ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                       Pañhāvāro
     pañhāvāre    hetupaccayepi    ārammaṇapaccayepi   lokuttaraṃ   na
kātabbaṃ    sekkhā   gotrabhuṃ   paccavekkhanti   vodānaṃ   paccavekkhantīti
kātabbaṃ adhipatipaccayepi sabbaṃ jānitvā kātabbaṃ.
     [404]    Āsavocevasāsavoca    dhammo   āsavassacevasāsavassaca
dhammassa   anantarapaccayena   paccayo:  purimā  purimā  āsavā  pacchimānaṃ
pacchimānaṃ   āsavānaṃ   anantarapaccayena  paccayo  .  āsavocevasāsavoca
dhammo      sāsavassacevanocaāsavassa      dhammassa     anantarapaccayena
paccayo:   purimā  purimā  āsavā  pacchimānaṃ  pacchimānaṃ  sāsavānañceva-
nocaāsavānaṃ     khandhānaṃ     anantarapaccayena     paccayo    āsavā
vuṭṭhānassa   anantarapaccayena   paccayo   .  āsavocevasāsavoca  dhammo
Āsavassacevasāsavassaca     sāsavassacevanocaāsavassa     ca     dhammassa
anantarapaccayena   paccayo:  purimā  purimā  āsavā  pacchimānaṃ  pacchimānaṃ
āsavānaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo.
     {404.1}  Sāsavocevanocaāsavo  dhammo sāsavassacevanocaāsavassa
dhammassa  anantarapaccayena  paccayo:  purimā  purimā sāsavācevanocaāsavā
khandhā    pacchimānaṃ    pacchimānaṃ    sāsavānañcevanocaāsavānaṃ   khandhānaṃ
anantarapaccayena   paccayo   anulomaṃ   gotrabhussa   anulomaṃ   vodānassa
āvajjanā     sāsavānañcevanocaāsavānaṃ    khandhānaṃ    anantarapaccayena
paccayo    .   sāsavocevanocaāsavo   dhammo   āsavassacevasāsavassaca
dhammassa          anantarapaccayena          paccayo:         purimā
purimā   sāsavācevanocaāsavā   khandhā   pacchimānaṃ  pacchimānaṃ  āsavānaṃ
anantarapaccayena    paccayo    āvajjanā    āsavānaṃ   anantarapaccayena
paccayo.
     {404.2}   Sāsavocevanocaāsavo  dhammo  āsavassacevasāsavassaca
sāsavassacevanocaāsavassa    ca    dhammassa   anantarapaccayena   paccayo:
purimā   purimā   sāsavācevanocaāsavā   khandhā   pacchimānaṃ   pacchimānaṃ
āsavānaṃ     sampayuttakānañca    khandhānaṃ    anantarapaccayena    paccayo
āvajjanā    āsavānaṃ    sampayuttakānañca    khandhānaṃ   anantarapaccayena
paccayo   .   āsavocevasāsavoca   sāsavocevanocaāsavo   ca  dhammā
āsavassacevasāsavassaca    dhammassa   anantarapaccayena   paccayo:   purimā
purimā   āsavā   ca   sampayuttakā   ca   khandhā   pacchimānaṃ  pacchimānaṃ
Āsavānaṃ anantarapaccayena paccayo.
     {404.3}  Āsavocevasāsavoca  sāsavocevanocaāsavo  ca  dhammā
sāsavassacevanocaāsavassa     dhammassa     anantarapaccayena     paccayo:
purimā  purimā  āsavā  ca  sampayuttakā  ca  khandhā  pacchimānaṃ  pacchimānaṃ
sāsavānañcevanocaāsavānaṃ     khandhānaṃ     anantarapaccayena     paccayo
āsavā   ca   sampayuttakā   ca   khandhā   vuṭṭhānassa   anantarapaccayena
paccayo   .   āsavocevasāsavoca   sāsavocevanocaāsavo   ca  dhammā
āsavassacevasāsavassaca     sāsavassacevanocaāsavassa     ca     dhammassa
anantarapaccayena   paccayo:   purimā   purimā   āsavā  ca  sampayuttakā
ca   khandhā   pacchimānaṃ   pacchimānaṃ   āsavānaṃ  sampayuttakānañca  khandhānaṃ
anantarapaccayena paccayo.
     {404.4}  Evaṃ  sabbaṃ  vitthāretabbaṃ. Āsavadukepi anantaraṃ imassa
sadisaṃ  kātabbaṃ  .  āvajjanāpi  vuṭṭhānampi  evaṃ  samuddiṭṭhaṃ  .  saṅkhittaṃ
sabbaṃ paripuṇṇaṃ āsavadukasadisaṃ kātabbaṃ ninnānaṃ.
                   Āsavasāsavadukaṃ niṭṭhitaṃ.
                          --------------



             The Pali Tipitaka in Roman Character Volume 42 page 232-234. http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=404&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=404&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=404&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=404&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=404              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :