ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Paccayavāro
     [858]  Saraṇaṃ  dhammaṃ  paccayā  saraṇo dhammo uppajjati hetupaccayā:
saraṇaṃ ekaṃ khandhaṃ paccayā tayo khandhā dve khandhe ....
     Yathā arūpāvacaradukassa paccayavāropi evaṃ kātabbo.
     [859]   Hetuyā   nava   ārammaṇe   cattāri   adhipatiyā   nava
avigate nava.
     [860]  Saraṇaṃ  dhammaṃ  paccayā saraṇo dhammo uppajjati nahetupaccayā:
vicikicchāsahagate    uddhaccasahagate    khandhe   paccayā   vicikicchāsahagato
Uddhaccasahagato   moho   .   araṇaṃ   dhammaṃ   paccayā   araṇo   dhammo
uppajjati    nahetupaccayā:    ahetukaṃ   araṇaṃ   ekaṃ   khandhaṃ   paccayā
tayo    khandhā    cittasamuṭṭhānañca     rūpaṃ     ahetukapaṭisandhi    yāva
asaññasattā     cakkhāyatanaṃ     paccayā     cakkhuviññāṇaṃ     kāyāyatanaṃ
paccayā   ...   .   araṇaṃ   dhammaṃ   paccayā  saraṇo  dhammo  uppajjati
nahetupaccayā:    vatthuṃ    paccayā    vicikicchāsahagato    uddhaccasahagato
moho    .    saraṇañca    araṇañca   dhammaṃ   paccayā   saraṇo   dhammo
uppajjati      nahetupaccayā:      vicikicchāsahagate      uddhaccasahagate
khandhe    ca    vatthuñca    paccayā    vicikicchāsahagato   uddhaccasahagato
moho.
     [861]    Nahetuyā    cattāri   naārammaṇe   tīṇi   naadhipatiyā
nava    naanantare    tīṇi    nasamanantare    tīṇi    naaññamaññe    tīṇi
naupanissaye     tīṇi    napurejāte    cattāri    napacchājāte    nava
naāsevane    nava    nakamme   cattāri   navipāke   nava   naāhāre
ekaṃ   naindriye   ekaṃ   najhāne   ekaṃ  namagge  ekaṃ  nasampayutte
tīṇi navippayutte dve nonatthiyā tīṇi novigate tīṇi.
  Itare dve gaṇanāpi nissayavāropi saṃsaṭṭhavāropi kātabbā
                dve pañhā kātabbā sabbattha.
     [862]    Hetuyā   dve   ārammaṇe   dve   sabbattha   dve
vipāke ekaṃ avigate dve.
     [863]   Nahetuyā   dve   naadhipatiyā   dve  purejāte  dve
Napacchājāte   dve   naāsevane   dve   nakamme   dve   navipāke
dve najhāne ekaṃ namagge ekaṃ navippayutte dve.
        Itare dve gaṇanāpi sampayuttavāropi kātabbā.



             The Pali Tipitaka in Roman Character Volume 43 page 521-523. http://84000.org/tipitaka/pali/roman_item_s.php?book=43&item=858&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=43&item=858&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=858&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=858&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=858              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :