ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                    Parāmāsaparāmaṭṭhadukaṃ
                         paṭiccavāro
     [727]       Parāmāsañcevaparāmaṭṭhañca       dhammaṃ      paṭicca
parāmaṭṭhocevanocaparāmāso  dhammo uppajjati hetupaccayā: parāmāsaṃ paṭicca
sampayuttakā  khandhā  cittasamuṭṭhānañca  rūpaṃ  .  parāmaṭṭhañcevanocaparāmāsaṃ
dhammaṃ        paṭicca        parāmaṭṭhocevanocaparāmāso        dhammo
uppajjati    hetupaccayā:    parāmaṭṭhañcevanocaparāmāsaṃ    ekaṃ   khandhaṃ
paṭicca  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ dve khandhe ... Paṭisandhikkhaṇe
yāva     ajjhattikā     mahābhūtā     .    parāmaṭṭhañcevanocaparāmāsaṃ
dhammaṃ     paṭicca     parāmāsocevaparāmaṭṭhoca     dhammo     uppajjati
hetupaccayā: parāmaṭṭhecevanocaparāmāse khandhe paṭicca parāmāso.
     {727.1}      Parāmaṭṭhañcevanocaparāmāsaṃ      dhammaṃ     paṭicca
parāmāsocevaparāmaṭṭhoca parāmaṭṭhocevanocaparāmāso
ca            dhammā           uppajjanti           hetupaccayā:
Parāmaṭṭhañcevanocaparāmāsaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  parāmāso
ca  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  .... Parāmāsañcevaparāmaṭṭhañca
parāmaṭṭhañcevanocaparāmāsañca dhammaṃ paṭicca
parāmaṭṭhocevanocaparāmāso      dhammo     uppajjati     hetupaccayā:
parāmaṭṭhañcevanocaparāmāsaṃ    ekaṃ    khandhañca    parāmāsañca    paṭicca
tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  .  saṅkhittaṃ .
Sabbe vārā yathā parāmāsadukaṃ evaṃ kātabbaṃ ninnānākaraṇaṃ.



             The Pali Tipitaka in Roman Character Volume 42 page 425-426. http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=727&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=727&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=727&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=727&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=727              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :