ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Saṃsaṭṭhavāro
     [236]   Cittasaṃsaṭṭhasamuṭṭhānaṃ   dhammaṃ  saṃsaṭṭho  cittasaṃsaṭṭhasamuṭṭhāno
dhammo    uppajjati    hetupaccayā:   cittasaṃsaṭṭhasamuṭṭhānaṃ   ekaṃ   khandhaṃ
Saṃsaṭṭhā  dve  khandhā  dve  khandhe  ...  paṭisandhi. Cittasaṃsaṭṭhasamuṭṭhānaṃ
dhammaṃ      saṃsaṭṭho     nocittasaṃsaṭṭhasamuṭṭhāno     dhammo     uppajjati
hetupaccayā:   cittasaṃsaṭṭhasamuṭṭhāne   khandhe   saṃsaṭṭhaṃ  cittaṃ  paṭisandhi .
Cittasaṃsaṭṭhasamuṭṭhānaṃ     dhammaṃ     saṃsaṭṭho     cittasaṃsaṭṭhasamuṭṭhāno    ca
nocittasaṃsaṭṭhasamuṭṭhāno     ca     dhammā    uppajjanti    hetupaccayā:
cittasaṃsaṭṭhasamuṭṭhānaṃ    ekaṃ    khandhaṃ    saṃsaṭṭhā   dve  khandhā  cittañca
dve   khandhe   ...  paṭisandhi  .  nocittasaṃsaṭṭhasamuṭṭhānaṃ  dhammaṃ  saṃsaṭṭho
cittasaṃsaṭṭhasamuṭṭhāno   dhammo   uppajjati   hetupaccayā:   cittaṃ  saṃsaṭṭhā
sampayuttakā    khandhā   paṭisandhi   .   cittasaṃsaṭṭhasamuṭṭhānañca   nocitta-
saṃsaṭṭhasamuṭṭhānañca    dhammaṃ    saṃsaṭṭho    cittasaṃsaṭṭhasamuṭṭhāno    dhammo
uppajjati   hetupaccayā:   cittasaṃsaṭṭhasamuṭṭhānaṃ   ekaṃ   khandhañca  cittañca
saṃsaṭṭhā dve khandhā dve khandhe ... Paṭisandhi. Saṅkhittaṃ.
     [237]  Hetuyā  pañca  ārammaṇe  pañca  adhipatiyā  pañca sabbattha
pañca avigate pañca.
     [238] Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasaṃsaṭṭhasamuṭṭhāno
     dhammo uppajjati nahetupaccayā:. Saṅkhittaṃ. Tīṇi yeva moho.
     [239]  Nahetuyā   pañca   naadhipatiyā   pañca  napurejāte  pañca
napacchājāte   pañca   naāsevane  pañca  nakamme  tīṇi  navipāke  pañca
najhāne  pañca  namagge  pañca  navippayutte  pañca  .  evaṃ  itare dve
gaṇanāpi sampayuttavāropi kātabbā.



             The Pali Tipitaka in Roman Character Volume 43 page 138-139. http://84000.org/tipitaka/pali/roman_item_s.php?book=43&item=236&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=43&item=236&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=236&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=236&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=236              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :