Paccayavāro
[617] Nīvaraṇasampayuttaṃ dhammaṃ paccayā nīvaraṇasampayutto
dhammo uppajjati hetupaccayā: tīṇi . nīvaraṇavippayuttaṃ dhammaṃ
paccayā nīvaraṇavippayutto dhammo uppajjati hetupaccayā: nīvaraṇavippayuttaṃ
ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ
dve khandhe ... paṭisandhi ekaṃ mahābhūtaṃ vatthuṃ paccayā nīvaraṇavippayuttā
khandhā . nīvaraṇavippayuttaṃ dhammaṃ paccayā nīvaraṇasampayutto
dhammo uppajjati hetupaccayā: vatthuṃ paccayā nīvaraṇasampayuttā
khandhā . nīvaraṇavippayuttaṃ dhammaṃ paccayā nīvaraṇasampayutto
ca nīvaraṇavippayutto ca dhammā uppajjanti hetupaccayā:
vatthuṃ paccayā nīvaraṇasampayuttā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ
Rūpaṃ.
{617.1} Nīvaraṇasampayuttañca nīvaraṇavippayuttañca dhammaṃ
paccayā nīvaraṇasampayutto dhammo uppajjati hetupaccayā: nīvaraṇasampayuttaṃ
sampayuttaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve
khandhe ... . nīvaraṇasampayuttañca nīvaraṇavippayuttañca dhammaṃ paccayā
nīvaraṇavippayutto dhammo uppajjati hetupaccayā: nīvaraṇasampayutte
khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. Nīvaraṇasampayuttañca
nīvaraṇavippayuttañca dhammaṃ paccayā nīvaraṇasampayutto
ca nīvaraṇavippayutto ca dhammā uppajjanti hetupaccayā:
nīvaraṇasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā
dve khandhe ... nīvaraṇasampayutte khandhe ca mahābhūte ca paccayā
cittasamuṭṭhānaṃ rūpaṃ. Saṅkhittaṃ.
[618] Hetuyā nava ārammaṇe cattāri adhipatiyā nava
anantare cattāri .pe. Vipāke ekaṃ avigate nava.
[619] Nīvaraṇasampayuttaṃ dhammaṃ paccayā nīvaraṇasampayutto
dhammo uppajjati nahetupaccayā: vicikicchāsahagate uddhaccasahagate
khandhe paccayā avijjanīvaraṇaṃ . nīvaraṇavippayuttaṃ dhammaṃ paccayā
nīvaraṇavippayutto dhammo uppajjati nahetupaccayā: ahetukaṃ
nīvaraṇavippayuttaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca
rūpaṃ yāva asaññasattā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ
kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā ahetukā nīvaraṇavippayuttā
Khandhā . nīvaraṇavippayuttaṃ dhammaṃ paccayā nīvaraṇasampayutto
dhammo uppajjati nahetupaccayā: vatthuṃ paccayā vicikicchāsahagato
uddhaccasahagato moho . nīvaraṇasampayuttañca nīvaraṇavippayuttañca
dhammaṃ paccayā nīvaraṇasampayutto dhammo uppajjati
nahetupaccayā: vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca
paccayā vicikicchāsahagato uddhaccasahagato moho. Saṅkhittaṃ.
[620] Nahetuyā cattāri naārammaṇe tīṇi .pe. napurejāte
cattāri napacchājāte nava naāsevane nava nakamme cattāri
navipāke nava nasampayutte tīṇi navippayutte dve nonatthiyā
tīṇi novigate tīṇi.
Evaṃ itare dve gaṇanāpi nissayavāropi kātabbā.
The Pali Tipitaka in Roman Character Volume 42 page 368-370.
http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=617&items=4
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=617&items=4&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=617&items=4
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=42&item=617&items=4
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=42&i=617
Contents of The Tipitaka Volume 42
http://84000.org/tipitaka/read/?index_42
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]