Saṃsaṭṭhavāro
[540] Ganthasampayuttaṃ dhammaṃ saṃsaṭṭho ganthasampayutto dhammo
uppajjati hetupaccayā: ganthasampayuttaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo
khandhā dve khandhe ... . ganthasampayuttaṃ dhammaṃ saṃsaṭṭho ganthavippayutto
Dhammo uppajjati hetupaccayā: diṭṭhigatavippayuttalobhasahagate
khandhe saṃsaṭṭho lobho domanassasahagate khandhe saṃsaṭṭhaṃ
paṭighaṃ . ganthasampayuttaṃ dhammaṃ saṃsaṭṭho ganthasampayutto ca ganthavippayutto
ca dhammā uppajjanti hetupaccayā: diṭṭhigatavippayuttalobhasahagataṃ
ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā lobho ca dve
khandhe ... domanassasahagataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā
paṭighañca dve khandhe ....
{540.1} Ganthavippayuttaṃ dhammaṃ saṃsaṭṭho ganthavippayutto
dhammo uppajjati hetupaccayā: ganthavippayuttaṃ ekaṃ
khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe ... Paṭisandhi. Ganthavippayuttaṃ
dhammaṃ saṃsaṭṭho ganthasampayutto dhammo uppajjati hetupaccayā:
diṭṭhigatavippayuttaṃ lobhaṃ saṃsaṭṭhā sampayuttakā khandhā
paṭighaṃ saṃsaṭṭhā sampayuttakā khandhā . ganthasampayuttañca ganthavippayuttañca
dhammaṃ saṃsaṭṭho ganthasampayutto dhammo uppajjati
hetupaccayā: diṭṭhigatavippayuttalobhasahagataṃ ekaṃ khandhañca lobhañca
saṃsaṭṭhā tayo khandhā dve khandhe ... domanassasahagataṃ ekaṃ
khandhañca paṭighañca saṃsaṭṭhā tayo khandhā dve khandhe ....
Saṅkhittaṃ.
[541] Hetuyā cha ārammaṇe cha adhipatiyā cha sabbattha cha
vipāke ekaṃ āhāre cha avigate cha.
[542] Ganthavippayuttaṃ dhammaṃ saṃsaṭṭho ganthavippayutto dhammo
Uppajjati nahetupaccayā: ahetukaṃ ganthavippayuttaṃ ... Ahetukapaṭisandhikkhaṇe
vicikicchāsahagate uddhaccasahagate khandhe saṃsaṭṭho
vicikicchāsahagato uddhaccasahagato moho. Saṅkhittaṃ.
[543] Nahetuyā ekaṃ naadhipatiyā cha napurejāte cha
napacchājāte cha naāsevane cha nakamme cattāri navipāke cha
najhāne ekaṃ namagge ekaṃ navippayutte cha.
[544] Hetupaccayā naadhipatiyā cha ... Napurejāte cha napacchājāte
cha naāsevane cha nakamme cattāri navipāke cha navippayutte cha.
[545] Nahetupaccayā ārammaṇe ekaṃ ... anantare ekaṃ
avigate ekaṃ.
The Pali Tipitaka in Roman Character Volume 42 page 316-318.
http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=540&items=6
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=540&items=6&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=540&items=6
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=42&item=540&items=6
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=42&i=540
Contents of The Tipitaka Volume 42
http://84000.org/tipitaka/read/?index_42
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]