Ajjhattikadukakusalattike
naajjhattikadukanakusalattikaṃ
[292] Ajjhattikaṃ kusalaṃ dhammaṃ paṭicca naajjhattiko nakusalo
dhammo uppajjati hetupaccayā: bāhiraṃ kusalaṃ dhammaṃ paṭicca
naajjhattiko nakusalo dhammo uppajjati hetupaccayā: tīṇi .
Ajjhattikaṃ akusalaṃ dhammaṃ paṭicca naajjhattiko naakusalo dhammo
uppajjati hetupaccayā: bāhiraṃ akusalaṃ dhammaṃ paṭicca naajjhattiko
naakusalo dhammo uppajjati hetupaccayā: tīṇi . abyākatamūlaṃ
tīṇiyeva.
Upādādukakusalattike
naupādādukanakusalattikaṃ
[293] Noupādā kusalaṃ dhammaṃ paṭicca nanoupādā nakusalo
dhammo uppajjati hetupaccayā: tīṇi . noupādā akusalaṃ dhammaṃ
paṭicca nanoupādā naakusalo dhammo uppajjati hetupaccayā:
tīṇi. Abyākatamūlaṃ tīṇiyev.
Upādinnadukakusalattike
naupādinnadukanakusalattikaṃ
[294] Anupādinnaṃ kusalaṃ dhammaṃ paṭicca naupādinno nakusalo
Dhammo uppajjati hetupaccayā: ekaṃ . anupādinnaṃ akusalaṃ dhammaṃ
paṭicca naupādinno naakusalo dhammo uppajjati hetupaccayā:
ekaṃ. Abyākatamūlaṃ ekameva.
Upādānagocchakadukakusalattike
noupādānagocchakadukanakusalattikaṃ
[295] Noupādānaṃ kusalaṃ dhammaṃ paṭicca noupādāno nakusalo
dhammo uppajjati hetupaccayā: ekaṃ . noupādānaṃ akusalaṃ dhammaṃ
paṭicca noupādāno naakusalo dhammo uppajjati hetupaccayā: tīṇi.
Kilesagocchakadukakusalattike
nokilesagocchakadukanakusalattikaṃ
[296] Nokilesaṃ kusalaṃ dhammaṃ paṭicca nokileso naakusalo dhammo
uppajjati hetupaccayā: ekaṃ.
Dassanenapahātabbadukakusalattike
nadassanenapahātabbadukanakusalattikaṃ
[297] Nadassanenapahātabbaṃ kusalaṃ dhammaṃ paṭicca nadassanena-
pahātabbo nakusalo dhammo uppajjati hetupaccayā: ekaṃ .
Dassanenapahātabbaṃ akusalaṃ dhammaṃ paṭicca nadassanenapahātabbo
naakusalo dhammo uppajjati hetupaccayā: dve . nadassanena-
pahātabbaṃ abyākataṃ dhammaṃ paṭicca nanadassanenapahātabbo
Naabyākato dhammo uppajjati hetupaccayā: dve.
Bhāvanāyapahātabbadukakusalattike
nabhāvanāyapahātabbadukanakusalattikaṃ
[298] Nabhāvanāyapahātabbaṃ kusalaṃ dhammaṃ paṭicca nanabhāvanāya-
pahātabbo nakusalo dhammo uppajjati hetupaccayā: ekaṃ .
Bhāvanāyapahātabbaṃ akusalaṃ dhammaṃ paṭicca nabhāvanāyapahātabbo
naakusalo dhammo uppajjati hetupaccayā: dve . nabhāvanāya-
pahātabbaṃ abyākataṃ dhammaṃ paṭicca nanabhāvanāyapahātabbo
naabyākato dhammo uppajjati hetupaccayā: dve.
Dassanenapahātabbahetukadukakusalattike
nadassanenapahātabbahetukadukanakusalattikaṃ
[299] Nadassanenapahātabbahetukaṃ kusalaṃ dhammaṃ paṭicca nadassanena-
pahātabbahetuko nakusalo dhammo uppajjati hetupaccayā: ekaṃ .
Dassanenapahātabbahetukaṃ akusalaṃ dhammaṃ paṭicca nadassanenapahātabba-
hetuko naakusalo dhammo uppajjati hetupaccayā: tīṇi . Nadassanena-
pahātabbahetukaṃ abyākataṃ dhammaṃ paṭicca nadassanenapahātabbahetuko
naabyākato dhammo uppajjati hetupaccayā: dve.
Abyākatavāre sabbattha paccayavasena gaṇetabbaṃ.
Bhāvanāyapahātabbahetukadukakusalattike
nabhāvanāyapahātabbahetukadukanakusalattikaṃ
[300] Nabhāvanāyapahātabbahetukaṃ kusalaṃ dhammaṃ paṭicca nabhāvanāya-
pahātabbahetuko nakusalo dhammo uppajjati hetupaccayā: ekaṃ .
Nabhāvanāyapahātabbahetukaṃ akusalaṃ dhammaṃ paṭicca nabhāvanāyapahātabba-
hetuko naakusalo dhammo uppajjati hetupaccayā: tīṇi . Abyākatamūlaṃ
dve.
The Pali Tipitaka in Roman Character Volume 45 page 208-211.
http://84000.org/tipitaka/pali/roman_item_s.php?book=45&item=812&items=9
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=45&item=812&items=9&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=812&items=9
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=45&item=812&items=9
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=45&i=812
Contents of The Tipitaka Volume 45
http://84000.org/tipitaka/read/?index_45
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com