Nīvaraṇasampayuttadukaṃ
paṭiccavāro
[611] Nīvaraṇasampayuttaṃ dhammaṃ paṭicca nīvaraṇasampayutto
dhammo uppajjati hetupaccayā: nīvaraṇasampayuttaṃ ekaṃ khandhaṃ
paṭicca tayo khandhā dve khandhe ... . nīvaraṇasampayuttaṃ dhammaṃ
paṭicca nīvaraṇavippayutto dhammo uppajjati hetupaccayā: nīvaraṇasampayutte
Khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . nīvaraṇasampayuttaṃ
dhammaṃ paṭicca nīvaraṇasampayutto ca nīvaraṇavippayutto ca dhammā
uppajjanti hetupaccayā: nīvaraṇasampayuttaṃ ekaṃ khandhaṃ paṭicca
tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ....
{611.1} Nīvaraṇavippayuttaṃ dhammaṃ paṭicca nīvaraṇavippayutto dhammo
uppajjati hetupaccayā: nīvaraṇavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā
cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhi yāva ajjhattikā
mahābhūtā . nīvaraṇasampayuttañca nīvaraṇavippayuttañca dhammaṃ paṭicca
nīvaraṇavippayutto dhammo uppajjati hetupaccayā: nīvaraṇasampayutte
khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. Saṅkhittaṃ.
[612] Hetuyā pañca ārammaṇe dve adhipatiyā pañca
natthiyā dve vigate dve avigate pañca.
[613] Nīvaraṇasampayuttaṃ dhammaṃ paṭicca nīvaraṇasampayutto dhammo
uppajjati nahetupaccayā: vicikicchāsahagate uddhaccasahagate khandhe
paṭicca avijjānīvaraṇaṃ . nīvaraṇavippayuttaṃ dhammaṃ paṭicca nīvaraṇavippayutto
dhammo uppajjati nahetupaccayā: ahetukaṃ nīvaraṇavippayuttaṃ ...
Yāva asaññasattā. Saṅkhittaṃ.
[614] Nahetuyā dve naārammaṇe tīṇi naadhipatiyā pañca
naanantare pañca nasamanantare pañca naaññamaññe pañca
naupanissaye tīṇi napurejāte cattāri napacchājāte pañca
Naāsevane pañca nakamme dve navipāke pañca naāhāre ekaṃ
naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte
tīṇi navippayutte dve nonatthiyā tīṇi novigate tīṇi.
[615] Hetupaccayā naārammaṇe tīṇi ... naadhipatiyā pañca
napurejāte cattāri nakamme dve navipāke pañca nasampayutte
tīṇi navippayutte dve nonatthiyā tīṇi novigate tīṇi.
[616] Nahetupaccayā ārammaṇe dve .pe. ... magge
ekaṃ .pe. ... Avigate dve.
Sahajātavāropi evaṃ kātabbo.
The Pali Tipitaka in Roman Character Volume 42 page 366-368.
http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=611&items=6
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=611&items=6&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=611&items=6
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=42&item=611&items=6
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=42&i=611
Contents of The Tipitaka Volume 42
http://84000.org/tipitaka/read/?index_42
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]