Saññojanasampayuttadukaṃ
paṭiccavāro
[445] Saññojanasampayuttaṃ dhammaṃ paṭicca saññojanasampayutto
dhammo uppajjati hetupaccayā: saññojanasampayuttaṃ ekaṃ khandhaṃ
paṭicca tayo khandhā dve khandhe ... . saññojanasampayuttaṃ dhammaṃ
paṭicca saññojanavippayutto dhammo uppajjati hetupaccayā:
saññojanasampayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Saññojanasampayuttaṃ
dhammaṃ paṭicca saññojanasampayutto ca saññojanavippayutto
Ca dhammā uppajjanti hetupaccayā: saññojanasampayuttaṃ
ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ....
{445.1} Saññojanavippayuttaṃ dhammaṃ paṭicca saññojanavippayutto
dhammo uppajjati hetupaccayā: saññojanavippayuttaṃ ekaṃ khandhaṃ paṭicca
tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... uddhaccasahagataṃ
mohaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhi . saññojanavippayuttaṃ
dhammaṃ paṭicca saññojanasampayutto dhammo uppajjati hetupaccayā:
uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā . saññojanavippayuttaṃ
dhammaṃ paṭicca saññojanasampayutto ca saññojanavippayutto
ca dhammā uppajjanti hetupaccayā: uddhaccasahagataṃ mohaṃ paṭicca
sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ.
{445.2} Saññojanasampayuttañca saññojanavippayuttañca
dhammaṃ paṭicca saññojanasampayutto dhammo uppajjati hetupaccayā:
uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā dve khandhe.
Saññojanasampayuttañca saññojanavippayuttañca dhammaṃ paṭicca
saññojanavippayutto dhammo uppajjati hetupaccayā: saññojanasampayutte
khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ uddhaccasahagate
khandhe ca mohañca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
{445.3} Saññojanasampayuttañca saññojanavippayuttañca dhammaṃ
paṭicca saññojanasampayutto ca saññojanavippayutto ca dhammā uppajjanti
Hetupaccayā: uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca
tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ....
[446] Saññojanasampayuttaṃ dhammaṃ paṭicca saññojanasampayutto
dhammo uppajjati ārammaṇapaccayā: saññojanasampayuttaṃ ekaṃ
khandhaṃ ... dve khandhe ... . saññojanasampayuttaṃ dhammaṃ paṭicca
saññojanavippayutto dhammo uppajjati ārammaṇapaccayā: uddhaccasahagate
khandhe paṭicca uddhaccasahagato moho . saññojanasampayuttaṃ
dhammaṃ paṭicca saññojanasampayutto ca saññojanavippayutto ca
dhammā uppajjanti ārammaṇapaccayā: uddhaccasahagataṃ ekaṃ khandhaṃ
paṭicca tayo khandhā moho ca dve khandhe ....
{446.1} Saññojanavippayuttaṃ dhammaṃ paṭicca saññojanavippayutto
dhammo uppajjati ārammaṇapaccayā: saññojanavippayuttaṃ ekaṃ khandhaṃ
paṭicca tayo khandhā dve khandhe ... Paṭisandhikkhaṇe vatthuṃ paṭicca khandhā.
Saññojanavippayuttaṃ dhammaṃ paṭicca saññojanasampayutto dhammo
uppajjati ārammaṇapaccayā: uddhaccasahagataṃ mohaṃ paṭicca
sampayuttakā khandhā.
{446.2} Saññojanasampayuttañca saññojanavippayuttañca
dhammaṃ paṭicca saññojanasampayutto dhammo uppajjati
ārammaṇapaccayā: uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca
tayo khandhā dve khandhe ....
[447] Saññojanasampayuttaṃ dhammaṃ paṭicca saññojanasampayutto
Dhammo uppajjati adhipatipaccayā: tīṇi . saññojanavippayuttaṃ dhammaṃ
paṭicca saññojanavippayutto dhammo uppajjati adhipatipaccayā: ekaṃ .
Saññojanasampayuttañca saññojanavippayuttañca dhammaṃ paṭicca
saññojanavippayutto dhammo uppajjati adhipatipaccayā: saññojanasampayutte
khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
Saṅkhittaṃ.
[448] Hetuyā nava ārammaṇe cha adhipatiyā pañca
anantare cha samanantare cha sahajāte nava aññamaññe cha
nissaye nava upanissaye cha purejāte cha āsevane cha
kamme nava vipāke ekaṃ āhāre nava indriye nava jhāne
nava magge nava sampayutte cha vippayutte nava atthiyā
nava natthiyā cha vigate cha avigate nava.
[449] Saññojanasampayuttaṃ dhammaṃ paṭicca saññojanasampayutto
dhammo uppajjati nahetupaccayā: vicikicchāsahagate khandhe paṭicca
vicikicchāsahagato moho . saññojanasampayuttaṃ dhammaṃ paṭicca
saññojanavippayutto dhammo uppajjati nahetupaccayā: uddhaccasahagate
khandhe paṭicca uddhaccasahagato moho . saññojanavippayuttaṃ
dhammaṃ paṭicca saññojanavippayutto dhammo uppajjati
nahetupaccayā: ahetukaṃ saññojanavippayuttaṃ ekaṃ khandhaṃ ... yāva
asaññasattā.
[450] Nahetuyā tīṇi naārammaṇe tīṇi naadhipatiyā nava
naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi
naupanissaye tīṇi napurejāte satta napacchājāte nava
naāsevane nava nakamme cattāri navipāke nava naāhāre ekaṃ
naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte
tīṇi navippayutte cha nonatthiyā tīṇi novigate tīṇi.
[451] Hetupaccayā naārammaṇe tīṇi ... naadhipatiyā nava
naupanissaye tīṇi napurejāte cha napacchājāte nava naāsevane
nava nakamme cattāri navipāke nava nasampayutte tīṇi navippayutte
cattāri nonatthiyā tīṇi novigate tīṇi.
[452] Nahetupaccayā ārammaṇe tīṇi ... Vipāke ekaṃ āhāre
tīṇi magge dve avigate tīṇi.
Sahajātavāropi paṭiccavārasadiso.
The Pali Tipitaka in Roman Character Volume 42 page 256-260.
http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=445&items=8
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=445&items=8&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=445&items=8
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=42&item=445&items=8
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=42&i=445
Contents of The Tipitaka Volume 42
http://84000.org/tipitaka/read/?index_42
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]