ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                       Paccayavāro
     [617]    Nīvaraṇasampayuttaṃ    dhammaṃ    paccayā    nīvaraṇasampayutto
dhammo    uppajjati    hetupaccayā:   tīṇi   .   nīvaraṇavippayuttaṃ   dhammaṃ
paccayā  nīvaraṇavippayutto  dhammo  uppajjati  hetupaccayā:  nīvaraṇavippayuttaṃ
ekaṃ    khandhaṃ    paccayā    tayo    khandhā    cittasamuṭṭhānañca    rūpaṃ
dve  khandhe  ...  paṭisandhi  ekaṃ  mahābhūtaṃ vatthuṃ paccayā nīvaraṇavippayuttā
khandhā     .    nīvaraṇavippayuttaṃ    dhammaṃ    paccayā    nīvaraṇasampayutto
dhammo    uppajjati    hetupaccayā:   vatthuṃ   paccayā   nīvaraṇasampayuttā
khandhā     .    nīvaraṇavippayuttaṃ    dhammaṃ    paccayā    nīvaraṇasampayutto
ca     nīvaraṇavippayutto     ca    dhammā    uppajjanti    hetupaccayā:
vatthuṃ  paccayā  nīvaraṇasampayuttā  khandhā  mahābhūte  paccayā  cittasamuṭṭhānaṃ
Rūpaṃ.
     {617.1}      Nīvaraṇasampayuttañca     nīvaraṇavippayuttañca     dhammaṃ
paccayā  nīvaraṇasampayutto  dhammo  uppajjati  hetupaccayā:  nīvaraṇasampayuttaṃ
sampayuttaṃ   ekaṃ   khandhañca   vatthuñca   paccayā   tayo   khandhā   dve
khandhe   ...   .   nīvaraṇasampayuttañca  nīvaraṇavippayuttañca  dhammaṃ  paccayā
nīvaraṇavippayutto    dhammo    uppajjati   hetupaccayā:   nīvaraṇasampayutte
khandhe  ca  mahābhūte  ca  paccayā  cittasamuṭṭhānaṃ  rūpaṃ. Nīvaraṇasampayuttañca
nīvaraṇavippayuttañca        dhammaṃ        paccayā        nīvaraṇasampayutto
ca     nīvaraṇavippayutto     ca    dhammā    uppajjanti    hetupaccayā:
nīvaraṇasampayuttaṃ    ekaṃ    khandhañca   vatthuñca   paccayā   tayo   khandhā
dve   khandhe  ...  nīvaraṇasampayutte  khandhe  ca  mahābhūte  ca  paccayā
cittasamuṭṭhānaṃ rūpaṃ. Saṅkhittaṃ.
     [618]   Hetuyā   nava   ārammaṇe   cattāri   adhipatiyā   nava
anantare cattāri .pe. Vipāke ekaṃ avigate nava.
     [619]    Nīvaraṇasampayuttaṃ    dhammaṃ    paccayā    nīvaraṇasampayutto
dhammo    uppajjati    nahetupaccayā:   vicikicchāsahagate   uddhaccasahagate
khandhe    paccayā   avijjanīvaraṇaṃ   .   nīvaraṇavippayuttaṃ   dhammaṃ   paccayā
nīvaraṇavippayutto     dhammo     uppajjati     nahetupaccayā:    ahetukaṃ
nīvaraṇavippayuttaṃ   ekaṃ   khandhaṃ   paccayā   tayo  khandhā  cittasamuṭṭhānañca
rūpaṃ     yāva     asaññasattā    cakkhāyatanaṃ    paccayā    cakkhuviññāṇaṃ
kāyāyatanaṃ  paccayā  kāyaviññāṇaṃ  vatthuṃ  paccayā ahetukā nīvaraṇavippayuttā
Khandhā     .    nīvaraṇavippayuttaṃ    dhammaṃ    paccayā    nīvaraṇasampayutto
dhammo    uppajjati   nahetupaccayā:   vatthuṃ   paccayā   vicikicchāsahagato
uddhaccasahagato    moho    .    nīvaraṇasampayuttañca    nīvaraṇavippayuttañca
dhammaṃ       paccayā       nīvaraṇasampayutto      dhammo      uppajjati
nahetupaccayā:   vicikicchāsahagate   uddhaccasahagate   khandhe   ca  vatthuñca
paccayā vicikicchāsahagato uddhaccasahagato moho. Saṅkhittaṃ.
     [620]  Nahetuyā  cattāri  naārammaṇe  tīṇi  .pe.  napurejāte
cattāri    napacchājāte   nava   naāsevane   nava   nakamme   cattāri
navipāke    nava   nasampayutte   tīṇi   navippayutte   dve   nonatthiyā
tīṇi novigate tīṇi.
    Evaṃ itare dve gaṇanāpi nissayavāropi kātabbā.



             The Pali Tipitaka in Roman Character Volume 42 page 368-370. http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=617&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=617&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=617&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=617&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=617              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :