ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                    Nasaraṇadukanasahetukadukaṃ
     [506]   Nasaraṇaṃ  nasahetukaṃ  dhammaṃ  paṭicca  ...  nasaraṇaṃ  naahetukaṃ
dhammaṃ paṭicca ....
                  Nasaraṇadukanahetusampayuttadukaṃ
     [507]   Nasaraṇaṃ   nahetusampayuttaṃ   dhammaṃ   paṭicca   ...  nasaraṇaṃ
nahetuvippayuttaṃ dhammaṃ paṭicca ....
                   Nasaraṇadukanahetusahetukadukaṃ
     [508]   Nasaraṇaṃ   nahetuñcevanaahetukañca   dhammaṃ   paṭicca   ...
Nasaraṇaṃ naahetukañcevananacahetuṃ dhammaṃ paṭicca ....
                 Nasaraṇadukanahetuhetusampayuttadukaṃ
     [509]    Nasaraṇaṃ    nahetuñcevanahetuvippayuttañca   dhammaṃ   paṭicca
... Nasaraṇaṃ nahetuvippayuttañcevananacahetuṃ dhammaṃ paṭicca ....
                  Nasaraṇadukanahetunasahetukadukaṃ
     [510]  Nasaraṇaṃ  nahetuṃ  nasahetukaṃ  dhammaṃ  paṭicca ... Nasaraṇaṃ nahetuṃ
naahetukaṃ dhammaṃ paṭicca ....
                     Nasaraṇadukacūḷantaradukaṃ
     [511]  Nasaraṇaṃ   naappaccayaṃ   dhammaṃ   paṭicca   ...   .  nasaraṇaṃ
Naasaṅkhataṃ   dhammaṃ   paṭicca   ...   .  nasaraṇaṃ  nasanidassanaṃ  dhammaṃ  paṭicca
...   .  nasaraṇaṃ   nasappaṭighaṃ   dhammaṃ   paṭicca  ...  nasaraṇaṃ   naappaṭighaṃ
dhammaṃ  paṭicca  ...  .  nasaraṇaṃ  narūpiṃ  dhammaṃ  paṭicca  ...  nasaraṇaṃ naarūpiṃ
dhammaṃ   paṭicca  ...  .   nasaraṇaṃ   nalokiyaṃ  dhammaṃ  paṭicca  ...  nasaraṇaṃ
nalokuttaraṃ   dhammaṃ   paṭicca  ...  .   nasaraṇaṃ   nakenaciviññeyyaṃ   dhammaṃ
paṭicca ... Nasaraṇaṃ nakenacinaviññeyyaṃ dhammaṃ paṭicca ....
                  Nasaraṇadukanoāsavagocchakadukaṃ
     [512]  Nasaraṇaṃ  noāsavaṃ  dhammaṃ  paṭicca  ...  nasaraṇaṃ  nanoāsavaṃ
dhammaṃ  paṭicca  ...  .  nasaraṇaṃ  nasāsavaṃ dhammaṃ paṭicca ... Nasaraṇaṃ naanāsavaṃ
dhammaṃ  paṭicca  ...  .  nasaraṇaṃ  naāsavasampayuttaṃ  dhammaṃ paṭicca ... Nasaraṇaṃ
naāsavavippayuttaṃ    dhammaṃ   paṭicca   ...   .   nasaraṇaṃ   naāsavañceva-
naanāsavañca   dhammaṃ   paṭicca   ...   nasaraṇaṃ  naanāsavañcevananocaāsavaṃ
dhammaṃ   paṭicca   ...   .  nasaraṇaṃ  naāsavañcevanaāsavavippayuttañca  dhammaṃ
paṭicca   ...   nasaraṇaṃ   naāsavavippayuttañcevananocaāsavaṃ   dhammaṃ  paṭicca
...   .   nasaraṇaṃ  āsavavippayuttaṃ  nasāsavaṃ  dhammaṃ  paṭicca  ...  nasaraṇaṃ
āsavavippayuttaṃ naanāsavaṃ dhammaṃ paṭicca ....
                    Nasaraṇadukachagocchakadukaṃ
     [513]  Nasaraṇaṃ  nosaññojanaṃ  dhammaṃ  paṭicca  ...  nasaraṇaṃ  noganthaṃ
dhammaṃ    paṭicca   ...   nasaraṇaṃ   nooghaṃ   dhammaṃ  paṭicca  ...  nasaraṇaṃ
noyogaṃ   dhammaṃ   paṭicca  ...   nasaraṇaṃ   nonīvaraṇaṃ   dhammaṃ  paṭicca ...
Nasaraṇaṃ noparāmāsaṃ dhammaṃ paṭicca ....
                     Nasaraṇadukamahantaradukaṃ
     [514]  Nasaraṇaṃ   nasārammaṇaṃ   dhammaṃ   paṭicca ... .  Saṅkhittaṃ .
Nasaraṇaṃ  nacittaṃ  dhammaṃ  paṭicca  ...  .   nasaraṇaṃ  nacetasikaṃ  dhammaṃ  paṭicca
...  .  nasaraṇaṃ  nacittasampayuttaṃ  dhammaṃ  paṭicca  ...  .  nasaraṇaṃ nacitta-
saṃsaṭṭhaṃ   dhammaṃ   paṭicca  ...  .  nasaraṇaṃ  nacittasamuṭṭhānaṃ  dhammaṃ  paṭicca
...  .  nasaraṇaṃ  nacittasahabhuṃ  dhammaṃ  paṭicca .... Nasaraṇaṃ nacittānuparivattiṃ
dhammaṃ  paṭicca  ...  .  nasaraṇaṃ  nacittasaṃsaṭṭhasamuṭṭhānaṃ  dhammaṃ paṭicca ....
Nasaraṇaṃ    nacittasaṃsaṭṭhasamuṭṭhānasahabhuṃ   dhammaṃ   paṭicca   ...   .   nasaraṇaṃ
nacittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ     dhammaṃ    paṭicca   ...   .    nasaraṇaṃ
naajjhattikaṃ  dhammaṃ  paṭicca  ...  nasaraṇaṃ  nabāhiraṃ  dhammaṃ  paṭicca  ... .
Nasaraṇaṃ   naupādā   dhammaṃ  paṭicca  ...  .   nasaraṇaṃ  naupādinnaṃ   dhammaṃ
paṭicca ... Nasaraṇaṃ naanupādinnaṃ dhammaṃ paṭicca ....
                    Nasaraṇadukadvigocchakadukaṃ
     [515]  Nasaraṇaṃ  noupādānaṃ  dhammaṃ  paṭicca  ...  nasaraṇaṃ nokilesaṃ
dhammaṃ paṭicca ....



             The Pali Tipitaka in Roman Character Volume 45 page 130-132. http://84000.org/tipitaka/pali/roman_item_s.php?book=45&item=506&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=45&item=506&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=506&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=506&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=506              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12882              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12882              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :