Nasaraṇaduka navedanāttikaṃ
[271] Nasaraṇaṃ nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca ...
Nasaraṇaṃ nadukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca ... nasaraṇaṃ
naadukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca ....
Nasaraṇaduka navipākattikaṃ
[272] Nasaraṇaṃ navipākaṃ dhammaṃ paṭicca ... Nasaraṇaṃ navipākadhammadhammaṃ
paṭicca ... Nasaraṇaṃ nanevavipākanavipākadhammadhammaṃ paṭicca ....
Nasaraṇaduka naupādinnupādāniyattikaṃ
[273] Nasaraṇaṃ naupādinnupādāniyaṃ dhammaṃ paṭicca ...
Nasaraṇaṃ naanupādinnupādāniyaṃ dhammaṃ paṭicca ... nasaraṇaṃ
naanupādinnaanupādāniyaṃ dhammaṃ paṭicca ....
.pe.
Nasaraṇaduka nasanidassanattikaṃ
[274] Nasaraṇaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca nasaraṇo
Nasanidassanasappaṭigho dhammo uppajjati hetupaccayā: nasaraṇaṃ
nasanidassanasappaṭighaṃ dhammaṃ paṭicca naaraṇo nasanidassanasappaṭigho
dhammo uppajjati hetupaccayā: nasaraṇaṃ nasanidassanasappaṭighaṃ dhammaṃ
paṭicca nasaraṇo nasanidassanasappaṭigho ca naaraṇo nasanidassana-
sappaṭigho ca dhammā uppajjanti hetupaccayā: . naaraṇaṃ
nasanidassanasappaṭighaṃ dhammaṃ paṭicca naaraṇo nasanidassanasappaṭigho
dhammo uppajjati hetupaccayā: naaraṇaṃ nasanidassanasappaṭighaṃ dhammaṃ
paṭicca nasaraṇo nasanidassanasappaṭigho dhammo uppajjati hetupaccayā:
naaraṇaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca nasaraṇo nasanidassana-
sappaṭigho ca naaraṇo nasanidassanasappaṭigho ca dhammā uppajjanti
hetupaccayā: . nasaraṇaṃ nasanidassanasappaṭighañca naaraṇaṃ nasanidassana-
sappaṭighañca dhammaṃ paṭicca nasaraṇo nasanidassanasappaṭigho dhammo
uppajjati hetupaccayā: tīṇi.
[275] Hetuyā nava.
[276] Nasaraṇaṃ naanidassanasappaṭighaṃ dhammaṃ paṭicca nasaraṇo
naanidassanasappaṭigho dhammo uppajjati hetupaccayā: . naaraṇaṃ
naanidassanasappaṭighaṃ dhammaṃ paṭicca naaraṇo naanidassanasappaṭigho
dhammo uppajjati hetupaccayā: naaraṇaṃ naanidassanasappaṭighaṃ dhammaṃ
paṭicca nasaraṇo naanidassanasappaṭigho dhammo uppajjati
hetupaccayā: naaraṇaṃ naanidassanasappaṭighaṃ dhammaṃ paṭicca nasaraṇo
Naanidassanasappaṭigho ca naaraṇo naanidassanasappaṭigho ca dhammā
uppajjanti hetupaccayā: . nasaraṇaṃ nasanidassanasappaṭighañca naaraṇaṃ
naanidassanasappaṭighañca dhammaṃ paṭicca nasaraṇo naanidassanasappaṭigho
dhammo uppajjati hetupaccayā:.
[277] Hetuyā pañca ārammaṇe dve avigate pañca.
Sahajātavārepi pañhāvārepi sabbattha vitthāretabbaṃ.
[278] Nasaraṇaṃ naanidassanaappaṭighaṃ dhammaṃ paṭicca nasaraṇo
naanidassanaappaṭigho dhammo uppajjati hetupaccayā:.
[279] Hetuyā ekaṃ sabbattha vitthāro.
Paccanīya dukattikapaṭṭhānaṃ niṭṭhitaṃ.
----------
The Pali Tipitaka in Roman Character Volume 45 page 69-71.
http://84000.org/tipitaka/pali/roman_item_s.php?book=45&item=271&items=9
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=45&item=271&items=9&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=271&items=9
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=45&item=271&items=9
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=45&i=271
Contents of The Tipitaka Volume 45
http://84000.org/tipitaka/read/?index_45
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com