Pañhāvāro
[233] Appaṭigho dhammo appaṭighassa dhammassa hetupaccayena
paccayo: appaṭighā hetū sampayuttakānaṃ khandhānaṃ appaṭighānañca
cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo paṭisandhi .
Appaṭigho dhammo sappaṭighassa dhammassa hetupaccayena paccayo:
appaṭighā hetū sappaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena
paccayo paṭisandhi . appaṭigho dhammo sappaṭighassa ca
appaṭighassa ca dhammassa hetupaccayena paccayo: appaṭighā hetū
sampayuttakānaṃ khandhānaṃ sappaṭighānañca appaṭighānañca cittasamuṭṭhānānaṃ
rūpānaṃ hetupaccayena paccayo paṭisandhikkhaṇe ....
[234] Sappaṭigho dhammo appaṭighassa dhammassa ārammaṇapaccayena
paccayo: cakkhuṃ ... phoṭṭhabbe aniccato ... domanassaṃ
uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā
saddaṃ suṇāti rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ
kāyaviññāṇassa sappaṭighā khandhā iddhividhañāṇassa
pubbenivāsānussatiñāṇassa anāgataṃsañāṇassa āvajjanāya
ārammaṇapaccayena paccayo.
{234.1} Appaṭigho dhammo appaṭighassa dhammassa
ārammaṇapaccayena paccayo: dānaṃ ... sīlaṃ ... uposathakammaṃ katvā
Taṃ paccavekkhati pubbe suciṇṇāni paccavekkhati jhānā
vuṭṭhahitvā jhānaṃ paccavekkhati ariyā maggā vuṭṭhahitvā maggaṃ
paccavekkhanti phalaṃ paccavekkhanti nibbānaṃ gotrabhussa vodānassa
maggassa phalassa āvajjanāya ārammaṇapaccayena paccayo ariyā
pahīne kilese paccavekkhanti vikkhambhite kilese paccavekkhanti
pubbe samudāciṇṇe kilese jānanti vatthuṃ ... itthindriyaṃ
purisindriyaṃ jīvitindriyaṃ āpodhātuṃ ... kabaḷiṃkāraṃ āhāraṃ aniccato ...
Domanassaṃ uppajjati cetopariyañāṇena appaṭighacittasamaṅgissa
cittaṃ jānāti ākāsānañcāyatanaṃ viññāṇañcāyatanassa
ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa appaṭighā khandhā
iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa
yathākammūpagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena
paccayo.
[235] Sappaṭigho dhammo appaṭighassa dhammassa adhipatipaccayena
paccayo: ārammaṇādhipati: cakkhuṃ ... phoṭṭhabbe garuṃ katvā assādeti
abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati .
Appaṭigho dhammo appaṭighassa dhammassa adhipatipaccayena paccayo:
ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: dānaṃ ... sīlaṃ ...
Uposathakammaṃ ... taṃ garuṃ katvā ... pubbe suciṇṇāni ... Jhānā
vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati ariyā maggā vuṭṭhahitvā
Maggaṃ garuṃ katvā ... phalaṃ garuṃ katvā ... nibbānaṃ gotrabhussa
vodānassa maggassa phalassa adhipatipaccayena paccayo vatthuṃ ...
Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ āpodhātuṃ ... kabaḷiṃkāraṃ āhāraṃ
garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati
diṭṭhi uppajjati . sahajātādhipati: appaṭighādhipati sampayuttakānaṃ
khandhānaṃ appaṭighānañca cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena
paccayo.
{235.1} Appaṭigho dhammo sappaṭighassa dhammassa adhipatipaccayena
paccayo: appaṭighādhipati sampaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ
adhipatipaccayena paccayo . appaṭigho dhammo sappaṭighassa ca
appaṭighassa ca dhammassa adhipatipaccayena paccayo: sahajātādhipati:
appaṭighādhipati sampayuttakānaṃ khandhānaṃ sappaṭighānañca appaṭighānañca
cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo.
[236] Appaṭigho dhammo appaṭighassa dhammassa anantarapaccayena
paccayo: purimā purimā appaṭighā khandhā ... .pe. phalasamāpattiyā
anantarapaccayena paccayo.
[237] Appaṭigho dhammo appaṭighassa dhammassa samanantarapaccayena
paccayo:.
[238] Sampaṭigho dhammo sappaṭighassa dhammassa sahajātapaccayena
paccayo: nava . aññamaññapaccayena paccayo: cha . nissayapaccayena
paccayo: nava.
[239] Sampaṭigho dhammo appaṭighassa dhammassa upanissayapaccayena
paccayo: ārammaṇūpanissayo pakatūpanissayo pakatūpanissayo .pe.
Pakatūpanissayo: utuṃ ... senāsanaṃ upanissāya dānaṃ deti .pe.
Saṅghaṃ bhindati utu senāsanaṃ saddhāya .pe. phalasamāpattiyā
upanissayapaccayena paccayo . appaṭigho dhammo appaṭighassa dhammassa
upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo
pakatūpanissayo .pe. pakatūpanissayo: saddhaṃ upanissāya dānaṃ
deti .pe. diṭṭhiṃ gaṇhāti sīlaṃ ... .pe. kāyikaṃ sukhaṃ ... Kāyikaṃ
dukkhaṃ ... bhojanaṃ upanissāya dānaṃ deti .pe. saṅghaṃ bhindati saddhā
.pe. bhojanaṃ saddhāya .pe. phalasamāpattiyā upanissayapaccayena
paccayo.
[240] Sampaṭigho dhammo appaṭighassa dhammassa purejātapaccayena
paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ:
cakkhuṃ ... phoṭṭhabbe aniccato ... domanassaṃ uppajjati dibbena
cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti rūpāyatanaṃ
cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena
paccayo . vatthupurejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa
kāyāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo . appaṭigho
dhammo appaṭighassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ
vatthupurejātaṃ . ārammaṇapurejātaṃ: vatthuṃ ... itthindriyaṃ
Purisindriyaṃ jīvitindriyaṃ āpodhātuṃ ... kabaḷiṃkāraṃ āhāraṃ aniccato ...
Domanassaṃ uppajjati . vatthupurejātaṃ: vatthu appaṭighānaṃ khandhānaṃ
purejātapaccayena paccayo . sappaṭigho ca appaṭigho ca dhammā
appaṭighassa dhammassa purejātapaccacena paccayo: ārammaṇapurejātaṃ
vatthupurejātaṃ . cakkhāyatanañca vatthu ca phoṭṭhabbāyatanañca
vatthu ca appaṭighānaṃ khandhānaṃ purejātapaccayena paccayo.
[241] Appaṭigho dhammo appaṭighassa dhammassa pacchājātapaccayena
paccayo: pacchājātā appaṭighā khandhā purejātassa
imassa appaṭighassa kāyassa pacchājātapaccayena paccayo .
Pacchājātā appaṭighā khandhā purejātassa imassa sappaṭighassa
kāyassa pacchājātapaccayena paccayo . pacchājātā appaṭighā khandhā
purejātassa imassa sappaṭighassa ca appaṭighassa ca kāyassa
pacchājātapaccayena paccayo. Dvinnampi mūlā kātabbā.
[242] Appaṭigho dhammo appaṭighassa dhammassa āsevanapaccayena
paccayo: purimā purimā appaṭighā khandhā ... vodānaṃ maggassa
āsevanapaccayena paccayo.
[243] Appaṭigho dhammo appaṭighassa dhammassa kammapaccayena
paccayo: sahajātā nānākhaṇikā . sahajātā: appaṭighā cetanā
sampayuttakānaṃ khandhānaṃ appaṭighānañca cittasamuṭṭhānānaṃ rūpānaṃ
kammapaccayena paccayo . nānākhaṇikā: appaṭighā cetanā vipākānaṃ
Khandhānaṃ appaṭighānañca kaṭattārūpānaṃ kammapaccayena paccayo .
Appaṭigho dhammo sappaṭighassa dhammassa kammapaccayena paccayo:
sahajātā nānākhaṇikā . sahajātā: appaṭighā cetanā sampayuttakānaṃ
khandhānaṃ sappaṭighānañca cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena
paccayo . nānākhaṇikā: appaṭighā cetanā vipākānaṃ khandhānaṃ
sappaṭighānañca kaṭattārūpānaṃ kammapaccayena paccayo . appaṭigho
dhammo sappaṭighassa ca appaṭighassa ca dhammassa kammapaccayena
paccayo: sahajātā nānākhaṇikā .pe.
[244] Appaṭigho dhammo appaṭighassa dhammassa vipākapaccayena
paccayo: vipāko appaṭigho ... Tīṇi.
[245] Appaṭigho dhammo appaṭighassa dhammassa āhārapaccayena
paccayo: appaṭighā āhārā sampayuttakānaṃ khandhānaṃ appaṭighānañca
cittasamuṭṭhānānaṃ rūpānaṃ āhārapaccayena paccayo paṭisandhikkhaṇe
kabaḷiṃkāro āhāro imassa appaṭighassa kāyassa āhārapaccayena
paccayo . avasesā dvepi pañhā kātabbā paṭisandhi kabaḷiṃkāro
āhāro dvīsupi kātabbo agge.
[246] Sappaṭigho dhammo appaṭighassa dhammassa indriyapaccayena
paccayo: cakkhundriyaṃ cakkhuviññāṇassa kāyindriyaṃ kāyaviññāṇassa
indriyapaccayena paccayo . appaṭigho dhammo appaṭighassa
dhammassa indriyapaccayena paccayo: tīṇi tīsupi jīvitindriyaṃ agge
Kātabbaṃ . sappaṭigho ca appaṭigho ca dhammā appaṭighassa dhammassa
indriyapaccayena paccayo: cakkhundriyañca cakkhuviññāṇañca cakkhuviññāṇasahagatānaṃ
khandhānaṃ indriyapaccayena paccayo kāyindriyañca
kāyaviññāṇañca kāyaviññāṇasahagatānaṃ khandhānaṃ indriyapaccayena
paccayo.
[247] Jhānapaccayena paccayo: tīṇi . maggapaccayena
paccayo: tīṇi. Sampayuttapaccayena paccayo: ekaṃ.
[248] Sappaṭigho dhammo appaṭighassa dhammassa vippayuttapaccayena
paccayo: purejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ
kāyaviññāṇassa vippayuttapaccayena paccayo . appaṭigho dhammo
appaṭighassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ
purejātaṃ pacchājātaṃ . sahajātā: appaṭighā khandhā appaṭighānaṃ
cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo paṭisandhikkhaṇe
khandhā vatthussa vippayuttapaccayena paccayo vatthu khandhānaṃ
vippayuttapaccayena paccayo . purejātaṃ: vatthu appaṭighānaṃ khandhānaṃ
vippayuttapaccayena paccayo . pacchājātā: appaṭighā khandhā
purejātassa imassa appaṭighassa kāyassa vippayuttapaccayena
paccayo.
{248.1} Appaṭigho dhammo sappaṭighassa dhammassa vippayuttapaccayena
paccayo: sahajātaṃ pacchājātaṃ . sahajātā: appaṭighā khandhā
sappaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo
Paṭisandhikkhaṇe ... . pacchājātā: appaṭighā khandhā purejātassa imassa
sappaṭighassa kāyassa vippayuttapaccayena paccayo . appaṭigho dhammo
sappaṭighassa ca appaṭighassa ca dhammassa vippayuttapaccayena paccayo:
sahajātaṃ pacchājātaṃ . sahajātā: appaṭighā khandhā sappaṭighānañca
appaṭighānañca cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo
paṭisandhikkhaṇe ... . pacchājātā: appaṭighā khandhā purejātassa
imassa sappaṭighassa ca appaṭighassa ca kāyassa vippayuttapaccayena
paccayo.
[249] Sappaṭigho dhammo sappaṭighassa dhammassa atthipaccayena
paccayo: ekaṃ paṭiccasadisā paṭhamapañhā . sappaṭigho dhammo
appaṭighassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ .
Sahajātā: sappaṭighā mahābhūtā āpodhātuyā atthipaccayena
paccayo sappaṭighā mahābhūtā appaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ
kaṭattārūpānaṃ upādārūpānaṃ atthipaccayena paccayo phoṭṭhabbāyatanaṃ
itthindriyassa kabaḷiṃkārassa āhārassa atthipaccayena paccayo
bāhiraṃ ... āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ asaññasattānaṃ .... Purejātaṃ:
cakkhuṃ ... phoṭṭhabbe aniccato ... domanassaṃ uppajjati dibbena
cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti rūpāyatanaṃ
cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa cakkhāyatanaṃ
cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa atthipaccayena
Paccayo.
{249.1} Sappaṭigho dhammo sappaṭighassa ca appaṭighassa ca
dhammassa atthipaccayena paccayo: sappaṭighaṃ ekaṃ mahābhūtaṃ dvinnaṃ
mahābhūtānaṃ āpodhātuyā ca atthipaccayena paccayo paṭiccasadisaṃ yāva
asaññasattā . appaṭigho dhammo appaṭighassa dhammassa atthipaccayena
paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ . Sahajāto:
appaṭigho eko khandho tiṇṇannaṃ ... yāva asaññasattā .
Purejātaṃ: vatthuṃ ... Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ āpodhātuṃ ...
Kabaḷiṃkāraṃ āhāraṃ aniccato ... domanassaṃ uppajjati vatthu appaṭighānaṃ
khandhānaṃ atthipaccayena paccayo . pacchājātā: appaṭighā khandhā
purejātassa imassa appaṭighassa kāyassa atthipaccayena paccayo
kabaḷiṃkāro āhāro imassa appaṭighassa kāyassa atthipaccayena
paccayo rūpajīvitindriyaṃ appaṭighānaṃ kaṭattārūpānaṃ atthipaccayena
paccayo.
{249.2} Appaṭigho dhammo sappaṭighassa dhammassa atthipaccayena
paccayo: sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ . sahajātā:
appaṭighā khandhā sappaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena
paccayo paṭisandhikkhaṇe āpodhātu sappaṭighānaṃ mahābhūtānaṃ atthipaccayena
paccayo āpodhātu sappaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ
kaṭattārūpānaṃ upādārūpānaṃ atthipaccayena paccayo āpodhātu
cakkhāyatanassa phoṭṭhabbāyatanassa atthipaccayena paccayo bāhiraṃ ...
Āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ asaññasattānaṃ ... . pacchājātā:
Appaṭighā khandhā purejātassa imassa sappaṭighassa kāyassa atthipaccayena
paccayo kabaḷiṃkāro āhāro imassa sappaṭighassa kāyassa
atthipaccayena paccayo rūpajīvitindriyaṃ sappaṭighānaṃ kaṭattārūpānaṃ
atthipaccayena paccayo.
{249.3} Appaṭigho dhammo sappaṭighassa ca appaṭighassa ca
dhammassa atthipaccayena paccayo: sahajātaṃ pacchājātaṃ āhāraṃ
indriyaṃ . sahajāto: appaṭigho eko khandho tiṇṇannaṃ
khandhānaṃ sappaṭighānañca appaṭighānañca ... paṭiccasadisaṃ yāva
asaññasattā . pacchājātā: appaṭighā khandhā purejātassa imassa
sappaṭighassa ca appaṭighassa ca kāyassa atthipaccayena paccayo
kabaḷiṃkāro āhāro imassa sappaṭighassa ca appaṭighassa ca kāyassa
atthipaccayena paccayo rūpajīvitindriyaṃ sappaṭighānañca appaṭighānañca
kaṭattārūpānaṃ atthipaccayena paccayo.
{249.4} Sappaṭigho ca appaṭigho ca dhammā sappaṭighassa
dhammassa atthipaccayena paccayo: paṭiccasadisaṃ yāva asaññasattā .
Sappaṭigho ca appaṭigho ca dhammā appaṭighassa dhammassa atthipaccayena
paccayo: sahajātaṃ purejātaṃ . sahajātā: appaṭighā khandhā ca mahābhūtā
ca appaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ ... paṭiccasadisaṃ yāva
asaññasattā . sahajāto: cakkhuviññāṇasahagato eko khandho ca
cakkhāyatanañca tiṇṇannaṃ khandhānaṃ ... Dve khandhā ... Kāyaviññāṇasahagato
eko khandho ca kāyāyatanañca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo
Dve khandhā ... . sappaṭigho ca appaṭigho ca dhammā sappaṭighassa ca
appaṭighassa ca dhammassa atthipaccayena paccayo: paṭiccasadisaṃ.
[250] Hetuyā tīṇi ārammaṇe dve adhipatiyā cattāri
anantare ekaṃ samanantare ekaṃ sahajāte nava aññamaññe
cha nissaye nava upanissaye dve purejāte tīṇi pacchājāte
tīṇi āsevane ekaṃ kamme tīṇi vipāke tīṇi āhāre
tīṇi indriye pañca jhāne tīṇi magge tīṇi sampayutte
ekaṃ vippayutte cattāri atthiyā nava natthiyā ekaṃ vigate
ekaṃ avigate nava. Ekaṃ gaṇetabbaṃ.
Anulomaṃ niṭṭhitaṃ.
[251] Sappaṭigho dhammo sappaṭighassa dhammassa sahajātapaccayena
paccayo: . sappaṭigho dhammo appaṭighassa dhammassa ārammaṇapaccayena
paccayo: sahajātapaccayena paccayo: upanissayapaccayena
paccayo: purejātapaccayena paccayo: . sappaṭigho dhammo
sappaṭighassa ca appaṭighassa ca dhammassa sahajātapaccayena paccayo: .
Appaṭigho dhammo appaṭighassa dhammassa ārammaṇapaccayena
paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:
purejātapaccayena paccayo: pacchājātapaccayena paccayo: kammapaccayena
paccayo: āhārapaccayena paccayo: indriyapaccayena
paccayo:.
{251.1} Appaṭigho dhammo sappaṭighassa dhammassa sahajātapaccayena
Paccayo: pacchājātapaccayena paccayo: kammapaccayena paccayo:
āhārapaccayena paccayo: indriyapaccayena paccayo: . appaṭigho
dhammo sappaṭighassa ca appaṭighassa ca dhammassa sahajātapaccayena
paccayo: pacchājātapaccayena paccayo: kammapaccayena paccayo:
āhārapaccayena paccayo: indriyapaccayena paccayo: . sappaṭigho
ca appaṭigho ca dhammā sappaṭighassa dhammassa sahajātapaccayena
paccayo: . sappaṭigho ca appaṭigho ca dhammā appaṭighassa dhammassa
sahajātapaccayena paccayo: purejātapaccayena paccayo: . sappaṭigho
ca appaṭigho ca dhammā sappaṭighassa ca appaṭighassa ca dhammassa
sahajātapaccayena paccayo:.
[252] Nahetuyā nava. Saṅkhittaṃ. Naanantare nava nasamanantare nava
nasahajāte cattāri naaññamaññe nava nanissaye cattāri naupanissaye
nava napurejāte nava . saṅkhittaṃ . nasampayutte nava navippayutte nava
noatthiyā cattāri nonatthiyā nava novigate nava noavigate cattāri.
Paccanīyaṃ niṭṭhitaṃ.
[253] Hetupaccayā naārammaṇe tīṇi saṅkhittaṃ ... naanantare
tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi
saṅkhittaṃ ... nasampayutte tīṇi navippayutte ekaṃ nonatthiyā tīṇi
novigate tīṇi.
Anulomapaccanīyaṃ niṭṭhitaṃ.
[254] Nahetupaccayā ārammaṇe dve ... Adhipatiyā cattāri.
Anulomamātikā gaṇetabbā. ... Avigate nava.
Paccanīyānulomaṃ niṭṭhitaṃ.
Sappaṭighadukaṃ niṭṭhitaṃ.
-------------
The Pali Tipitaka in Roman Character Volume 42 page 129-141.
http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=233&items=22
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=233&items=22&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=233&items=22
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=42&item=233&items=22
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=42&i=233
Contents of The Tipitaka Volume 42
http://84000.org/tipitaka/read/?index_42
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]