Pañhāvāro
[487] Saññojanocevasaññojanasampayuttoca dhammo
saññojanassacevasaññojanasampayuttassaca dhammassa hetupaccayena
paccayo: kāmarāgasaññojanaṃ diṭṭhisaññojanassa avijjāsaññojanassa
hetupaccayena paccayo cakkaṃ . saññojanocevasaññojanasampayuttoca
dhammo saññojanasampayuttassacevanocasaññojanassa dhammassa hetupaccayena
paccayo: saññojanācevasaññojanasampayuttāca hetū
sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo . saññojanoceva-
saññojanasampayuttoca dhammo saññojanassacevasaññojanasampayuttassaca
saññojanasampayuttassacevanocasaññojanassa ca dhammassa
hetupaccayena paccayo: kāmarāgasaññojanaṃ diṭṭhisaññojanassa avijjāsaññojanassa
sampayuttakānañca khandhānaṃ hetupaccayena paccayo.
[488] Saññojanocevasaññojanasampayuttoca dhammo
saññojanassacevasaññojanasampayuttassa dhammassa ārammaṇapaccayena
Paccayo: saññojane ārabbha saññojanā uppajjanti . mūlaṃ
kātabbaṃ saññojane ārabbha saññojanasampayuttācevanocasaññojanāca
khandhā uppajjanti . mūlaṃ kātabbaṃ saññojane ārabbha saññojanā
saññojanasampayuttāca khandhā uppajjanti . saññojanasampayuttoceva-
nocasaññojano dhammo saññojanasampayuttassacevanocasaññojanassa
dhammassa ārammaṇapaccayena paccayo: saññojanasampayuttecevanocasaññojane
khandhe ārabbha saññojanasampayuttācevanocasaññojanā
khandhā uppajjanti.
{488.1} Saññojanasampayuttocevanocasaññojano dhammo
saññojanassacevasaññojanasampayuttassaca dhammassa ārammaṇapaccayena
paccayo: saññojanasampayuttecevanocasaññojane khandhe ārabbha saññojanā
uppajjanti. Saññojanasampayuttocevanocasaññojano dhammo saññojanassacevasaññojana-
sampayuttassa saññojanasampayuttassacevanocasaññojanassa
ca dhammassa ārammaṇapaccayena paccayo: saññojanasampayutteceva
nocasaññojane khandhe ārabbha saññojanā ca saññojanasampayuttā
ca khandhā uppajjanti . saññojanocevasaññojanasampayuttoca
saññojanasampayuttocevanocasaññojano ca dhammā saññojanassacevasaññojana-
sampayuttassaca dhammassa ārammaṇapaccayena paccayo: tīṇi.
[489] Saññojanocevasaññojanasampayuttoca dhammo
Saññojanassacevasaññojanasampayuttassaca dhammassa adhipatipaccayena
paccayo: ārammaṇādhipati: tīṇi . saññojanasampayuttocevanocasaññojano
dhammo saññojanasampayuttassacevanocasaññojanassa
dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati .
Tīṇi imāsu tīsupi pañhāsu ārammaṇādhipatipi sahajātādhipatipi
kātabbā . saññojanocevasaññojanasampayuttoca saññojanasampayuttoceva-
nocasaññojanoca dhammā saññojanassacevasaññojanasampayuttassaca
dhammassa adhipatipaccayena paccayo:
ārammaṇādhipati: tīṇi.
[490] Saññojanocevasaññojanasampayuttoca dhammo
saññojanassacevasaññojanasampayuttassaca dhammassa anantarapaccayena
paccayo: nava ninnānākaraṇaṃ vibhajanā natthi ārammaṇasadisā .
Samanantarapaccayena paccayo: nava . sahajātapaccayena paccayo:
nava . aññamaññapaccayena paccayo: nava . nissayapaccayena
paccayo: nava . upanissayapaccayena paccayo: nava ārammaṇanayena
kātabbā. Āsevanapaccayena paccayo: nava.
[491] Saññojanasampayuttocevanocasaññojano dhammo
saññojanasampayuttassacevanocasaññojanassa dhammassa kammapaccayena
paccayo: tīṇi . āhārapaccayena paccayo: tīṇi . indriyapaccayena
paccayo: tīṇi . jhānapaccayena paccayo: tīṇi .
Maggapaccayena paccayo: nava . sampayuttapaccayena paccayo: nava .
Vippayuttapaccayena paccayo: nava . atthipaccayena paccayo: nava .
Natthipaccayena paccayo: nava . vigatapaccayena paccayo: nava .
Avigatapaccayena paccayo: nava.
[492] Hetuyā tīṇi ārammaṇe nava adhipatiyā nava
anantare nava samanantare nava sahajāte nava aññamaññe
nava nissaye nava upanissaye nava āsevane nava kamme
tīṇi āhāre tīṇi indriye tīṇi jhāne tīṇi magge
nava sampayutte nava atthiyā nava natthiyā nava vigate nava
avigate nava.
[493] Saññojanocevasaññojanasampayuttoca dhammo
saññojanassacevasaññojanasampayuttassaca dhammassa ārammaṇapaccayena
paccayo: sahajātapaccayena paccayo: upanissayapaccayena
paccayo: . saṅkhittaṃ . evaṃ nava pañhā kātabbā tīsuyeva
padesu parivattetabbā nānākhaṇikā natthi.
[494] Nahetuyā nava naārammaṇe nava sabbattha nava
noavigate nava.
[495] Hetupaccayā naārammaṇe tīṇi . saṅkhittaṃ . ...
Nasamanantare tīṇi naupanissaye tīṇi napurejāte tīṇi . saṅkhittaṃ .
... Namagge tīṇi nasampayutte tīṇi navippayutte tīṇi nonatthiyā
Tīṇi novigate tīṇi.
[496] Nahetupaccayā ārammaṇe nava ... adhipatiyā nava
anulomapadāni kātabbāni ... Avigate nava.
Saññojanasaññojanasampayuttadukaṃ niṭṭhitaṃ.
----------------
The Pali Tipitaka in Roman Character Volume 42 page 287-291.
http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=487&items=10
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=487&items=10&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=487&items=10
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=42&item=487&items=10
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=42&i=487
Contents of The Tipitaka Volume 42
http://84000.org/tipitaka/read/?index_42
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]