Parāmāsadukaṃ
paṭiccavāro
[662] Parāmāsaṃ dhammaṃ paṭicca noparāmāso dhammo uppajjati
hetupaccayā: parāmāsaṃ paṭicca sampayuttā khandhā cittasamuṭṭhānañca
rūpaṃ . noparāmāsaṃ dhammaṃ paṭicca noparāmāso dhammo
uppajjati hetupaccayā: noparāmāsaṃ ekaṃ khandhaṃ paṭicca tayo
khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhi yāva
asaññasattā mahābhūtā . noparāmāsaṃ dhammaṃ paṭicca parāmāso
dhammo uppajjati hetupaccayā: noparāmāse khandhe paṭicca
parāmāso . noparāmāsaṃ dhammaṃ paṭicca parāmāso ca noparāmāso
Ca dhammā uppajjanti hetupaccayā: noparāmāsaṃ
ekaṃ khandhaṃ paṭicca tayo khandhā parāmāso ca cittasamuṭṭhānañca
rūpaṃ dve khandhe ... . parāmāsañca noparāmāsañca dhammaṃ paṭicca
noparāmāso dhammo uppajjati hetupaccayā: noparāmāsaṃ ekaṃ
khandhañca parāmāsañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ
dve khandhe ....
[663] Hetuyā pañca ārammaṇe pañca sabbattha pañca
vipāke ekaṃ avigate pañca.
[664] Noparāmāsaṃ dhammaṃ paṭicca noparāmāso dhammo uppajjati
nahetupaccayā: ahetukaṃ noparāmāsaṃ ekaṃ khandhaṃ paṭicca tayo
khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... ahetukapaṭisandhi
yāva asaññasattā vicikicchāsahagate uddhaccasahagate khandhe paṭicca
vicikicchāsahagato uddhaccasahagato moho.
[665] Parāmāsaṃ dhammaṃ paṭicca noparāmāso dhammo uppajjati
naārammaṇapaccayā: parāmāsaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ . noparāmāsaṃ
dhammaṃ paṭicca noparāmāso dhammo uppajjati naārammaṇapaccayā:
noparāmāse khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ yāva
asaññasattā . parāmāsañca noparāmāsañca dhammaṃ paṭicca noparāmāso
dhammo uppajjati naārammaṇapaccayā: parāmāsañca
sampayuttake ca khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ.
[666] Nahetuyā ekaṃ naārammaṇe tīṇi naadhipatiyā pañca
naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi
naupanissaye tīṇi napurejāte pañca napacchājāte pañca
naāsevane pañca nakamme tīṇi navipāke pañca naāhāre
ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte
tīṇi navippayutte pañca nonatthiyā tīṇi novigate
tīṇi.
[667] Hetupaccayā naārammaṇe tīṇi ... naadhipatiyā pañca
navipāke pañca nasampayutte tīṇi navippayutte pañca nonatthiyā
tīṇi novigate tīṇi.
[668] Nahetupaccayā ārammaṇe ekaṃ ... anantare ekaṃ
sabbattha ekaṃ avigate ekaṃ.
Sahajātavāropi paṭiccavārasadiso.
The Pali Tipitaka in Roman Character Volume 42 page 391-393.
http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=662&items=7
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=662&items=7&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=662&items=7
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=42&item=662&items=7
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=42&i=662
Contents of The Tipitaka Volume 42
http://84000.org/tipitaka/read/?index_42
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]