ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Pañhāvāro
     [797]  Arūpāvacaro  dhammo  arūpāvacarassa  dhammassa  hetupaccayena
paccayo:   arūpāvacarā   hetū   sampayuttakānaṃ   khandhānaṃ   hetupaccayena
paccayo   paṭisandhi   .  mūlaṃ  arūpāvacarā  hetū  cittasamuṭṭhānānaṃ  rūpānaṃ
hetupaccayena   paccayo   .   mūlaṃ   arūpāvacarā   hetū   sampayuttakānaṃ
khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ    hetupaccayena   paccayo  .
Naarūpāvacaro   dhammo   naarūpāvacarassa  dhammassa  hetupaccayena  paccayo:
naarūpāvacarā    hetū    sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca
rūpānaṃ hetupaccayena paccayo paṭisandhi.
     [798]   Arūpāvacaro   dhammo  arūpāvacarassa  dhammassa  ārammaṇa-
paccayena      paccayo:     ākāsānañcāyatanaṃ     viññāṇañcāyatanassa
ārammaṇapaccayena       paccayo      ākiñcaññāyatanaṃ      nevasaññā-
nāsaññāyatanassa     ārammaṇapaccayena    paccayo    .    arūpāvacaro
dhammo     naarūpāvacarassa     dhammassa    ārammaṇapaccayena    paccayo:
ākāsānañcāyatanaṃ       paccavekkhati       viññāṇañcāyatanaṃ      ...
Ākiñcaññāyatanaṃ      ...      nevasaññānāsaññāyatanaṃ     paccavekkhati
arūpāvacare     khandhe    aniccato    .pe.    domanassaṃ    uppajjati
cetopariyañāṇena       arūpāvacaracittasamaṅgissa      cittaṃ      jānāti
arūpāvacarā      khandhā      cetopariyañāṇassa     pubbenivāsānussati-
ñāṇassa             yathākammupagañāṇassa            anāgataṃsañāṇassa
āvajjanāya ārammaṇapaccayena paccayo.
     {798.1}    Naarūpāvacaro    dhammo    naarūpāvacarassa   dhammassa
ārammaṇapaccayena   paccayo:   dānaṃ   ...    sīlaṃ   ...  uposathakammaṃ
katvā   taṃ   paccavekkhati   assādeti   abhinandati   taṃ  ārabbha  rāgo
.pe.     domanassaṃ    uppajjati    pubbe   suciṇṇāni   ...   jhānā
.pe.    ariyā    maggā    vuṭṭhahitvā    maggaṃ   paccavekkhanti   phalaṃ
paccavekkhanti     nibbānaṃ     paccavekkhanti     nibbānaṃ     gotrabhussa
vodānassa   maggassa   phalassa   āvajjanāya   ārammaṇapaccayena  paccayo
ariyā  pahīne  kilese  paccavekkhanti vikkhambhite kilese ... Pubbe ...
.pe.  Cakkhuṃ ... Vatthuṃ ... Naarūpāvacare khandhe aniccato .pe. Domanassaṃ
uppajjati   dibbena   cakkhunā   rūpaṃ  passati  dibbāya  sotadhātuyā  saddaṃ
suṇāti    cetopariyañāṇena    naarūpāvacaracittasamaṅgissa   cittaṃ   jānāti
rūpāyatanaṃ   cakkhuviññāṇassa   phoṭṭhabbāyatanaṃ   ...  naarūpāvacarā  khandhā
iddhividhañāṇassa        cetopariyañāṇassa       pubbenivāsānussatiñāṇassa
yathākammupagañāṇassa      anāgataṃsañāṇassa     āvajjanāya     ārammaṇa-
paccayena paccayo.
     [799]     Arūpāvacaro     dhammo     arūpāvacarassa    dhammassa
adhipatipaccayena     paccayo:    sahajātādhipati:    arūpāvacarā    adhipati
sampayuttakānaṃ   khandhānaṃ  adhipatipaccayena  paccayo  .  arūpāvacaro  dhammo
naarūpāvacarassa    dhammassa    adhipatipaccayena   paccayo:   ārammaṇādhipati
sahajātādhipati   .   ārammaṇādhipati:   ākāsānañcāyatanaṃ   garuṃ   katvā
paccavekkhati   .pe.   nevasaññānāsaññāyatanaṃ   garuṃ  katvā  paccavekkhati
Arūpāvacare   khandhe  garuṃ  katvā  assādeti  abhinandati  taṃ  garuṃ  katvā
rāgo   uppajjati   diṭṭhi   uppajjati   .   sahajātādhipati:  arūpāvacarā
adhipati   cittasamuṭṭhānānaṃ   rūpānaṃ   adhipatipaccayena   paccayo   .   mūlaṃ
arūpāvacarā    adhipati    sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca
rūpānaṃ adhipatipaccayena paccayo.
     {799.1}    Naarūpāvacaro    dhammo    naarūpāvacarassa   dhammassa
adhipatipaccayena     paccayo:     ārammaṇādhipati     sahajātādhipati   .
Ārammaṇādhipati:   dānaṃ   ...   sīlaṃ   ...   uposathakammaṃ   katvā  taṃ
garuṃ   katvā   paccavekkhati   assādeti   abhinandati   taṃ   garuṃ   katvā
rāgo   uppajjati   diṭṭhi  ...  pubbe  suciṇṇāni  ...  jhānā  .pe.
Ariyā   maggā  vuṭṭhahitvā  maggaṃ  garuṃ  katvā  paccavekkhanti  phalaṃ  ...
Nibbānaṃ    paccavekkhanti    nibbānaṃ   gotrabhussa   vodānassa   maggassa
phalassa  adhipatipaccayena  paccayo  cakkhuṃ ... Vatthuṃ ... Naarūpāvacare khandhe
garuṃ   katvā   assādeti   abhinandati   taṃ garuṃ  katvā  rāgo  uppajjati
diṭṭhi   uppajjati  .  sahajātādhipati:  naarūpāvacarā  adhipati  sampayuttakānaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
     [800]  Arūpāvacaro  dhammo  arūpāvacarassa dhammassa anantarapaccayena
paccayo:   purimā   purimā   arūpāvacarā   khandhā   pacchimānaṃ  pacchimānaṃ
arūpāvacarānaṃ    khandhānaṃ   anantarapaccayena   paccayo   .   arūpāvacaro
dhammo     naarūpāvacarassa     dhammassa     anantarapaccayena    paccayo:
arūpāvacaraṃ    cuticittaṃ    naarūpāvacarassa    upapatticittassa    arūpāvacaraṃ
Bhavaṅgaṃ   āvajjanāya   arūpāvacarā   khandhā   naarūpāvacarassa  vuṭṭhānassa
nirodhā      vuṭṭhahantassa     nevasaññānāsaññāyatanaṃ     phalasamāpattiyā
anantarapaccayena paccayo.
     {800.1}    Naarūpāvacaro    dhammo    naarūpāvacarassa   dhammassa
anantarapaccayena    paccayo:    purimā   purimā   naarūpāvacarā   khandhā
pacchimānaṃ     pacchimānaṃ    naarūpāvacarānaṃ    khandhānaṃ    anantarapaccayena
paccayo    anulomaṃ    gotrabhussa   anulomaṃ   phalasamāpattiyā   anantara-
paccayena  paccayo  .  naarūpāvacaro   dhammo   arūpāvacarassa   dhammassa
anantarapaccayena    paccayo:    naarūpāvacaraṃ    cuticittaṃ    arūpāvacarassa
upapatticittassa    anantarapaccayena    paccayo    naarūpāvacarā    khandhā
arūpāvacarassa    vuṭṭhānassa    anantarapaccayena   paccayo   ākāsānañ-
cāyatanassa      parikammaṃ     ākāsānañcāyatanassa     anantarapaccayena
paccayo     viññāṇañcāyatanassa     ...    ākiñcaññāyatanassa    ...
Nevasaññānāsaññāyatanassa       parikammaṃ       nevasaññānāsaññāyatanassa
anantarapaccayena  paccayo  .  ...  samanantarapaccayena  paccayo: sahajāta-
paccayena    paccayo:    pañca    aññamaññapaccayena   paccayo:   dve
nissayapaccayena paccayo: satta.
     [801]   Arūpāvacaro   dhammo  arūpāvacarassa  dhammassa  upanissaya-
paccayena     paccayo:     anantarūpanissayo    pakatūpanissayo    .pe.
Pakatūpanissayo:          ākāsānañcāyatanaṃ         viññāṇañcāyatanassa
upanissayapaccayena     paccayo:    viññāṇañcāyatanaṃ    ākiñcaññāyatanassa
Ākiñcaññāyatanaṃ       nevasaññānāsaññāyatanassa       upanissayapaccayena
paccayo.
     {801.1}  Arūpāvacaro  dhammo  naarūpāvacarassa  dhammassa upanissaya-
paccayena   paccayo:   ārammaṇūpanissayo  anantarūpanissayo  pakatūpanissayo
.pe.   pakatūpanissayo:  arūpāvacaraṃ  saddhaṃ  upanissāya dānaṃ deti sīlaṃ ...
Uposathakammaṃ   naarūpāvacaraṃ  jhānaṃ  vipassanaṃ  maggaṃ  abhiññaṃ  ...  samāpattiṃ
uppādeti   mānaṃ  jappeti  diṭṭhiṃ  gaṇhāti  arūpāvacaraṃ  sīlaṃ  ...  paññaṃ
upanissāya   dānaṃ   deti   .pe.  samāpattiṃ  uppādeti  mānaṃ  jappeti
diṭṭhiṃ   gaṇhāti   arūpāvacarā   saddhā   .pe.   paññā  naarūpāvacarāya
saddhāya  .pe.  paññāya  rāgassa  patthanāya  kāyikassa  sukhassa  kāyikassa
dukkhassa maggassa phalasamāpattiyā upanissayapaccayena paccayo.
     {801.2}    Naarūpāvacaro    dhammo    naarūpāvacarassa   dhammassa
upanissayapaccayena     paccayo:     ārammaṇūpanissayo    anantarūpanissayo
pakatūpanissayo   .pe.   pakatūpanissayo:   naarūpāvacaraṃ   saddhaṃ  upanissāya
dānaṃ  deti  sīlaṃ  ...  uposathakammaṃ naarūpāvacaraṃ jhānaṃ vipassanaṃ maggaṃ abhiññaṃ
...  samāpattiṃ  uppādeti  mānaṃ  jappeti  diṭṭhiṃ  gaṇhāti   naarūpāvacaraṃ
sīlaṃ ... Paññaṃ rāgaṃ patthanaṃ kāyikaṃ sukhaṃ kāyikaṃ dukkhaṃ utuṃ bhojanaṃ ... Senāsanaṃ
upanissāya  dānaṃ  deti  .pe.  samāpattiṃ  uppādeti  pāṇaṃ  hanati .pe.
Saṅghaṃ   bhindati   naarūpāvacarā   saddhā  .pe.  senāsanaṃ  naarūpāvacarāya
saddhāya   patthanāya   kāyikassa   sukhassa   kāyikassa   dukkhassa   maggassa
Phalasamāpattiyā upanissayapaccayena paccayo.
     {801.3}    Naarūpāvacaro    dhammo    arūpāvacarassa    dhammassa
upanissayapaccayena    paccayo:   anantarūpanissayo   pakatūpanissayo   .pe.
Pakatūpanissayo:    ākāsānañcāyatanassa   parikammaṃ   ākāsānañcāyatanassa
upanissayapaccayena      paccayo     .pe.     nevasaññānāsaññāyatanassa
parikammaṃ nevasaññānāsaññāyatanassa upanissayapaccayena paccayo.
     [802]     Naarūpāvacaro    dhammo    naarūpāvacarassa    dhammassa
purejātapaccayena    paccayo:    ārammaṇapurejātaṃ    vatthupurejātaṃ  .
Ārammaṇapurejātaṃ:  cakkhuṃ  ...  vatthuṃ  aniccato .pe. Domanassaṃ uppajjati
dibbena   cakkhunā   rūpaṃ   passati   dibbāya   sotadhātuyā  saddaṃ  suṇāti
rūpāyatanaṃ     cakkhuviññāṇassa     phoṭṭhabbāyatanaṃ    kāyaviññāṇassa   .
Vatthupurejātaṃ:   cakkhāyatanaṃ   cakkhuviññāṇassa   kāyāyatanaṃ   ...   vatthu
naarūpāvacarānaṃ   khandhānaṃ   purejātapaccayena   paccayo  .  naarūpāvacaro
dhammo  arūpāvacarassa  dhammassa  purejātapaccayena  paccayo: vatthupurejātaṃ:
vatthu    arūpāvacarānaṃ    khandhānaṃ    purejātapaccayena    paccayo   .
... Pacchājātapaccayena paccayo: dve āsevanapaccayena paccayo: tīṇi.
     [803]  Arūpāvacaro  dhammo  arūpāvacarassa  dhammassa  kammapaccayena
paccayo:    sahajātā    nānākhaṇikā    .pe.    arūpāvacaro   dhammo
naarūpāvacarassa     dhammassa    kammapaccayena    paccayo:    arūpāvacarā
cetanā    cittasamuṭṭhānānaṃ    arūpāvacarānaṃ    khandhānaṃ    kammapaccayena
Paccayo   .   mūlaṃ  arūpāvacarā  cetanā  sampayuttakānaṃ  khandhānaṃ  citta-
samuṭṭhānānañca    rūpānaṃ   kammapaccayena   paccayo   .   naarūpāvacaro
dhammo   naarūpāvacarassa   dhammassa   kammapaccayena   paccayo:   sahajātā
nānākhaṇikā    .   sahajātā:   naarūpāvacarā   cetanā   sampayuttakānaṃ
khandhānaṃ kammapaccayena paccayo. Saṅkhittaṃ.
     [804]  Arūpāvacaro  dhammo  arūpāvacarassa  dhammassa vipākapaccayena
paccayo:    .    naarūpāvacaro    dhammo    naarūpāvacarassa    dhammassa
vipākapaccayena   paccayo:  .  ...  āhārapaccayena  paccayo:  cattāri
indriyapaccayena   paccayo:   cattāri   jhānapaccayena  paccayo:  cattāri
maggapaccayena paccayo: cattāri sampayuttapaccayena paccayo: dve.
     [805]   Arūpāvacaro  dhammo  naarūpāvacarassa  dhammassa  vippayutta-
paccayena   paccayo:   sahajātaṃ   pacchājātaṃ   .   naarūpāvacaro dhammo
naarūpāvacarassa     dhammassa    vippayuttapaccayena    paccayo:    sahajātaṃ
purejātaṃ   pacchājātaṃ   .  naarūpāvacaro  dhammo  arūpāvacarassa  dhammassa
vippayuttapaccayena   paccayo:   purejātaṃ:   vatthu  arūpāvacarānaṃ  khandhānaṃ
vippayuttapaccayena paccayo.
     [806]  Arūpāvacaro  dhammo  arūpāvacarassa  dhammassa  atthipaccayena
paccayo:   sahajātaṃ   .   arūpāvacaro   dhammo  naarūpāvacarassa  dhammassa
atthipaccayena   paccayo:   sahajātaṃ   pacchājātaṃ  .  arūpāvacaro  dhammo
arūpāvacarassa   ca   naarūpāvacarassa  ca  dhammassa  atthipaccayena  paccayo:
Sahajātaṃ  .  naarūpāvacaro  dhammo  naarūpāvacarassa  dhammassa  atthipaccayena
paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ.
     {806.1}  Naarūpāvacaro  dhammo arūpāvacarassa dhammassa atthipaccayena
paccayo:  purejātaṃ:  vatthu  arūpāvacarānaṃ khandhānaṃ atthipaccayena paccayo.
Arūpāvacaro   ca   naarūpāvacaro   ca   dhammā   arūpāvacarassa   dhammassa
atthipaccayena   paccayo:  sahajātaṃ  purejātaṃ  .  sahajāto:  arūpāvacaro
eko   khandho   ca  vatthu  ca  tiṇṇannaṃ  khandhānaṃ  atthipaccayena  paccayo
dve khandhā ....
     {806.2}  Arūpāvacaro  ca  naarūpāvacaro  ca dhammā naarūpāvacarassa
dhammassa    atthipaccayena    paccayo:    sahajātaṃ   pacchājātaṃ   āhāraṃ
indriyaṃ    .   sahajātā:   arūpāvacarā   khandhā   ca   mahābhūtā   ca
cittasamuṭṭhānānaṃ    rūpānaṃ   atthipaccayena   paccayo   .   pacchājātā:
arūpāvacarā   khandhā   ca   kabaḷiṃkāro   āhāro   ca  imassa  kāyassa
atthipaccayena   paccayo   .   pacchājātā:   arūpāvacarā   khandhā   ca
rūpajīvitindriyañca    kaṭattārūpānaṃ    atthipaccayena   paccayo   .   ...
Natthipaccayena    paccayo:    vigatapaccayena    paccayo:   avigatapaccayena
paccayo:.
     [807]   Hetuyā   cattāri   ārammaṇe  tīṇi  adhipatiyā  cattāri
anantare     cattāri     samanantare     cattāri    sahajāte    pañca
aññamaññe   dve   nissaye   satta   upanissaye   cattāri   purejāte
dve   pacchājāte   dve   āsevane   tīṇi  kamme  cattāri  vipāke
dve   āhāre   cattāri   indriye  cattāri  jhāne  cattāri  magge
Cattāri    sampayutte    dve    vippayutte    tīṇi    atthiyā   satta
natthiyā cattāri vigate cattāri avigate satta.
     [808]   Arūpāvacaro   dhammo  arūpāvacarassa  dhammassa  ārammaṇa-
paccayena    paccayo:   sahajātapaccayena   paccayo:   upanissayapaccayena
paccayo:  kammapaccayena  paccayo:  .  arūpāvacaro  dhammo naarūpāvacarassa
dhammassa   ārammaṇapaccayena    paccayo:    sahajātapaccayena    paccayo:
upanissayapaccayena     paccayo:    pacchājātapaccayena    paccayo:   .
Arūpāvacaro   dhammo   arūpāvacarassa   ca   naarūpāvacarassa   ca  dhammassa
sahajātapaccayena paccayo:.
     {808.1}  Naarūpāvacaro  dhammo  naarūpāvacarassa dhammassa ārammaṇa-
paccayena   paccayo:   sahajātapaccayena   paccayo:    upanissayapaccayena
paccayo:   purejātapaccayena   paccayo:   pacchājātapaccayena   paccayo:
kammapaccayena   paccayo:   āhārapaccayena   paccayo:   indriyapaccayena
paccayo:   .   naarūpāvacaro  dhammo  arūpāvacarassa  dhammassa  upanissaya-
paccayena   paccayo:   purejātapaccayena  paccayo:  .  arūpāvacaro  ca
naarūpāvacaro    ca   dhammā   arūpāvacarassa   dhammassa   sahajātapaccayena
paccayo:  purejātapaccayena  paccayo:  .  arūpāvacaro  ca  naarūpāvacaro
ca    dhammā    naarūpāvacarassa    dhammassa   sahajātapaccayena   paccayo:
pacchājātapaccayena    paccayo:   āhārapaccayena   paccayo:   indriya-
paccayena paccayo:.
     [809]    Nahetuyā    satta    naārammaṇe   satta   naadhipatiyā
Satta    naanantare    satta    nasamanantare   satta   nasahajāte   pañca
naaññamaññe     pañca     nanissaye     pañca     naupanissaye    satta
napurejāte     cha     napacchājāte     satta    nasampayutte    pañca
navippayutte    cattāri    noatthiyā    cattāri    nonatthiyā    satta
novigate satta noavigate cattāri.
     [810]  Hetupaccayā  naārammaṇe  cattāri ... Naadhipatiyā cattāri
naanantare    nasamanantare   cattāri   naaññamaññe   dve   naupanissaye
cattāri   nasampayutte   dve   navippayutte   dve  nonatthiyā  cattāri
novigate cattāri.
     [811]  Nahetupaccayā  ārammaṇe  tīṇi  ...  adhipatiyā cattāri.
Anulomamātikā vitthāretabbā. ... Avigate satta.
                   Arūpāvacaradukaṃ niṭṭhitaṃ.
                      ----------------



             The Pali Tipitaka in Roman Character Volume 43 page 489-498. http://84000.org/tipitaka/pali/roman_item_s.php?book=43&item=797&items=15              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=43&item=797&items=15&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=797&items=15              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=797&items=15              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=797              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :