Saññojanasaññojanasampayuttadukaṃ
paṭiccavāro
[483] Saññojanañcevasaññojanasampayuttañca dhammaṃ paṭicca
saññojanocevasaññojanasampayuttoca dhammo uppajjati hetupaccayā:
kāmarāgasaññojanaṃ paṭicca diṭṭhisaññojanaṃ avijjāsaññojanaṃ .
Saññojanañcevasaññojanasampayuttañca dhammaṃ paṭicca
saññojanasampayuttocevanocasaññojano dhammo uppajjati
hetupaccayā: saññojane paṭicca sampayuttakā
khandhā . saññojanañcevasaññojanasampayuttañca
Dhammaṃ paṭicca saññojanocevasaññojanasampayuttoca
saññojanasampayuttocevanocasaññojano ca dhammā
uppajjanti hetupaccayā: kāmarāgasaññojanaṃ paṭicca diṭṭhisaññojanaṃ
avijjāsaññojanaṃ sampayuttakā ca khandhā.
{483.1} Saññojanasampayuttañcevanocasaññojanaṃ dhammaṃ paṭicca
saññojanasampayuttocevanocasaññojano dhammo uppajjati hetupaccayā:
saññojanasampayuttañcevanocasaññojanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā
dve khandhe ... . saññojanasampayuttañcevanocasaññojanaṃ dhammaṃ paṭicca
saññojanocevasaññojanasampayuttoca dhammo uppajjati hetupaccayā:
saññojanasampayuttecevanocasaññojane khandhe paṭicca saññojanā.
{483.2} Saññojanasampayuttañcevanocasaññojanaṃ dhammaṃ paṭicca
saññojanocevasaññojanasampayuttoca saññojanasampayuttoceva-
nocasaññojano ca dhammā uppajjanti hetupaccayā: saññojana-
sampayuttañcevanocasaññojanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā saññojanā
ca dve khandhe ... . saññojanañcevasaññojanasampayuttañca
saññojanasampayuttañcevanocasaññojanañca dhammaṃ paṭicca
saññojanocevasaññojanasampayuttoca dhammo uppajjati hetupaccayā:
kāmarāgasaññojanañca sampayuttake ca khandhe paṭicca diṭṭhisaññojanaṃ
avijjāsaññojanaṃ cakkaṃ.
{483.3} Saññojanañcevasaññojanasampayuttañca saññojana-
sampayuttañcevanocasaññojanañca dhammaṃ paṭicca
Saññojanasampayuttocevanocasaññojano dhammo uppajjati hetupaccayā:
saññojanasampayuttañcevanocasaññojanaṃ ekaṃ khandhañca saññojane ca
paṭicca tayo khandhā dve khandhe .... Saññojanañcevasaññojanasampayuttañca
saññojanasampayuttañcevanocasaññojanañca dhammaṃ paṭicca
saññojanocevasaññojanasampayuttoca saññojanasampayuttoceva-
nocasaññojano ca dhammā uppajjanti hetupaccayā:
saññojanasampayuttañcevanocasaññojanaṃ ekaṃ khandhañca
kāmarāgasaññojanañca paṭicca tayo khandhā diṭṭhisaññojanaṃ
avijjāsaññojanaṃ dve khandhe ... Cakkaṃ.
[484] Hetuyā nava ārammaṇe nava adhipatiyā nava sabbattha
nava kamme nava āhāre nava avigate nava.
[485] Saññojanañcevasaññojanasampayuttañca dhammaṃ paṭicca
saññojanocevasaññojanasampayuttoca dhammo uppajjati nahetupaccayā:
vicikicchāsaññojanaṃ paṭicca avijjāsaññojanaṃ . saññojanasampayuttañceva-
nocasaññojanaṃ dhammaṃ paṭicca saññojanocevasaññojanasampayuttoca
dhammo uppajjati nahetupaccayā: vicikicchāsahagate
khandhe paṭicca vicikicchāsahagato moho . saññojanañcevasaññojana-
sampayuttañca saññojanasampayuttañcevanocasaññojanañca
dhammaṃ paṭicca saññojanocevasaññojanasampayuttoca dhammo uppajjati
nahetupaccayā: vicikicchāsaññojanañca sampayuttake ca khandhe
Paṭicca avijjāsaññojanaṃ.
[486] Nahetuyā tīṇi naadhipatiyā nava napurejāte nava
napacchājāte nava naāsevane nava nakamme tīṇi navipāke
nava navippayutte nava.
Evaṃ itare dve gaṇanāpi sahajātavāropi kātabbo paccayavāropi
nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā.
The Pali Tipitaka in Roman Character Volume 42 page 284-287.
http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=483&items=4
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=483&items=4&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=483&items=4
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=42&item=483&items=4
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=42&i=483
Contents of The Tipitaka Volume 42
http://84000.org/tipitaka/read/?index_42
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]