ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Paccayavāro
     [358]   Upādinnaṃ   dhammaṃ  paccayā  upādinno  dhammo  uppajjati
Hetupaccayā:  upādinnaṃ  ekaṃ  khandhaṃ  paccayā  tayo  khandhā  kaṭattā  ca
rūpaṃ   dve  khandhe  ...  paṭisandhikkhaṇe  upādinnaṃ  ekaṃ  khandhaṃ  paccayā
tayo  khandhā  kaṭattā  ca  rūpaṃ  dve  khandhe  ... Khandhe paccayā  vatthu
vatthuṃ  paccayā  khandhā  ekaṃ  mahābhūtaṃ  ...  mahābhūte paccayā kaṭattārūpaṃ
upādārūpaṃ   vatthuṃ   paccayā   upādinnā   khandhā  .  upādinnaṃ   dhammaṃ
paccayā    anupādinno   dhammo   uppajjati   hetupaccayā:   upādinne
khandhe   paccayā    cittasamuṭṭhānaṃ    rūpaṃ  vatthuṃ   paccayā   anupādinnā
khandhā.
     {358.1}   Upādinnaṃ  dhammaṃ  paccayā  upādinno  ca  anupādinno
ca   dhammā   uppajjanti   hetupaccayā:  upādinnaṃ  ekaṃ  khandhaṃ  paccayā
tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe ... Ekaṃ mahābhūtaṃ ...
Mahābhūte   paccayā   cittasamuṭṭhānaṃ   rūpaṃ   upādārūpaṃ   .   anupādinnaṃ
dhammaṃ    paccayā    anupādinno    dhammo    uppajjati    hetupaccayā:
anupādinnaṃ    ekaṃ   khandhaṃ   paccayā   tayo   khandhā   cittasamuṭṭhānañca
rūpaṃ  dve  khandhe  ... Ekaṃ mahābhūtaṃ ... Mahābhūte paccayā cittasamuṭṭhānaṃ
rūpaṃ    upādārūpaṃ    .   upādinnañca   anupādinnañca   dhammaṃ   paccayā
anupādinno    dhammo    uppajjati   hetupaccayā:   upādinne   khandhe
ca    mahābhūte   ca   paccayā   cittasamuṭṭhānaṃ   rūpaṃ   anupādinnaṃ  ekaṃ
khandhañca vatthuñca paccayā tayo khandhā dve khandhe ....
     [359]   Upādinnaṃ   dhammaṃ  paccayā  upādinno  dhammo  uppajjati
ārammaṇapaccayā:    upādinnaṃ   ekaṃ   khandhaṃ   paccayā   tayo   khandhā
Dve   khandhe  ...  paṭisandhikkhaṇe  vatthuṃ   paccayā   khandhā  cakkhāyatanaṃ
paccayā    cakkhuviññāṇaṃ    kāyāyatanaṃ    paccayā    kāyaviññāṇaṃ   vatthuṃ
paccayā   upādinnā   khandhā  .  upādinnaṃ  dhammaṃ  paccayā  anupādinno
dhammo    uppajjati    ārammaṇapaccayā:   vatthuṃ    paccayā  anupādinnā
khandhā   .   anupādinnaṃ   dhammaṃ  paccayā  anupādinno  dhammo  uppajjati
ārammaṇapaccayā:   anupādinnaṃ  ekaṃ  khandhaṃ  paccayā  tayo  khandhā  dve
khandhe  ...  .  upādinnañca  anupādinnañca  dhammaṃ  paccayā  anupādinno
dhammo    uppajjati    ārammaṇapaccayā:    anupādinnaṃ   ekaṃ   khandhañca
vatthuñca paccayā tayo khandhā dve khandhe ....
     [360]   Upādinnaṃ  dhammaṃ  paccayā  anupādinno  dhammo  uppajjati
adhipatipaccayā:   vatthuṃ   paccayā   anupādinnā   khandhā   .  anupādinnaṃ
dhammaṃ    paccayā    anupādinno    dhammo    uppajjati   adhipatipaccayā:
anupādinnaṃ    ekaṃ    khandhaṃ   paccayā   tayo   khandhā  cittasamuṭṭhānañca
rūpaṃ  dve khandhe ... Ekaṃ mahābhūtaṃ ... Mahābhūte paccayā cittasamuṭṭhānañca
rūpaṃ    upādārūpaṃ    .    upādinnañca   anupādinnañca   dhammaṃ  paccayā
anupādinno    dhammo    uppajjati   adhipatipaccayā:   anupādinnaṃ   ekaṃ
khandhañca vatthuñca paccayā tayo khandhā dve khandhe .... Saṅkhittaṃ.
     [361]  Hetuyā  pañca  ārammaṇe  cattāri adhipatiyā tīṇi anantare
cattāri     samanantare     cattāri    sahajāte    pañca    aññamaññe
cattāri     nissaye     pañca     upanissaye    cattāri    purejāte
Cattāri   āsevane   tīṇi   kamme   pañca   vipāke   pañca   avigate
pañca.
     [362]   Upādinnaṃ   dhammaṃ  paccayā  upādinno  dhammo  uppajjati
nahetupaccayā:   ahetukaṃ   upādinnaṃ  ekaṃ  khandhaṃ  paccayā  tayo  khandhā
dve  khandhe  ...  ahetukapaṭisandhikkhaṇe  khandhe   paccayā   vatthu  vatthuṃ
paccayā   khandhā   ekaṃ   mahābhūtaṃ   ...   mahābhūte paccayā kaṭattārūpaṃ
upādārūpaṃ   asaññasattānaṃ    ekaṃ  mahābhūtaṃ  ...  cakkhāyatanaṃ   paccayā
cakkhuviññāṇaṃ    kāyāyatanaṃ    paccayā    kāyaviññāṇaṃ   vatthuṃ    paccayā
ahetukā upādinnā khandhā.
     {362.1}  Upādinnaṃ  dhammaṃ  paccayā  anupādinno  dhammo uppajjati
nahetupaccayā:  ahetuke  upādinne  khandhe  paccayā  cittasamuṭṭhānaṃ  rūpaṃ
vatthuṃ  paccayā  ahetukā  anupādinnā  khandhā  vatthuṃ  paccayā  vicikicchā-
sahagato    uddhaccasahagato    moho   .   upādinnaṃ   dhammaṃ   paccayā
upādinno   ca   anupādinno   ca   dhammā   uppajjanti  nahetupaccayā:
ahetukaṃ   upādinnaṃ  ekaṃ  khandhaṃ  paccayā  tayo  khandhā  cittasamuṭṭhānañca
rūpaṃ dve khandhe ....
     {362.2} Anupādinnaṃ  dhammaṃ  paccayā  anupādinno  dhammo uppajjati
nahetupaccayā:   ahetukaṃ  anupādinnaṃ  ekaṃ  khandhaṃ   paccayā  tayo khandhā
cittasamuṭṭhānañca rūpaṃ dve khandhe ...  ekaṃ mahābhūtaṃ ... Bāhiraṃ ... Āhāra-
samuṭṭhānaṃ  ...  utusamuṭṭhānaṃ ...  vicikicchāsahagate uddhaccasahagate khandhe
paccayā    vicikicchāsahagato   uddhaccasahagato   moho   .   upādinnañca
Anupādinnañca    dhammaṃ    paccayā    anupādinno    dhammo    uppajjati
nahetupaccayā:  ahetuke  upādinne  khandhe   ca  mahābhūte  ca  paccayā
cittasamuṭṭhānaṃ    rūpaṃ    ahetukaṃ   anupādinnaṃ   ekaṃ   khandhañca  vatthuñca
paccayā  tayo  khandhā  dve  khandhe  ... Vicikicchāsahagate uddhaccasahagate
khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho.
                        Saṅkhittaṃ.
     [363]  Nahetuyā    pañca  naārammaṇe  cattāri  naadhipatiyā pañca
naanantare    cattāri    nasamanantare   cattāri   naupanissaye   cattāri
napurejāte   cattāri   napacchājāte  pañca  naāsevane  pañca  nakamme
tīṇi  navipāke  cattāri  naāhāre  dve  naindriye  dve najhāne dve
namagge   pañca   nasampayutte   cattāri   navippayutte  dve  nonatthiyā
cattāri novigate cattāri.
     [364]  Hetupaccayā  naārammaṇe  cattāri  ...  naadhipatiyā pañca
.pe.   napurejāte   cattāri   napacchājāte  pañca  naāsevane  pañca
nakamme   tīṇi   navipāke  tīṇi  nasampayutte  cattāri  navippayutte  dve
nonatthiyā cattāri novigate cattāri.
     [365]  Nahetupaccayā  ārammaṇe  cattāri  ... Anantare cattāri
magge tīṇi avigate pañca.
                Nissayavāro paccayavārasadiso.



             The Pali Tipitaka in Roman Character Volume 43 page 211-215. http://84000.org/tipitaka/pali/roman_item_s.php?book=43&item=358&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=43&item=358&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=358&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=358&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=358              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :