Hetuhetusampayuttadukakusalattikaṃ
paṭiccavāro
[1012] Hetuñcevahetusampayuttañca kusalaṃ dhammaṃ paṭicca
hetucevahetusampayuttoca kusalo dhammo uppajjati hetupaccayā:
hetuñcevahetusampayuttañca kusalaṃ dhammaṃ paṭicca hetusampayuttocevanacahetu
kusalo dhammo uppajjati hetupaccayā:.
[1013] Hetuyā nava ārammaṇe nava avigate nava.
[1014] Hetuñcevahetusampayuttañca kusalaṃ dhammaṃ paṭicca
hetucevahetusampayuttoca kusalo dhammo uppajjati naadhipatipaccayā:.
[1015] Naadhipatiyā nava napurejāte nava napacchājāte
nava naāsevane nava nakamme tīṇi navipāke nava navippayutte
nava.
[1016] Hetupaccayā naadhipatiyā nava.
[1017] Naadhipatipaccayā hetuyā nava.
Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
Pañhāvāro
[1018] Hetucevahetusampayuttoca kusalo dhammo hetussaceva-
hetusampayuttassaca kusalassa dhammassa hetupaccayena paccayo:.
[1019] Hetuyā tīṇi ārammaṇe nava adhipatiyā nava
anantare nava kamme tīṇi āhāre tīṇi avigate nava.
[1020] Hetucevahetusampayuttoca kusalo dhammo hetussaceva-
hetusampayuttassaca kusalassa dhammassa ārammaṇapaccayena paccayo:
sahajātapaccayena paccayo: upanissayapaccayena paccayo:.
[1021] Nahetuyā nava naārammaṇe nava.
[1022] Hetupaccayā naārammaṇe tīṇi.
[1023] Nahetupaccayā ārammaṇe nava.
Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
--------
Paṭiccavāro
[1024] Hetuñcevahetusampayuttañca akusalaṃ dhammaṃ paṭicca
hetucevahetusampayuttoca akusalo dhammo uppajjati hetupaccayā:.
[1025] Hetuyā nava ārammaṇe nava avigate nava.
[1026] Hetuñcevahetusampayuttañca akusalaṃ dhammaṃ paṭicca
hetucevahetusampayuttoca akusalo dhammo uppajjati naadhipatipaccayā:.
[1027] Naadhipatiyā nava napurejāte nava napacchājāte
nava naāsevane nava nakamme tīṇi navipāke nava navippayutte nava.
[1028] Hetupaccayā naadhipatiyā tīṇi.
[1029] Naadhipatipaccayā hetuyā nava.
Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
Pañhāvāro
[1030] Hetucevahetusampayuttoca akusalo dhammo
hetussacevahetusampayuttassaca akusalassa dhammassa hetupaccayena
paccayo:.
[1031] Hetuyā tīṇi ārammaṇe nava adhipatiyā nava
kamme tīṇi āhāre tīṇi avigate nava.
[1032] Hetucevahetusampayuttoca akusalo dhammo
hetussacevahetusampayuttassaca akusalassa dhammassa ārammaṇapaccayena
paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:.
[1033] Nahetuyā nava naārammaṇe nava.
[1034] Hetupaccayā naārammaṇe tīṇi.
[1035] Nahetupaccayā ārammaṇe nava.
Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
----------
Paṭiccavāro
[1036] Hetuñcevahetusampayuttañca abyākataṃ dhammaṃ paṭicca
hetucevahetusampayuttoca abyākato dhammo uppajjati hetupaccayā:.
[1037] Hetuyā nava ārammaṇe nava kamme nava vipāke
nava avigate nava.
[1038] Hetuñcevahetusampayuttañca abyākataṃ dhammaṃ paṭicca
hetucevahetusampayuttoca abyākato dhammo uppajjati naadhipatipaccayā:.
[1039] Naadhipatiyā nava napurejāte nava napacchājāte
nava naāsevane nava nakamme tīṇi navipāke nava navippayutte nava.
[1040] Hetupaccayā naadhipatiyā nava.
[1041] Naadhipatipaccayā hetuyā nava.
Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
Pañhāvāro
[1042] Hetucevahetusampayuttoca abyākato dhammo
hetussacevahetusampayuttassaca abyākatassa dhammassa hetupaccayena
paccayo:.
[1043] Hetuyā tīṇi ārammaṇe nava adhipatiyā nava
āsevane nava kamme tīṇi vipāke nava avigate nava.
[1044] Hetucevahetusampayuttoca abyākato dhammo
hetussacevahetusampayuttassaca abyākatassa dhammassa ārammaṇapaccayena
paccayo: sahajātapaccayena paccayo: upanissayapaccayena
paccayo:.
[1045] Nahetuyā nava naārammaṇe nava.
[1046] Hetupaccayā naārammaṇe tīṇi.
[1047] Nahetupaccayā ārammaṇe nava.
Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
Hetuhetusampayuttadukakusalattikaṃ niṭṭhitaṃ.
----------
The Pali Tipitaka in Roman Character Volume 44 page 165-169.
http://84000.org/tipitaka/pali/roman_item_s.php?book=44&item=1012&items=36
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=44&item=1012&items=36&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=44&item=1012&items=36
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=44&item=1012&items=36
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=44&i=1012
Contents of The Tipitaka Volume 44
http://84000.org/tipitaka/read/?index_44
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com