Paccayavāro
[669] Parāmāsaṃ dhammaṃ paccayā noparāmāso dhammo uppajjati
hetupaccayā: parāmāsaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānañca
rūpaṃ . noparāmāsaṃ dhammaṃ paccayā noparāmāso dhammo
uppajjati hetupaccayā: noparāmāsaṃ ekaṃ khandhaṃ paccayā tayo
khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhi yāva
ajjhattikā mahābhūtā vatthuṃ paccayā noparāmāsā khandhā .
Noparāmāsaṃ dhammaṃ paccayā parāmāso dhammo uppajjati hetupaccayā:
noparāmāse khandhe paccayā parāmāso vatthuṃ paccayā
parāmāso.
{669.1} Noparāmāsaṃ dhammaṃ paccayā parāmāso ca noparāmāso
ca dhammā uppajjanti hetupaccayā: noparāmāsaṃ ekaṃ
khandhaṃ paccayā tayo khandhā parāmāso ca cittasamuṭṭhānañca rūpaṃ
dve khandhe ... vatthuṃ paccayā parāmāso mahābhūte paccayā
cittasamuṭṭhānaṃ rūpaṃ vatthuṃ paccayā parāmāso ca sampayuttakā ca
khandhā . parāmāsañca noparāmāsañca dhammaṃ paccayā noparāmāso
dhammo uppajjati hetupaccayā: noparāmāsaṃ ekaṃ khandhañca parāmāsañca
paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve
khandhe ... parāmāsañca sampayuttake ca khandhe paccayā cittasamuṭṭhānaṃ
rūpaṃ parāmāsañca mahābhūte ca paccayā cittasamuṭṭhānaṃ
rūpaṃ parāmāsañca vatthuñca paccayā noparāmāsā khandhā.
Saṅkhittaṃ.
[670] Hetuyā pañca ārammaṇe pañca adhipatiyā pañca
sabbattha pañca vipāke ekaṃ avigate pañca.
[671] Noparāmāsaṃ dhammaṃ paccayā noparāmāso dhammo
uppajjati nahetupaccayā: ahetukaṃ noparāmāsaṃ ekaṃ khandhaṃ paccayā
tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... ahetukapaṭisandhi
yāva asaññasattā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ
Kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā ahetukā
noparāmāsā khandhā vicikicchāsahagate uddhaccasahagate khandhe ca
vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho.
Saṅkhittaṃ.
[672] Nahetuyā ekaṃ naārammaṇe tīṇi naadhipatiyā pañca
naanantare tīṇi .pe. naupanissaye tīṇi napurejāte pañca
napacchājāte pañca naāsevane pañca nakamme tīṇi
navipāke pañca naāhāre ekaṃ naindriye ekaṃ najhāne
ekaṃ namagge ekaṃ nasampayutte tīṇi navippayutte pañca
nonatthiyā tīṇi novigate tīṇi.
[673] Hetupaccayā naārammaṇe tīṇi ... Naadhipatiyā pañca
evaṃ sabbattha kātabbaṃ.
[674] Nahetupaccayā ārammaṇe ekaṃ ... Avigate ekaṃ.
Nissayavāro paccayavārasadiso.
The Pali Tipitaka in Roman Character Volume 42 page 393-395.
http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=669&items=6
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=669&items=6&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=669&items=6
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=42&item=669&items=6
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=42&i=669
Contents of The Tipitaka Volume 42
http://84000.org/tipitaka/read/?index_42
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]