Rūpidukaṃ
paṭiccavāro
[255] Rūpiṃ dhammaṃ paṭicca rūpī dhammo uppajjati hetupaccayā:
ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā dve mahābhūte ... mahābhūte
paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ . rūpiṃ dhammaṃ paṭicca
arūpī dhammo uppajjati hetupaccayā: paṭisandhikkhaṇe vatthuṃ paṭicca
arūpino khandhā . rūpiṃ dhammaṃ paṭicca rūpī ca arūpī ca dhammā
uppajjanti hetupaccayā: paṭisandhikkhaṇe vatthuṃ paṭicca arūpino khandhā
mahābhūte paṭicca kaṭattārūpaṃ . arūpiṃ dhammaṃ paṭicca arūpī dhammo
uppajjati hetupaccayā: arūpiṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve
khandhe ... Paṭisandhi.
{255.1} Arūpiṃ dhammaṃ paṭicca rūpī dhammo uppajjati hetupaccayā:
arūpino khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhi . arūpiṃ dhammaṃ
paṭicca rūpī ca arūpī ca dhammā uppajjanti hetupaccayā: arūpiṃ
ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ
dve khandhe ... paṭisandhi . rūpiṃ ca arūpiṃ ca dhammaṃ paṭicca rūpī
Dhammo uppajjati hetupaccayā: arūpino khandhe ca mahābhūte ca
paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe ... . rūpiṃ ca arūpiṃ ca dhammaṃ
paṭicca arūpī dhammo uppajjati hetupaccayā: paṭisandhikkhaṇe arūpiṃ
ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe .... Rūpiṃ ca
arūpiṃ ca dhammaṃ paṭicca rūpī ca arūpī ca dhammā uppajjanti hetupaccayā:
paṭisandhikkhaṇe arūpiṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā
dve khandhe ... Arūpino khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ.
Saṅkhittaṃ.
[256] Hetuyā nava ārammaṇe tīṇi adhipatiyā pañca
anantare tīṇi samanantare tīṇi sahajāte nava aññamaññe
cha nissaye nava upanissaye tīṇi purejāte ekaṃ āsevane
ekaṃ kamme nava vipāke nava āhāre nava indriye nava
jhāne nava magge nava sampayutte tīṇi vippayutte nava
atthiyā nava natthiyā tīṇi vigate tīṇi avigate nava.
Anulomaṃ niṭṭhitaṃ.
[257] Rūpiṃ dhammaṃ paṭicca rūpī dhammo uppajjati nahetupaccayā:
tīṇi . arūpiṃ dhammaṃ paṭicca arūpī dhammo uppajjati nahetupaccayā:
ahetukaṃ arūpiṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ...
Ahetukapaṭisandhikkhaṇe vicikicchāsahagate uddhaccasahagate khandhe paṭicca
vicikicchāsahagato uddhaccasahagato moho . nahetupaccayā nava pañhā
Ahetukanti niyāmetabbaṃ.
[258] Nahetuyā nava naārammaṇe tīṇi naadhipatiyā nava
naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi
naupanissaye tīṇi napurejāte nava napacchājāte nava naāsevane
nava nakamme dve navipāke pañca naāhāre ekaṃ naindriye
ekaṃ najhāne dve namagge nava nasampayutte tīṇi navippayutte
dve nonatthiyā tīṇi novigate tīṇi.
Paccanīyaṃ niṭṭhitaṃ.
[259] Hetupaccayā naārammaṇe tīṇi ... naadhipatiyā nava
naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye
tīṇi napurejāte nava napacchājāte nava naāsevane nava nakamme
ekaṃ navipāke pañca nasampayutte tīṇi navippayutte ekaṃ
nonatthiyā tīṇi novigate tīṇi.
Anulomapaccanīyaṃ niṭṭhitaṃ.
[260] Nahetupaccayā ārammaṇe tīṇi ... Anantare tīṇi samanantare
tīṇi sahajāte nava aññamaññe cha nissaye nava upanissaye tīṇi
purejāte ekaṃ āsevane ekaṃ kamme nava vipāke nava āhāre
nava indriye nava jhāne nava magge ekaṃ sampayutte tīṇi
vippayutte nava atthiyā nava natthiyā tīṇi vigate tīṇi avigate nava.
Paccanīyānulomaṃ niṭṭhitaṃ.
Sahajātavāropi paṭiccavārasadiso
The Pali Tipitaka in Roman Character Volume 42 page 141-144.
http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=255&items=6
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=255&items=6&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=255&items=6
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=42&item=255&items=6
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=42&i=255
Contents of The Tipitaka Volume 42
http://84000.org/tipitaka/read/?index_42
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]