Nasahetukadukanahetudukaṃ
[486] Nasahetukaṃ nahetuṃ dhammaṃ paṭicca nasahetuko nahetu
dhammo uppajjati hetupaccayā: nasahetukaṃ nahetuṃ dhammaṃ paṭicca
Naahetuko nahetu dhammo uppajjati hetupaccayā: nasahetukaṃ
nahetuṃ dhammaṃ paṭicca nasahetuko nahetu ca naahetuko nahetu ca
dhammā uppajjanti hetupaccayā:.
[487] Naahetukaṃ nahetuṃ dhammaṃ paṭicca naahetuko nahetu
dhammo uppajjati hetupaccayā: naahetukaṃ nahetuṃ dhammaṃ paṭicca
nasahetuko nahetu dhammo uppajjati hetupaccayā: naahetukaṃ
nahetuṃ dhammaṃ paṭicca nasahetuko nahetu ca naahetuko nahetu ca
dhammā uppajjanti hetupaccayā:.
[488] Nasahetukaṃ nahetuñca naahetukaṃ nahetuñca dhammaṃ paṭicca
nasahetuko nahetu dhammo uppajjati hetupaccayā: nasahetukaṃ
nahetuñca naahetukaṃ nahetuñca dhammaṃ paṭicca naahetuko nahetu
dhammo uppajjati hetupaccayā: nasahetukaṃ nahetuñca naahetukaṃ
nahetuñca dhammaṃ paṭicca nasahetuko nahetu ca naahetuko nahetu
ca dhammā uppajjanti hetupaccayā:.
[489] Hetuyā nava sabbattha vitthāro.
[490] Naahetukaṃ nanahetuṃ dhammaṃ paṭicca naahetuko nanahetu
dhammo uppajjati hetupaccayā:.
[491] Hetuyā ekaṃ avigate ekaṃ sabbattha ekaṃ.
Nahetusampayuttadukanahetudukaṃ
[492] Nahetusampayuttaṃ nahetuṃ dhammaṃ paṭicca ... Nahetuvippayuttaṃ
Nahetuṃ dhammaṃ paṭicca ....
Nahetusahetukadukanahetudukaṃ
[493] Nahetuñcevanaahetukañca nahetuṃ dhammaṃ paṭicca ...
Naahetukañcevananacahetuṃ nanahetuṃ dhammaṃ paṭicca ....
Nahetuhetusampayuttadukanahetudukaṃ
[494] Nahetuñcevanahetuvippayuttañca nahetuṃ dhammaṃ paṭicca ...
Nahetuvippayuttañcevananacahetuṃ nanahetuṃ dhammaṃ paṭicca ....
Nahetunasahetukadukanahetudukaṃ
[495] Nahetuṃ nasahetukaṃ nahetuṃ dhammaṃ paṭicca ... nahetuṃ
naahetukaṃ nahetuṃ dhammaṃ paṭicca ....
Cūḷantaradukanahetudukaṃ
[496] Naappaccayaṃ nahetuṃ dhammaṃ paṭicca .... Naasaṅkhataṃ nahetuṃ
dhammaṃ paṭicca ... . nasanidassanaṃ nahetuṃ dhammaṃ paṭicca .... Nasappaṭighaṃ
nahetuṃ dhammaṃ paṭicca ... naappaṭighaṃ nahetuṃ dhammaṃ paṭicca ... . Narūpiṃ
nahetuṃ dhammaṃ paṭicca ... naarūpiṃ nahetuṃ dhammaṃ paṭicca ... . Nalokiyaṃ
nahetuṃ dhammaṃ paṭicca ... Nalokuttaraṃ nahetuṃ dhammaṃ paṭicca .... Nakenaci-
viññeyyaṃ nahetuṃ dhammaṃ paṭicca ... nakenacinaviññeyyaṃ nahetuṃ dhammaṃ
paṭicca ....
Noāsavagocchakadukanahetudukaṃ
[497] Noāsavaṃ nahetuṃ dhammaṃ paṭicca ... nanoāsavaṃ nahetuṃ
Dhammaṃ paṭicca ... . nasāsavaṃ nahetuṃ dhammaṃ paṭicca ... Naanāsavaṃ nahetuṃ
dhammaṃ paṭicca ... . naāsavasampayuttaṃ nahetuṃ dhammaṃ paṭicca ...
Naāsavavippayuttaṃ nahetuṃ dhammaṃ paṭicca ... . naāsavañceva-
naanāsavañca nahetuṃ dhammaṃ paṭicca ... naanāsavañcevananoca-
āsavaṃ nahetuṃ dhammaṃ paṭicca ... . naāsavañcevanaāsava-
vippayuttañca nahetuṃ dhammaṃ paṭicca ... naāsavavippayuttañceva-
nanocaāsavaṃ nahetuṃ dhammaṃ paṭicca ... . āsavavippayuttaṃ nasāsavaṃ
nahetuṃ dhammaṃ paṭicca ... āsavavippayuttaṃ naanāsavaṃ nahetuṃ dhammaṃ
paṭicca ....
Chagocchakadukanahetudukaṃ
[498] Nosaññojanaṃ nahetuṃ dhammaṃ paṭicca ... noganthaṃ nahetuṃ
dhammaṃ paṭicca ... nooghaṃ nahetuṃ dhammaṃ paṭicca ... Noyogaṃ nahetuṃ
dhammaṃ paṭicca ... nonīvaraṇaṃ nahetuṃ dhammaṃ paṭicca ... noparāmāsaṃ
nahetuṃ dhammaṃ paṭicca ....
Mahantaradukanahetudukaṃ
[499] Nasārammaṇaṃ nahetuṃ dhammaṃ paṭicca ... . Saṅkhittaṃ .
Nacittaṃ nahetuṃ dhammaṃ paṭicca ... . nacetasikaṃ nahetuṃ dhammaṃ paṭicca
... . nacittasampayuttaṃ nahetuṃ dhammaṃ paṭicca ... . nacittasaṃsaṭṭhaṃ
nahetuṃ dhammaṃ paṭicca ... . nacittasamuṭṭhānaṃ nahetuṃ dhammaṃ paṭicca ....
Nacittasahabhuṃ nahetuṃ dhammaṃ paṭicca ... . nacittānuparivattiṃ nahetuṃ
dhammaṃ paṭicca ... . nacittasaṃsaṭṭhasamuṭṭhānaṃ nahetuṃ dhammaṃ paṭicca ....
Nacittasaṃsaṭṭhasamuṭṭhānasahabhuṃ nahetuṃ dhammaṃ paṭicca ... . nacitta-
saṃsaṭṭhasamuṭṭhānānuparivattiṃ nahetuṃ dhammaṃ paṭicca ... . naajjhattikaṃ
nahetuṃ dhammaṃ paṭicca ... nabāhiraṃ nahetuṃ dhammaṃ paṭicca .... Naupādā
nahetuṃ dhammaṃ paṭicca ... . Naupādinnaṃ nahetuṃ dhammaṃ paṭicca ...
Naanupādinnaṃ nahetuṃ dhammaṃ paṭicca ....
Dvigocchakadukanahetudukaṃ
[500] Noupādānaṃ nahetuṃ dhammaṃ paṭicca ... . Nokilesaṃ nahetuṃ
dhammaṃ paṭicca ... Nanokilesaṃ nahetuṃ dhammaṃ paṭicca ....
The Pali Tipitaka in Roman Character Volume 45 page 124-128.
http://84000.org/tipitaka/pali/roman_item_s.php?book=45&item=486&items=15
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=45&item=486&items=15&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=486&items=15
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=45&item=486&items=15
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=45&i=486
Contents of The Tipitaka Volume 45
http://84000.org/tipitaka/read/?index_45
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]