Kusalattikasāsavadukaṃ
[639] Kusalaṃ sāsavaṃ dhammaṃ paṭicca kusalo sāsavo dhammo
uppajjati hetupaccayā: tīṇi . akusalaṃ sāsavaṃ dhammaṃ paṭicca akusalo
sāsavo dhammo uppajjati hetupaccayā: tīṇi . abyākataṃ sāsavaṃ
dhammaṃ paṭicca abyākato sāsavo dhammo uppajjati hetupaccayā: .
Kusalaṃ sāsavañca abyākataṃ sāsavañca dhammaṃ paṭicca abyākato
sāsavo dhammo uppajjati hetupaccayā: . akusalaṃ sāsavañca
abyākataṃ sāsavañca dhammaṃ paṭicca abyākato sāsavo dhammo
uppajjati hetupaccayā:.
[640] Hetuyā nava ārammaṇe tīṇi avigate nava.
[641] Nahetuyā dve naārammaṇe pañca naadhipatiyā nava.
Sahajātavāropi sampayuttavāropi paṭiccavārasadisā.
[642] Kusalo sāsavo dhammo kusalassa sāsavassa dhammassa
hetupaccayena paccayo: tīṇi . akusalo sāsavo dhammo akusalassa
sāsavassa dhammassa hetupaccayena paccayo: tīṇi . abyākato
sāsavo dhammo abyākatassa sāsavassa dhammassa hetupaccayena
paccayo:.
[643] Hetuyā satta ārammaṇe nava avigate terasa.
Yathā kusalattike pañhāvārampi evaṃ vitthāretabbaṃ.
[644] Kusalaṃ anāsavaṃ dhammaṃ paṭicca kusalo anāsavo dhammo
uppajjati hetupaccayā: . abyākataṃ anāsavaṃ dhammaṃ paṭicca abyākato
anāsavo dhammo uppajjati hetupaccayā:.
[645] Hetuyā dve avigate dve.
Sahajātavāropi sampayuttavāropi paṭiccavārasadisā.
[646] Kusalo anāsavo dhammo kusalassa anāsavassa dhammassa
hetupaccayena paccayo: . abyākato anāsavo dhammo abyākatassa
anāsavassa dhammassa hetupaccayena paccayo:.
[647] Abyākato anāsavo dhammo abyākatassa anāsavassa
dhammassa ārammaṇapaccayena paccayo: abyākato anāsavo dhammo
kusalassa anāsavassa dhammassa ārammaṇapaccayena paccayo:.
[648] Kusalo anāsavo dhammo kusalassa anāsavassa dhammassa
adhipatipaccayena paccayo: . abyākato anāsavo dhammo
abyākatassa anāsavassa dhammassa adhipatipaccayena paccayo: abyākato
anāsavo dhammo akusalassa anāsavassa dhammassa adhipatipaccayena
paccayo:.
[649] Kusalo anāsavo dhammo abyākatassa anāsavassa dhammassa
anantarapaccayena paccayo: . abyākato anāsavo dhammo
Abyākatassa anāsavassa dhammassa anantarapaccayena paccayo:.
[650] Hetuyā dve ārammaṇe dve adhipatiyā tīṇi
anantare dve samanantare dve sahajāte dve aññamaññe
dve nissaye dve upanissaye cattāri avigate dve.
Yathā kusalattike pañhāvārampi evaṃ vitthāretabbaṃ.
Kusalattikasāsavadukaṃ niṭṭhitaṃ.
--------
The Pali Tipitaka in Roman Character Volume 44 page 463-465.
http://84000.org/tipitaka/pali/roman_item_s.php?book=44&item=2550&items=12
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=44&item=2550&items=12&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=44&item=2550&items=12
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=44&item=2550&items=12
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=44&i=2550
Contents of The Tipitaka Volume 44
http://84000.org/tipitaka/read/?index_44
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com