassacevanacahetussa dhammassa
anantarapaccayena paccayo: purimā purimā hetū ca sampayuttakā ca
khandhā pacchimānaṃ pacchimānaṃ sahetukānañcevanacahetūnaṃ khandhānaṃ
anantarapaccayena paccayo:.
{114.4} Hetucevasahetukoca sahetukocevanacahetu ca dhammā
hetussacevasahetukassaca sahetukassacevanacahetussa ca dhammassa
anantarapaccayena paccayo: purimā purimā hetū ca sampayuttakā ca
khandhā pacchimānaṃ pacchimānaṃ hetūnaṃ sampayuttakānañca khandhānaṃ
anantarapaccayena paccayo:.
[115] Hetucevasahetukoca dhammo hetussacevasahetukassaca
dhammassa sahajātapaccayena paccayo: ... aññamaññapaccayena paccayo:
nissayapaccayena paccayo: tīṇipi paccayā paṭiccavāre hetusadisā.
[116] Hetucevasahetukoca dhammo hetussacevasahetukassaca
dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo
pakatūpanissayo .pe. pakatūpanissayo: hetū hetūnaṃ upanissayapaccayena
paccayo . hetū sahetukānañcevanacahetūnaṃ khandhānaṃ upanissayapaccayena
paccayo . hetū hetūnaṃ sampayuttakānañca khandhānaṃ upanissayapaccayena
paccayo . imesaṃ dvinnampi pañhānaṃ mūlāni pucchitabbāni .
Sahetukocevanacahetu dhammo sahetukassacevanacahetussa
Dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo
anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: saddhaṃ
upanissāya dānaṃ deti .pe. samāpattiṃ uppādeti mānaṃ jappeti
diṭṭhiṃ gaṇhāti sīlaṃ ... .pe. patthanaṃ upanissāya dānaṃ deti .pe.
Saṅghaṃ bhindati saddhā .pe. patthanā saddhāya .pe. patthanāya
upanissayapaccayena paccayo.
{116.1} Sahetukocevanacahetumūlake iminā kāraṇena vitthāretabbā
avasesā dve pañhā . hetucevasahetukoca sahetukocevanacahetu ca
dhammā hetussacevasahetukassaca dhammassa upanissayapaccayena paccayo:
ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe.
Pakatūpanissayo: hetū ca sampayuttakā ca khandhā hetūnaṃ upanissayapaccayena
paccayo . dve mūlāni pucchitabbāni . hetū ca sampayuttakā ca
khandhā sahetukānañcevanacahetūnaṃ khandhānaṃ upanissayapaccayena paccayo .
Mūlaṃ pucchitabbaṃ . hetū ca sampayuttakā ca khandhā hetūnaṃ sampayuttakānañca
khandhānaṃ upanissayapaccayena paccayo.
[117] Hetucevasahetukoca dhammo hetussacevasahetukassaca
dhammassa āsevanapaccayena paccayo: anantarasadisaṃ.
[118] Sahetukocevanacahetu dhammo sahetukassacevanacahetussa
dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā:
sahetukācevanacahetu cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena
paccayo . nānākhaṇikā: sahetukācevanacahetu cetanā
Vipākānaṃ sahetukānañcevanacahetūnaṃ khandhānaṃ kammapaccayena
paccayo . sahetukocevanacahetu dhammo hetussacevasahetukassaca
dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā .
Sahajātā: sahetukācevanacahetu cetanā sampayuttakānaṃ hetūnaṃ
kammapaccayena paccayo . nānākhaṇikā: sahetukācevanacahetu cetanā
vipākānaṃ hetūnaṃ kammapaccayena paccayo.
{118.1} Sahetukocevanacahetu dhammo hetussacevasahetukassaca
sahetukassacevanacahetussa ca dhammassa kammapaccayena paccayo:
sahajātā nānākhaṇikā . sahajātā: sahetukācevanacahetu
cetanā sampayuttakānaṃ khandhānaṃ hetūnañca kammapaccayena paccayo .
Nānākhaṇikā: hetukācevanacahetu cetanā vipākānaṃ khandhānaṃ
hetūnañca kammapaccayena paccayo.
[119] Hetucevasahetukoca dhammo hetussacevasahetukassaca
dhammassa vipākapaccayena paccayo: vipāko alobho adosassa
amohassa vipākapaccayena paccayo paṭisandhikkhaṇe alobho ... . Yathā
hetupaccayā evaṃ vitthāretabbaṃ. Navapi vipākanti niyāmetabbaṃ.
[120] Sahetkocevanacahetu dhammo sahetukassacevanacahetussa
dhammassa āhārapaccayena paccayo: tīṇi.
[121] Hetucevasahetukoca dhammo hetussacevasahetukassaca dhammassa
indriyapaccayena paccayo: indriyanti niyāmetabbaṃ navapi paripuṇṇaṃ.
[122] Sahetukocevanacahetu dhammo sahetukassacevanacahetussa
Dhammassa jhānapaccayena paccayo: tīṇi.
[123] Hetucevasahetukoca dhammo hetussacevasahetukassaca
dhammassa maggapaccayena paccayo: sampayuttapaccayena paccayo:
atthipaccayena paccayo: natthipaccayena paccayo: vigatapaccayena
paccayo: avigatapaccayena paccayo:.
[124] Hetuyā tīṇi ārammaṇe nava adhipatiyā nava
anantare nava samanantare nava sahajāte nava aññamaññe nava
nissaye nava upanissaye nava āsevane nava kamme tīṇi
vipāke nava āhāre tīṇi indriye nava jhāne tīṇi magge
nava sampayutte nava atthiyā nava natthiyā nava vigate nava
avigate nava. Evaṃ gaṇetabbaṃ.
Anulomaṃ niṭṭhitaṃ.
[125] Hetucevasahetukoca dhammo hetussacevasahetukassaca
dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo:
upanissayapaccayena paccayo: . hetucevasahetukoca dhammo
sahetukassacevanacahetussa dhammassa ārammaṇapaccayena paccayo:
sahajātapaccayena paccayo: upanissayapaccayena paccayo:. Hetucevasahetukoca
dhammo hetussacevasahetukassaca sahetukassacevanacahetussa ca
dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo:
upanissayapaccayena paccayo: . sahetukocevanacahetu dhammo
Sahetukassacevanacahetussa dhammassa ārammaṇapaccayena paccayo:
sahajātapaccayena paccayo: upanissayapaccayena paccayo: kammapaccayena
paccayo:.
{125.1} Sahetukocevanacahetu dhammo hetussacevasahetukassa
ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo:
upanissayapaccayena paccayo: kammapaccayena paccayo: .
Sahetukocevanacahetu dhammo hetussacevasahetukassa ca
sahetukassacevanacahetussa ca dhammassa ārammaṇapaccayena paccayo:
sahajātapaccayena paccayo: upanissayapaccayena paccayo: kammapaccayena
paccayo: . hetucevasahetukoca sahetukocevanacahetu ca dhammā
hetussacevasahetukassa ca dhammassa ārammaṇapaccayena paccayo:
sahajātapaccayena paccayo: upanissayapaccayena paccayo:.
{125.2} Hetucevasahetukoca sahetukocevanacahetu ca dhammā
sahetukassacevanacahetussa dhammassa ārammaṇapaccayena paccayo:
sahajātapaccayena paccayo: upanissayapaccayena paccayo: .
Hetucevasahetuko ca sahetukocevanacahetu ca dhammā hetussacevasahetukassaca
sahetukassacevanacahetussa ca dhammassa ārammaṇapaccayena paccayo:
sahajātapaccayena paccayo: upanissayapaccayena paccayo:.
[126] Nahetuyā nava. Saṅkhittaṃ. Sabbattha nava. Evaṃ gaṇetabbaṃ.
Paccanīyaṃ niṭṭhitaṃ.
[127] Hetupaccayā naārammaṇe tīṇi ... naadhipatiyā tīṇi
Naanantare tīṇi nasamanantare tīṇi naupanissaye tīṇi . saṅkhittaṃ .
... Sabbattha tīṇi namagge tīṇi nonatthiyā tīṇi novigate tīṇi .
Evaṃ gaṇetabbaṃ.
Anulomapaccanīyaṃ niṭṭhitaṃ.
[128] Nahetupaccayā ārammaṇe nava ... Adhipatiyā nava anantare
nava samanantare nava sahajāte tīṇi aññamaññe tīṇi nissaye
tīṇi upanissaye nava āsevane nava kamme tīṇi vipāke tīṇi
āhāre tīṇi indriye tīṇi jhāne tīṇi magge tīṇi sampayutte
tīṇi atthiyā tīṇi natthiyā nava vigate nava avigate tīṇi evaṃ
gaṇetabbaṃ.
Paccanīyānulomaṃ niṭṭhitaṃ.
Hetusahetukadukaṃ niṭṭhitaṃ.
-------------
The Pali Tipitaka in Roman Character Volume 42 page 69-80.
http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=111&items=18
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=111&items=18&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=111&items=18
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=42&item=111&items=18
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=42&i=111
Contents of The Tipitaka Volume 42
http://84000.org/tipitaka/read/?index_42
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]