ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [389]   Athakho   devadatto   tadahuposathe  uṭṭhāyāsanā  salākaṃ
gāhesi   mayaṃ   āvuso   samaṇaṃ   gotamaṃ   upasaṅkamitvā   pañca  vatthūni
@Footnote: 1 Ma. ajjatagge.

--------------------------------------------------------------------------------------------- page196.

Yācimhā bhagavā bhante anekapariyāyena appicchassa .pe. Viriyārambhassa vaṇṇavādī imāni bhante pañca vatthūni anekapariyāyena appicchatāya .pe. viriyārambhāya saṃvattanti sādhu bhante bhikkhū yāvajīvaṃ āraññakā assu yo gāmantaṃ osareyya vajjaṃ naṃ phuseyya .pe. yāvajīvaṃ macchamaṃsaṃ na khādeyyuṃ yo macchamaṃsaṃ khādeyya vajjaṃ naṃ phuseyyāti imāni pañca vatthūni samaṇo gotamo nānujānāti te ca mayaṃ imehi pañcahi vatthūhi samādāya vattāma yassāyasmato imāni pañca vatthūni khamanti so salākaṃ gaṇhātūti. [390] Tena kho pana samayena vesālikā vajjiputtakā pañcamattāni bhikkhusatāni navakā ceva honti appakataññuno ca . Te ca ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsananti salākaṃ gaṇhiṃsu . athakho devadatto saṅghaṃ bhinditvā pañcamattāni bhikkhusatāni ādāya yena gayāsīsaṃ tena pakkāmi. [391] Athakho sārīputtamoggallānā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinno kho āyasmā sārīputto bhagavantaṃ etadavoca devadatto bhante saṅghaṃ bhinditvā pañcamattāni bhikkhusatāni ādāya yena gayāsīsaṃ tena pakkantoti . nanu hi 1- nāma tumhākaṃ sārīputtā @Footnote: 1 Ma. Yu. na hi.

--------------------------------------------------------------------------------------------- page197.

Tesu navakesu bhikkhūsu kāruññampi bhavissati gacchatha tumhe sārīputtā purā te bhikkhū anayabyasanaṃ āpajjantīti . evaṃ bhanteti kho sārīputtamoggallānā bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena gayāsīsaṃ tenupasaṅkamiṃsu. [392] Tena kho pana samayena aññataro bhikkhu bhagavato avidūre ṭhito rodito hoti 1- . athakho bhagavā taṃ bhikkhuṃ etadavoca kissa tvaṃ bhikkhu rodasīti . yepi te bhante bhagavato aggasāvakā sārīputtamoggallānā tepi devadattassa santike gacchanti devadattassa dhammaṃ rocentāti . aṭṭhānametaṃ bhikkhu anavakāso yaṃ sārīputtamoggallānā devadattassa dhammaṃ roceyyuṃ apica te gatā bhikkhusaññattiyāti. [393] Tena kho pana samayena devadatto mahatiyā parisāya parivuto dhammaṃ desento nisinno hoti . addasā kho devadatto sārīputtamoggallāne dūrato va āgacchante disvāna bhikkhū āmantesi passatha bhikkhave yāva svākkhāto mayā dhammo yepi te samaṇassa gotamassa aggasāvakā sārīputtamoggallānā tepi mama santike āgacchanti mama dhammaṃ rocentāti. Evaṃ vutte kokāliko devadattaṃ etadavoca mā āvuso devadatta sārīputtamoggallānehi 2- @Footnote: 1 Ma. Yu. bhagavato avidūre rodamāno ṭhito hotīti. @2 Ma. Yu. sārīputtamoggallāne.

--------------------------------------------------------------------------------------------- page198.

Vissāsi pāpicchā sārīputtamoggallānā pāpikānaṃ icchānaṃ vasaṃ gatāti . alaṃ āvuso svāgataṃ tesaṃ yato me dhammaṃ rocentīti. Athakho devadatto āyasmantaṃ sārīputtaṃ upaḍḍhāsanena nimantesi ehāvuso sārīputta idha nisīdāhīti . alaṃ āvusoti kho āyasmā sārīputto aññataraṃ āsanaṃ gahetvā ekamantaṃ nisīdi . āyasmāpi kho mahāmoggallāno aññataraṃ āsanaṃ gahetvā ekamantaṃ nisīdi . Athakho devadatto bahudeva rattiṃ bhikkhū dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā āyasmantaṃ sārīputtaṃ ajjhesi vigatathīnamiddho kho āvuso sārīputte bhikkhusaṅgho paṭibhātu taṃ āvuso sārīputta bhikkhūnaṃ dhammī kathā piṭṭhi me āgilāyati tamahaṃ āyamissāmīti . evamāvusoti kho āyasmā sārīputto devadattassa paccassosi . athakho devadatto catugguṇaṃ saṅghāṭiṃ paññāpetvā dakkhiṇena passena seyyaṃ kappesi . tassa kilantassa 1- muṭṭhassatissa asampajānassa muhuttakeneva niddaṃ 2- okkami. [394] Athakho āyasmā sārīputto ādesanāpāṭihāriyānusāsaniyā bhikkhū dhammiyā kathāya ovadi anusāsi . āyasmā mahāmoggallāno iddhipāṭihāriyānusāsaniyā bhikkhū dhammiyā kathāya ovadi anusāsi . Athakho tesaṃ bhikkhūnaṃ āyasmatā sārīputtena ādesanā- pāṭihāriyānusāsaniyā āyasmatā ca mahāmoggallānena @Footnote: 1 Ma. kilamantassa. 2 Ma. Yu. niddā.

--------------------------------------------------------------------------------------------- page199.

Iddhipāṭihāriyānusāsaniyā ovadiyamānānaṃ anusāsiyamānānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti . Athakho āyasmā sārīputto bhikkhū āmantesi gacchāma mayaṃ āvuso bhagavato santike yo tassa bhagavato dhammaṃ roceti 1- so āgacchatūti. Athakho sārīputtamoggallānā tāni pañca bhikkhusatāni ādāya yena veḷuvanaṃ tenupasaṅkamiṃsu . atha kho kokāliko devadattaṃ uṭṭhāpesi uṭṭhehi āvuso devadatta nītā te bhikkhū sārīputta- moggallānehi nanu tvaṃ āvuso devadatta mayā vutto mā āvuso devadatta sārīputtamoggallānehi vissāsi pāpicchā sārīputta- moggallānā pāpikānaṃ icchānaṃ vasaṃ gatāti . athakho devadattassa tattheva uṇhaṃ lohitaṃ mukhato uggañchi. [395] Athakho sārīputtamoggallānā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinno kho āyasmā sārīputto bhagavantaṃ etadavoca sādhu bhante bhedakānuvattakā bhikkhū puna upasampajjeyyunti . alaṃ sārīputta mā te rucci bhedakānuvattakānaṃ bhikkhūnaṃ puna upasampadā tenahi tvaṃ sārīputta bhedakānuvattake bhikkhū thullaccayaṃ desāpehi kathaṃ pana te sārīputta devadatto paṭipajjīti . yatheva bhante bhagavā bahudeva rattiṃ bhikkhū dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā maṃ ajjhesi vigatathīnamiddho @Footnote: 1 Ma. rocesi.

--------------------------------------------------------------------------------------------- page200.

Kho sārīputta bhikkhusaṅgho paṭibhātu taṃ sārīputta bhikkhūnaṃ dhammī kathā piṭṭhi me āgilāyati tamahaṃ āyamissāmīti evameva kho bhante devadatto paṭipajjīti. [396] Athakho bhagavā bhikkhū āmantesi bhūtapubbaṃ bhikkhave araññāyatane mahāsarasī taṃ nāgā upanissāya vihariṃsu . te ca 1- taṃ sarasiṃ ogāhetvā soṇḍāya bhiṃsamuḷālaṃ 2- abbūhitvā 3- suvikkhālitaṃ vikkhāletvā akaddamaṃ saṅkhāditvā ajjhoharanti . tesaṃ taṃ vaṇṇāya ceva hoti balāya ca . na ca tatonidānaṃ maraṇaṃ vā nigacchanti maraṇamattaṃ vā dukkhaṃ . tesaṃyeva kho pana bhikkhave mahānāgānaṃ anusikkhamānā taruṇā nāgā 4- bhiṅkacchāpā te taṃ sarasiṃ ogāhetvā soṇḍāya bhiṃsamuḷālaṃ abbūhitvā na suvikkhālitaṃ vikkhāletvā sakaddamaṃ saṅkhāditvā ajjhoharanti . tesaṃ taṃ neva vaṇṇāya hoti na balāya . tatonidānaṃ ca maraṇaṃ vā nigacchanti maraṇamattaṃ vā dukkhaṃ evameva kho bhikkhave devadatto mamānukubbaṃ kapaṇo marissatīti. [397] Mahāvarāhassa mahiṃ vikubbato bhiṃsaṃ ghasānassa 5- nadīsu jaggato @Footnote: 1 Ma. Yu. casaddo natthi 2 Ma. Yu. bhisamuḷālaṃ. 3 Ma. abbahitvā. Yu. abbāhitvā. @4 Ma. Yu. ayaṃ pāṭho natthi. 5 Yu. ghasamānassa.

--------------------------------------------------------------------------------------------- page201.

Bhiṅkova paṅkaṃ abhibhakkhayitvā mamānukubbaṃ kapaṇo marissatīti.


             The Pali Tipitaka in Roman Character Volume 7 page 195-201. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=389&items=9&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=389&items=9&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=389&items=9&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=389&items=9&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=389              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :