Sanidassanadukaṃ
paṭiccavāro
[185] Anidassanaṃ dhammaṃ paṭicca anidassano dhammo uppajjati
hetupaccayā: anidassanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā anidassanaṃ
cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhikkhaṇe anidassanaṃ
ekaṃ khandhaṃ paṭicca tayo khandhā anidassanaṃ kaṭattā ca rūpaṃ dve khandhe ...
Khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ ...
Mahābhūte paṭicca anidassanaṃ cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ.
Anidassanaṃ dhammaṃ paṭicca sanidassano dhammo uppajjati
hetupaccayā: anidassane khandhe paṭicca sanidassanaṃ cittasamuṭṭhānaṃ
Rūpaṃ paṭisandhikkhaṇe mahābhūte paṭicca sanidassanaṃ cittasamuṭṭhānaṃ rūpaṃ
kaṭattārūpaṃ upādārūpaṃ . anidassanaṃ dhammaṃ paṭicca sanidassano ca
anidassano ca dhammā uppajjanti hetupaccayā: anidassanaṃ ekaṃ khandhaṃ
paṭicca tayo khandhā sanidassanañca anidassanañca cittasamuṭṭhānañca
rūpaṃ dve khandhe ... paṭisandhikkhaṇe mahābhūte paṭicca sanidassanañca
anidassanañca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ.
[186] Anidassanaṃ dhammaṃ paṭicca anidassano dhammo uppajjati
ārammaṇapaccayā: anidassanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā
dve khandhe ... Paṭisandhikkhaṇe vatthuṃ paṭicca khandhā.
[187] Anidassanaṃ dhammaṃ paṭicca anidassano dhammo uppajjati
adhipatipaccayā: anidassanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā anidassanaṃ
cittasamuṭṭhānañca rūpaṃ dve khandhe ... ekaṃ mahābhūtaṃ paṭicca
tayo mahābhūtā dve mahābhūte ... mahābhūte paṭicca anidassanaṃ
cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ . anidassanaṃ dhammaṃ paṭicca sanidassano
dhammo uppajjati adhipatipaccayā: anidassane khandhe paṭicca
sanidassanaṃ cittasamuṭṭhānaṃ rūpaṃ mahābhūte paṭicca sanidassanaṃ cittasamuṭṭhānaṃ
rūpaṃ upādārūpaṃ . anidassanaṃ dhammaṃ paṭicca sanidassano ca
anidassano ca dhammā uppajjanti adhipatipaccayā: anidassanaṃ
ekaṃ khandhaṃ paṭicca tayo khandhā sanidassanañca anidassanañca
cittasamuṭṭhānaṃ rūpaṃ dve khandhe ... mahābhūte paṭicca
Sanidassanañca anidassanañca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ.
Saṅkhittaṃ sabbe kātabbā.
[188] Hetuyā tīṇi ārammaṇe ekaṃ adhipatiyā tīṇi
anantare ekaṃ samanantare ekaṃ sahajāte tīṇi aññamaññe
ekaṃ nissaye tīṇi upanissaye ekaṃ purejāte ekaṃ
āsevane ekaṃ kamme tīṇi vipāke tīṇi sabbattha tīṇi
magge tīṇi sampayutte ekaṃ vippayutte tīṇi atthiyā
tīṇi natthiyā ekaṃ vigate ekaṃ avigate tīṇi.
Evaṃ gaṇetabbaṃ.
Anulomaṃ niṭṭhitaṃ.
[189] Anidassanaṃ dhammaṃ paṭicca anidassano dhammo uppajjati
nahetupaccayā: ahetukaṃ anidassanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā
anidassanaṃ cittasamuṭṭhānañca rūpaṃ dve khandhe ... ahetukapaṭisandhikkhaṇe
khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ
mahābhūtaṃ ... mahābhūte paṭicca anidassanaṃ cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ
upādārūpaṃ bāhiraṃ ... āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ asaññasattānaṃ ...
Vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato
uddhaccasahagato moho.
{189.1} Anidassanaṃ dhammaṃ paṭicca sanidassano dhammo
uppajjati nahetupaccayā: ahetuke anidassane khandhe
paṭicca sanidassanaṃ cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe
Mahābhūte paṭicca sanidassanaṃ cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ
bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ mahābhūte
paṭicca sanidassanaṃ kaṭattārūpaṃ upādārūpaṃ . anidassanaṃ dhammaṃ
paṭicca sanidassano ca anidassano ca dhammā uppajjanti nahetupaccayā:
ahetukaṃ anidassanaṃ ekaṃ khandhaṃ paṭicca sanidassanañca
anidassanañca cittasamuṭṭhānaṃ rūpaṃ dve khandhe ... paṭisandhikkhaṇe
mahābhūte paṭicca ... Bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ...
Asaññasattānaṃ mahābhūte paṭicca sanidassanañca anidassanañca
kaṭattārūpaṃ upādārūpaṃ. Evaṃ sabbe kātabbā.
[190] Nahetuyā tīṇi naārammaṇe tīṇi naadhipatiyā tīṇi
naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye
tīṇi napurejāte tīṇi napacchājāte tīṇi naāsevane
tīṇi nakamme tīṇi navipāke tīṇi naāhāre tīṇi naindriye
tīṇi najhāne tīṇi namagge tīṇi nasampayutte tīṇi navippayutte
tīṇi nonatthiyā tīṇi novigate tīṇi.
Paccanīyaṃ niṭṭhitaṃ.
[191] Hetupaccayā naārammaṇe tīṇi ... naadhipatiyā tīṇi
sabbattha tīṇi nakamme ekaṃ navipāke tīṇi nasampayutte tīṇi
navippayutte ekaṃ nonatthiyā tīṇi novigate tīṇi.
Anulomapaccanīyaṃ niṭṭhitaṃ.
[192] Nahetupaccayā ārammaṇe ekaṃ ... anantare ekaṃ
samanantare ekaṃ sahajāte tīṇi aññamaññe ekaṃ nissaye tīṇi
upanissaye ekaṃ purejāte ekaṃ āsevane ekaṃ kamme tīṇi
saṅkhittaṃ ... jhāne tīṇi magge ekaṃ sampayutte ekaṃ vippayutte
tīṇi atthiyā tīṇi natthiyā ekaṃ vigate ekaṃ avigate tīṇi.
Paccanīyānulomaṃ niṭṭhitaṃ.
The Pali Tipitaka in Roman Character Volume 42 page 105-109.
http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=185&items=8
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=185&items=8&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=185&items=8
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=42&item=185&items=8
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=42&i=185
Contents of The Tipitaka Volume 42
http://84000.org/tipitaka/read/?index_42
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]