Nakusalattikasattagocchakaduke kusalattikasattagocchakadukaṃ
[620] Nakusalaṃ nosaññojanaṃ dhammaṃ paṭicca akusalo saññojano
dhammo uppajjati hetupaccayā: nakusalaṃ noganthaṃ dhammaṃ paṭicca akusalo
gantho dhammo uppajjati hetupaccayā: nakusalaṃ nooghaṃ dhammaṃ paṭicca
akusalo ogho dhammo uppajjati hetupaccayā: nakusalaṃ noyogaṃ dhammaṃ
paṭicca akusalo yogo dhammo uppajjati hetupaccayā: nakusalaṃ
nonīvaraṇaṃ dhammaṃ paṭicca akusalo nīvaraṇo dhammo uppajjati hetupaccayā:
nakusalaṃ noparāmāsaṃ dhammaṃ paṭicca akusalo parāmāso dhammo uppajjati
hetupaccayā: nakusalaṃ nasārammaṇaṃ dhammaṃ paṭicca abyākato sārammaṇo
dhammo uppajjati hetupaccayā:.
.pe.
Nakusalattikanakāmāvacaraduke kusalattikakāmāvacaradukaṃ
[621] Nakusalaṃ nakāmāvacaraṃ dhammaṃ paṭicca abyākato kāmāvacaro
dhammo uppajjati hetupaccayā:.
[622] Hetuyā pañca.
[623] Nakusalaṃ nanakāmāvacaraṃ dhammaṃ paṭicca abyākato
nakāmāvacaro dhammo uppajjati hetupaccayā:.
[624] Hetuyā tīṇi.
Nakusalattikanarūpāvacaraduke kusalattikarūpāvacaradukaṃ
[625] Nakusalaṃ narūpāvacaraṃ dhammaṃ paṭicca abyākato rūpāvacaro
dhammo uppajjati hetupaccayā:.
[626] Hetuyā tīṇi.
[627] Nakusalaṃ nanarūpāvacaraṃ dhammaṃ paṭicca abyākato narūpāvacaro
dhammo uppajjati hetupaccayā:.
[628] Hetuyā pañca.
[629] Nakusalaṃ naarūpāvacaraṃ dhammaṃ paccayā kusalo arūpāvacaro
dhammo uppajjati hetupaccayā:.
[630] Hetuyā tīṇi.
Nakusalattikanaarūpāvacaraduke kusalattikaarūpāvacaradukaṃ
[631] Nakusalaṃ nanaarūpāvacaraṃ dhammaṃ paṭicca abyākato
naarūpāvacaro dhammo uppajjati hetupaccayā:.
[632] Hetuyā pañca.
Nakusalattikanapariyāpannaduke kusalattikapariyāpannadukaṃ
[633] Nakusalaṃ napariyāpannaṃ dhammaṃ paṭicca abyākato pariyāpanno
dhammo uppajjati hetupaccayā: . naakusalaṃ napariyāpannaṃ dhammaṃ paṭicca
abyākato pariyāpanno dhammo uppajjati hetupaccayā: . naabyākataṃ
napariyāpannaṃ dhammaṃ paṭicca abyākato pariyāpanno dhammo uppajjati
hetupaccayā:.
[634] Hetuyā pañca.
[635] Nakusalaṃ naapariyāpannaṃ dhammaṃ paccayā kusalo apariyāpanno
dhammo uppajjati hetupaccayā: ... Abyākato apariyāpanno dhammo ....
Dve. Akusalamūle dve. Dukamūle dve.
[636] Hetuyā cha.
Nakusalattikananiyyānikaduke kusalattikaniyyānikadukaṃ
[637] Nakusalaṃ naniyyānikaṃ dhammaṃ paccayā kusalo niyyāniko dhammo
uppajjati hetupaccayā:. Tīṇi.
[638] Naakusalaṃ naaniyyānikaṃ dhammaṃ paṭicca abyākato aniyyāniko
dhammo uppajjati hetupaccayā: . naabyākataṃ naaniyyānikaṃ dhammaṃ
paṭicca abyākato aniyyāniko dhammo uppajjati hetupaccayā:.
[639] Hetuyā tīṇi.
Nakusalattikananiyataduke kusalattikaniyatadukaṃ
[640] Kusalaṃ naniyataṃ dhammaṃ paccayā kusalo niyato dhammo
uppajjati hetupaccayā: apariyāpannasadisaṃ. Chapañhā.
[641] Nakusalaṃ naaniyataṃ dhammaṃ paṭicca abyākato aniyato
dhammo uppajjati hetupaccayā: . naakusalaṃ naaniyataṃ dhammaṃ paṭicca
abyākato aniyato dhammo uppajjati hetupaccayā: . naabyākataṃ
naaniyataṃ dhammaṃ paṭicca abyākato aniyato dhammo uppajjati
hetupaccayā:.
[642] Hetuyā pañca.
Nakusalattikanasauttaraduke kusalattikasauttaradukaṃ
[643] Nakusalaṃ nasauttaraṃ dhammaṃ paṭicca abyākato sauttaro
dhammo uppajjati hetupaccayā: . naakusalaṃ nasauttaraṃ dhammaṃ paṭicca
abyākato sauttaro dhammo uppajjati hetupaccayā: . naabyākataṃ
nasauttaraṃ dhammaṃ paṭicca abyākato sauttaro dhammo uppajjati
hetupaccayā:.
[644] Hetuyā pañca.
Nakusalattikanasaraṇaduke kusalattikasaraṇadukaṃ
[645] Nakusalaṃ nasaraṇaṃ dhammaṃ paccayā akusalo saraṇo dhammo
uppajjati hetupaccayā:.
[646] Hetuyā tīṇi.
[647] Nakusalaṃ naaraṇaṃ dhammaṃ paṭicca abyākato araṇo dhammo
uppajjati hetupaccayā: . naabyākataṃ naaraṇaṃ dhammaṃ paṭicca
abyākato araṇo dhammo uppajjati hetupaccayā: . nakusalaṃ
naaraṇañca naabyākataṃ naaraṇañca dhammaṃ paṭicca abyākato
araṇo dhammo uppajjati hetupaccayā:. Tīṇi.
----------
The Pali Tipitaka in Roman Character Volume 45 page 441-445.
http://84000.org/tipitaka/pali/roman_item_s.php?book=45&item=2312&items=28
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=45&item=2312&items=28&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=2312&items=28
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=45&item=2312&items=28
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=45&i=2312
Contents of The Tipitaka Volume 45
http://84000.org/tipitaka/read/?index_45
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com