ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Arūpāvacaradukaṃ
                        paṭiccavāro
     [782]   Arūpāvacaraṃ  dhammaṃ  paṭicca  arūpāvacaro  dhammo  uppajjati
hetupaccayā:   arūpāvacaraṃ   ekaṃ   khandhaṃ   paṭicca   tayo  khandhā  dve
khandhe   ...   paṭisandhi   .   arūpāvacaraṃ   dhammaṃ  paṭicca  naarūpāvacaro
dhammo    uppajjati    hetupaccayā:    arūpāvacare    khandhe    paṭicca
cittasamuṭṭhānaṃ   rūpaṃ   .   arūpāvacaraṃ    dhammaṃ   paṭicca  arūpāvacaro  ca
naarūpāvacaro   ca   dhammā   uppajjanti  hetupaccayā:  arūpāvacaraṃ  ekaṃ
khandhaṃ  paṭicca  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ....
Naarūpāvacaraṃ  dhammaṃ  paṭicca  naarūpāvacaro  dhammo  uppajjati  hetupaccayā:
naarūpāvacaraṃ    ekaṃ   khandhaṃ   paṭicca   tayo   khandhā   cittasamuṭṭhānañca
Rūpaṃ  dve  khandhe  ...  paṭisandhikkhaṇe  naarūpāvacaraṃ  ekaṃ  khandhaṃ  paṭicca
tayo  khandhā  kaṭattā  ca  rūpaṃ  dve khandhe ... Khandhe paṭicca vatthu vatthuṃ
paṭicca   khandhā   ekaṃ  mahābhūtaṃ  ...  .  arūpāvacarañca  naarūpāvacarañca
dhammaṃ     paṭicca    naarūpāvacaro    dhammo    uppajjati   hetupaccayā:
arūpāvacare   khandhe   ca   mahābhūte  ca  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ .
Saṅkhittaṃ.
     [783]   Hetuyā   pañca   ārammaṇe   dve   adhipatiyā   pañca
anantare   dve   samanantare   dve  sahajāte  pañca  aññamaññe  dve
nissaye   pañca   upanissaye   dve  purejāte  dve  āsevane  dve
kamme pañca vipāke pañca āhāre pañca avigate pañca.
     [784]  Naarūpāvacaraṃ  dhammaṃ  paṭicca  naarūpāvacaro  dhammo uppajjati
nahetupaccayā:  ahetukaṃ  na  arūpāvacaraṃ  ekaṃ  khandhaṃ  paṭicca  tayo khandhā
cittasamuṭṭhānañca    rūpaṃ   dve   khandhe   ...   ahetukapaṭisandhi   yāva
asaññasattā     vicikicchāsahagate     uddhaccasahagate    khandhe    paṭicca
vicikicchāsahagato   uddhaccasahagato   moho   .  ...  naārammaṇapaccayā;
tīṇi.
     [785]   Arūpāvacaraṃ  dhammaṃ  paṭicca  arūpāvacaro  dhammo  uppajjati
naadhipatipaccayā:    arūpāvacare    khandhe   paṭicca   arūpāvacarā  adhipati
vipākaṃ  arūpāvacaraṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  dve  khandhe ...
Paṭisandhi   .   naarūpāvacaraṃ    dhammaṃ    paṭicca    naarūpāvacaro   dhammo
uppajjati   naadhipatipaccayā:   naarūpāvacaraṃ   ekaṃ   khandhaṃ   paṭicca  tayo
Khandhā    cittasamuṭṭhānañca    rūpaṃ   dve   khandhe  ...  paṭisandhi  yāva
asaññasattā. ... Naanantarapaccayā: .pe. Naupanissayapaccayā:.
     [786]   Arūpāvacaraṃ  dhammaṃ  paṭicca  arūpāvacaro  dhammo  uppajjati
napurejātapaccayā:   arūpe   arūpāvacaraṃ   ekaṃ   khandhaṃ   paṭicca   tayo
khandhā   paṭisandhi   .   mūlaṃ   arūpāvacare  khandhe  paṭicca  cittasamuṭṭhānaṃ
rūpaṃ   .   naarūpāvacaraṃ   dhammaṃ   paṭicca  naarūpāvacaro  dhammo  uppajjati
napurejātapaccayā:   arūpe   naarūpāvacaraṃ   ekaṃ   khandhaṃ   paṭicca  tayo
khandhā  dve  khandhe  ...  paṭisandhi  yāva  asaññasattā . Arūpāvacarañca
naarūpāvacarañca    dhammaṃ    paṭicca    naarūpāvacaro    dhammo   uppajjati
napurejātapaccayā:   arūpāvacare   khandhe   ca   mahābhūte   ca   paṭicca
cittasamuṭṭhānaṃ rūpaṃ. ... Napacchājātapaccayā:.
     [787] Arūpāvacaraṃ dhammaṃ paṭicca arūpāvacaro dhammo uppajjati naāsevana-
paccayā: vipākaṃ arūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ...
Paṭisandhi. Arūpāvacaraṃ dhammaṃ paṭicca naarūpāvacaro dhammo uppajjati naāsevana-
paccayā:  arūpāvacare khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Naarūpāvacaraṃ dhammaṃ
paṭicca   naarūpāvacaro   dhammo  uppajjati naāsevanapaccayā:  naarūpāvacaraṃ
ekaṃ   khandhaṃ    paṭicca   tayo   khandhā  cittasamuṭṭhānañca rūpaṃ dve khandhe
...  yāva  asaññasattā  .  arūpāvacarañca  naarūpāvacarañca  dhammaṃ  paṭicca
naarūpāvacaro  dhammo  uppajjati  naāsavenapaccayā:  arūpāvacare khandhe ca
Mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. Saṅkhittaṃ.
     [788]   Nahetuyā   ekaṃ   naārammaṇe   tīṇi  naadhipatiyā  dve
naanantare    tīṇi    nasamanantare    tīṇi    naaññamaññe    naupanissaye
tīṇi   napurejāte   tīṇi   napacchājāte   pañca   naāsevane   cattāri
nakamme   dve   navipāke   pañca   naāhāre  ekaṃ  naindriye  ekaṃ
najhāne    ekaṃ    namagge    ekaṃ   nasampayutte   tīṇi   navippayutte
dve nonatthiyā tīṇi novigate tīṇi.
          Itare dve gaṇanāpi sahajātavāropi kātabbā.



             The Pali Tipitaka in Roman Character Volume 43 page 483-486. http://84000.org/tipitaka/pali/roman_item_s.php?book=43&item=782&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=43&item=782&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=782&items=7              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=782&items=7              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=782              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :