ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Abhidhamma Pitaka Vol 11 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ
               Dassanenapahātabbahetukattikahetudukaṃ
     [192]   Dassanenapahātabbahetukaṃ   hetuṃ  dhammaṃ  paṭicca  dassanena-
pahātabbahetuko   hetu  dhammo  uppajjati  hetupaccayā:  .  bhāvanāya-
pahātabbahetukaṃ     hetuṃ    dhammaṃ    paṭicca    bhāvanāyapahātabbahetuko
hetu   dhammo   uppajjati   hetupaccayā:   .   nevadassanenanabhāvanāya-
pahātabbahetukaṃ     hetuṃ    dhammaṃ    paṭicca    nevadassanenanabhāvanāya-
pahātabbahetuko hetu dhammo uppajjati hetupaccayā:.
     [193] Hetuyā tīṇi ārammaṇe tīṇi avigate tīṇi.
     [194]   Naadhipatiyā  tīṇi  napurejāte  tīṇi  navippayutte  tīṇi .
Sahajātavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
     [195]  Dassanenapahātabbahetuko  hetu  dhammo  dassanenapahātabba-
hetukassa hetussa dhammassa hetupaccayena paccayo:.
     [196]    Hetuyā    tīṇi    ārammaṇe   aṭṭha   adhipatiyā   cha
avigate tīṇi.
     [197] Nahetuyā aṭṭha naārammaṇe aṭṭha.
     [198] Hetupaccayā naārammaṇe tīṇi.
     [199] Nahetupaccayā ārammaṇe aṭṭha.
       Yathā kusalattike pañhāvārampi evaṃ vitthāretabbaṃ.
     [200]   Dassanenapahātabbahetukaṃ  nahetuṃ  dhammaṃ  paṭicca  dassanena-
pahātabbahetuko   nahetu   dhammo   uppajjati   hetupaccayā:   tīṇi .
Bhāvanāyapahātabbahetukaṃ   nahetuṃ   dhammaṃ   paṭicca  bhāvanāyapahātabbahetuko
nahetu  dhammo  uppajjati  hetupaccayā:  tīṇi  .  nevadassanenanabhāvanāya-
pahātabbahetukaṃ    nahetuṃ    dhammaṃ    paṭicca    nevadassanenanabhāvanāya-
pahātabbahetuko     nahetu     dhammo     uppajjati     hetupaccayā:
tīṇi.
     [201] Hetuyā nava ārammaṇe tīṇi avigate nava.
     [202]    Nevadassanenanabhāvanāyapahātabbahetukaṃ    nahetuṃ    dhammaṃ
paṭicca      nevadassanenanabhāvanāyapahātabbahetuko     nahetu     dhammo
uppajjati nahetupaccayā:.
     [203] Nahetuyā ekaṃ naārammaṇe pañca novigate pañca.
     [204] Hetupaccayā naārammaṇe pañca.
     [205] Nahetupaccayā ārammaṇe ekaṃ.
       Sahajātavāropi sampayuttavāropi paṭiccavārasadisā.
     [206]    Dassanenapahātabbahetuko   nahetu   dhammo   dassanena-
pahātabbahetukassa    nahetussa   dhammassa   ārammaṇapaccayena   paccayo:
dve  .  bhāvanāyapahātabbahetuko  nahetu dhammo bhāvanāyapahātabbahetukassa
nahetussa     dhammassa     ārammaṇapaccayena     paccayo:    tīṇi   .
Nevadassanenanabhāvanāyapahātabbahetuko    nahetu   dhammo   nevadassanena-
nabhāvanāyapahātabbahetukassa    nahetussa    dhammassa    ārammaṇapaccayena
paccayo: tīṇi.
     [207] Ārammaṇe aṭṭha adhipatiyā dasa avigate terasa.
     [208] Nahetu cuddasa naārammaṇe cuddasa.
     [209] Ārammaṇapaccayā nahetuyā aṭṭha.
     [210] Nahetupaccayā ārammaṇe aṭṭha.
     Yathā kusalattike pañhāvārampi evaṃ vitthāretabbaṃ.
           Dassanenapahātabbahetukattikahetudukaṃ niṭṭhitaṃ.
                             ----------



             The Pali Tipitaka in Roman Character Volume 44 page 384-386. http://84000.org/tipitaka/pali/roman_item_s.php?book=44&item=2103&items=19              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=44&item=2103&items=19&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=44&item=2103&items=19              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=44&item=2103&items=19              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=44&i=2103              Contents of The Tipitaka Volume 44 http://84000.org/tipitaka/read/?index_44

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :