ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                    Parāmāsasampayuttadukaṃ
                          paṭiccavāro
     [694]    Parāmāsasampayuttaṃ   dhammaṃ   paṭicca   parāmāsasampayutto
dhammo    uppajjati    hetupaccayā:    parāmāsasampayuttaṃ   ekaṃ   khandhaṃ
paṭicca   tayo   khandhā  dve  khandhe  ...  .  parāmāsasampayuttaṃ  dhammaṃ
paṭicca     parāmāsavippayutto     dhammo     uppajjati    hetupaccayā:
parāmāsasampayutte  khandhe  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ. Parāmāsasampayuttaṃ
dhammaṃ    paṭicca    parāmāsasampayutto    ca    parāmāsavippayutto    ca
Dhammā    uppajjanti    hetupaccayā:   parāmāsasampayuttaṃ   ekaṃ   khandhaṃ
paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ....
     {694.1}   Parāmāsavippayuttaṃ   dhammaṃ   paṭicca  parāmāsavippayutto
dhammo   uppajjati   hetupaccayā:  parāmāsavippayuttaṃ  ekaṃ  khandhaṃ  paṭicca
tayo   khandhā   cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  paṭisandhikkhaṇe
khandhe   paṭicca   vatthu   vatthuṃ   paṭicca   khandhā   ekaṃ  mahābhūtaṃ  ...
Parāmāsasampayuttañca       parāmāsavippayuttañca       dhammaṃ      paṭicca
parāmāsavippayutto   dhammo   uppajjati  hetupaccayā:  parāmāsasampayutte
khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. Saṅkhittaṃ.
     [695]   Hetuyā   pañca   ārammaṇe   dve   adhipatiyā   pañca
anantare    dve    samanantare   dve   sahajāte   pañca   aññamaññe
dve    nissaye    pañca    upanissaye    dve    purejāte    dve
āsevane   dve   kamme   pañca   vipāke  ekaṃ  āhāre  pañca .
Saṅkhittaṃ    .   magge   pañca   sampayutte   dve   vippayutte   pañca
atthiyā pañca natthiyā dve vigate dve avigate pañca.
     [696]    Parāmāsavippayuttaṃ   dhammaṃ   paṭicca   parāmāsavippayutto
dhammo   uppajjati   nahetupaccayā:   ahetukaṃ   parāmāsavippayuttaṃ   ekaṃ
khandhaṃ   paṭicca   tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...
Ahetukapaṭisandhi    yāva   asaññasattā   vicikicchāsahagate   uddhaccasahagate
khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.
     [697]    Parāmāsasampayuttaṃ   dhammaṃ   paṭicca   parāmāsavippayutto
dhammo    uppajjati    naārammaṇapaccayā:    parāmāsasampayutte   khandhe
paṭicca    cittasamuṭṭhānaṃ    rūpaṃ   .   parāmāsavippayuttaṃ   dhammaṃ   paṭicca
parāmāsavippayutto       dhammo      uppajjati      naārammaṇapaccayā:
parāmāsavippayutte  khandhe  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ yāva asaññasattā.
Parāmāsasampayuttañca       parāmāsavippayuttañca       dhammaṃ      paṭicca
parāmāsavippayutto       dhammo      uppajjati      naārammaṇapaccayā:
parāmāsasampayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
                        Saṅkhittaṃ.
     [698]   Nahetuyā   ekaṃ   naārammaṇe   tīṇi  naadhipatiyā  pañca
naanantare      tīṇi     nasamanantare     tīṇi     naaññamaññe     tīṇi
naupanissaye  tīṇi  napurejāte  cattāri  napacchājāte  pañca  naāsevane
pañca     nakamme    dve    navipāke    pañca    naāhāre    ekaṃ
naindriye   ekaṃ   najhāne   ekaṃ   namagge   ekaṃ  nasampayutte  tīṇi
navippayutte dve nonatthiyā tīṇi novigate tīṇi.
     [699] Hetupaccayā naārammaṇe tīṇi ... Naadhipatiyā pañca
                     evaṃ gaṇetabbaṃ.
     [700] Nahetupaccayā ārammaṇe ekaṃ ... Avigate ekaṃ.
               Sahajātavāropi paṭiccavārasadiso.



             The Pali Tipitaka in Roman Character Volume 42 page 408-410. http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=694&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=694&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=694&items=7              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=694&items=7              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=694              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :