ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

page396.

Sattasatikakkhandhakaṃ [630] Tena kho pana samayena vassasataparinibbute bhagavati vesālikā vajjiputtakā bhikkhū vesāliyaṃ dasa vatthūni dīpenti kappati siṅgiloṇakappo kappati dvaṅgulakappo kappati gāmantarakappo kappati āvāsakappo kappati anumatikappo kappati āciṇṇakappo kappati amathitakappo kappati jalogiṃ 1- pātuṃ kappati adasakaṃ nisīdanaṃ kappati jātarūparajatanti. [631] Tena kho pana samayena āyasmā yaso kākaṇḍakaputto vajjīsu cārikañcaramāno yena vesālī tadavasari . tatra sudaṃ āyasmā yaso kākaṇḍakaputto vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. [632] Tena kho pana samayena vesālikā vajjiputtakā bhikkhū tadahuposathe kaṃsacāṭiṃ 2- udakena pūretvā majjhe bhikkhusaṅghassa ṭhapetvā āgatāgate 3- vesālike upāsake evaṃ vadenti dethāvuso saṅghassa kahāpaṇampi aḍḍhampi pādampi māsakarūpampi bhavissati saṅghassa parikkhārena karaṇīyanti . evaṃ vutte āyasmā yaso kākaṇḍakaputto vesālike upāsake etadavoca mā āvuso adattha saṅghassa kahāpaṇampi aḍḍhampi pādampi māsakarūpampi @Footnote: 1 Yu. jalogi. 2 Ma. Yu. Rā. kaṃsapāṭiṃ. 3 Yu. Rā. āgate.

--------------------------------------------------------------------------------------------- page397.

Na kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ na sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ nappaṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajataṃ nikkhittamaṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatāti . evampi kho vesālikā upāsakā āyasmatā yasena kākaṇḍakaputtena vuccamānā adaṃsuyeva saṅghassa kahāpaṇampi aḍḍhampi pādampi māsakarūpampi . athakho vesālikā vajjiputtakā bhikkhū tassā rattiyā accayena taṃ hiraññaṃ bhikkhuggena 1- paṭivisaṃ ṭhapetvā bhājesuṃ . athakho vesālikā vajjiputtakā bhikkhū āyasmantaṃ yasaṃ kākaṇḍakaputtaṃ etadavocuṃ eso te āvuso yasa hiraññassa paṭivisoti . natthi me āvuso hiraññassa paṭiviso nāhaṃ hiraññaṃ sādiyāmīti. [633] Athakho vesālikā vajjiputtakā bhikkhū ayaṃ āvuso yaso kākaṇḍakaputto upāsake saddhe pasanne akkosati paribhāsati appasādaṃ karoti handassa mayaṃ paṭisāraṇīyakammaṃ karomāti . Te tassa paṭisāraṇīyakammaṃ akaṃsu . athakho āyasmā yaso kākaṇḍakaputto vesālike vajjiputtake bhikkhū etadavoca bhagavatā āvuso paññattaṃ paṭisāraṇīyakammakatassa bhikkhuno anudūto dātabboti detha me āvuso anudūtaṃ bhikkhunti . athakho vesālikā vajjiputtakā bhikkhū ekaṃ bhikkhuṃ sammannitvā āyasmato yasassa kākaṇḍakaputtassa anudūtaṃ adaṃsu . athakho āyasmā yaso @Footnote: 1 Ma. Yu. bhikkhaggena.

--------------------------------------------------------------------------------------------- page398.

Kākaṇḍakaputto anudūtena bhikkhunā saddhiṃ vesāliṃ pavisitvā vesālike upāsake etadavoca ahaṃ kirāyasmante upāsake saddhe pasanne akkosāmi paribhāsāmi appasādaṃ karomi yohaṃ adhammaṃ adhammoti vadāmi dhammaṃ dhammoti vadāmi avinayaṃ avinayoti vadāmi vinayaṃ vinayoti vadāmi. [634] Ekamidaṃ āvuso samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho āvuso bhagavā bhikkhū āmantesi cattārome bhikkhave candimasuriyānaṃ upakkilesā yehi upakkilesehi upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti . katame cattāro . abbhaṃ bhikkhave candimasuriyānaṃ upakkileso yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti mahikā bhikkhave candimasuriyānaṃ upakkileso yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti dhūmarajo bhikkhave candimasuriyānaṃ upakkileso yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti virocanti rāhu bhikkhave asurindo candimasuriyānaṃ upakkileso yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti ime kho bhikkhave cattāro candimasuriyānaṃ upakkilesā yehi upakkilesehi upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti evameva kho bhikkhave cattārome

--------------------------------------------------------------------------------------------- page399.

Samaṇabrāhmaṇānaṃ upakkilesā yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti . Katame cattāro . santi bhikkhave eke samaṇabrāhmaṇā suraṃ pivanti merayaṃ pivanti surāmerayapānā appaṭiviratā ayaṃ bhikkhave paṭhamo samaṇabrāhmaṇānaṃ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti puna caparaṃ bhikkhave eke samaṇabrāhmaṇā methunaṃ dhammaṃ paṭisevanti methunadhammā appaṭiviratā ayaṃ bhikkhave dutiyo samaṇabrāhmaṇānaṃ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti puna caparaṃ bhikkhave eke samaṇabrāhmaṇā jātarūparajataṃ sādiyanti jātarūparajatappaṭiggahaṇā appaṭiviratā ayaṃ bhikkhave tatiyo samaṇabrāhmaṇānaṃ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti puna caparaṃ bhikkhave eke samaṇabrāhmaṇā micchājīvena jīvitaṃ kappenti micchājīvā appaṭiviratā ayaṃ bhikkhave catuttho samaṇabrāhmaṇānaṃ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti ime kho bhikkhave cattāro samaṇabrāhmaṇānaṃ upakkilesā yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na

--------------------------------------------------------------------------------------------- page400.

Bhāsanti na virocantīti 1- . idamavocāvuso bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā [635] Rāgadosaparikliṭṭhā 2- eke samaṇabrāhmaṇā avijjānīvutā posā piyarūpābhinandino suraṃ pivanti merayaṃ paṭisevanti methunaṃ rajataṃ jātarūpañca sādiyanti aviddasū micchājīvena jīvanti eke samaṇabrāhmaṇā ete upakkilesā vuttā buddhenādiccabandhunā yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti 3- asuddhā sarajā migā 4- andhakārena onaddhā taṇhādāsā sanettikā vaḍḍhenti kaṭasiṃ ghoraṃ ādiyanti punabbhavanti. [636] Evaṃvādī kirāhaṃ āyasmante upāsake saddhe pasanne akkosāmi paribhāsāmi appasādaṃ karomi yohaṃ adhammaṃ adhammoti vadāmi dhammaṃ dhammoti vadāmi avinayaṃ avinayoti vadāmi vinayaṃ vinayoti vadāmi. [637] Ekamidaṃ āvuso samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana 5- samayena rājantepure rājaparisāyaṃ @Footnote: 1 Ma. Yu. itisaddo natthi. 2 Yu. rāgadosaparikkiliṭṭhā. 3 ito paraṃ na @virocanti te sadātipi pāṭho vijjati. 4 Ma. Yu. magā. 5 Yu. panāvuso.

--------------------------------------------------------------------------------------------- page401.

Sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ paṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajatanti . tena kho panāvuso samayena maṇicūḷako gāmaṇī tassaṃ parisāyaṃ nisinnako 1- hoti . athakho āvuso maṇicūḷako gāmaṇī taṃ parisaṃ etadavoca mā ayyā 2- evaṃ avacuttha na kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ na sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ nappaṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajataṃ nikkhittamaṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatāti . asakkhi kho āvuso maṇicūḷako gāmaṇī taṃ parisaṃ saññāpetuṃ. {637.1} Athakho āvuso maṇicūḷako gāmaṇī taṃ parisaṃ saññāpetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āvuso maṇicūḷako gāmaṇī bhagavantaṃ etadavoca idha bhante rājantepure rājaparisāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ paṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajatanti evaṃ vutte ahaṃ bhante taṃ parisaṃ etadavocaṃ mā ayyā 2- evaṃ avacuttha na kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ na sādiyanti samaṇā sakyaputtiyā @Footnote: 1 Ma. Yu. nisinno. 2 Yu. ayyo.

--------------------------------------------------------------------------------------------- page402.

Jātarūparajataṃ nappaṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajataṃ nikkhittamaṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatāti asakkhiṃ kho ahaṃ bhante taṃ parisaṃ saññāpetuṃ kaccāhaṃ bhante evaṃ byākaramāno vuttavādī ceva bhagavato homi na ca bhagavantaṃ abhūtena abbhācikkhāmi dhammassa cānudhammaṃ 1- byākaromi na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatīti. {637.2} Taggha tvaṃ gāmaṇi evaṃ byākaramāno vuttavādī ceva me hosi 2- na ca maṃ abhūtena abbhācikkhasi dhammassa cānudhammaṃ byākarosi na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchati na hi gāmaṇi kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ na sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ nappaṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajataṃ nikkhittamaṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatā yassa kho gāmaṇi jātarūparajataṃ kappati pañcapi kāmaguṇā tassa kappanti 3- yassa pañca kāmaguṇā kappanti ekaṃsenetaṃ 4- gāmaṇi dhāreyyāsi assamaṇadhammo asakyaputtiyadhammoti apicāhaṃ gāmaṇi evaṃ vadāmi tiṇaṃ tiṇatthikena pariyesitabbaṃ dāruṃ 5- dārutthikena pariyesitabbaṃ sakaṭaṃ sakaṭatthikena pariyesitabbaṃ puriso purisatthikena pariyesitabbo na tvevāhaṃ gāmaṇi kenaci pariyāyena jātarūparajataṃ sāditabbaṃ @Footnote: 1 Yu. vā anudhammaṃ. 2 Ma. me ahosi. Yu. meti natthi. 3 Ma. Yu. pañcapi @tassa kāmaguṇā kappanti. 4 Yu. ekaṃsena. 5 Ma. dārū.

--------------------------------------------------------------------------------------------- page403.

Pariyesitabbanti vadāmīti evaṃvādī kirāhaṃ āyasmante upāsake saddhe pasanne akkosāmi paribhāsāmi appasādaṃ karomi yohaṃ adhammaṃ adhammoti vadāmi dhammaṃ dhammoti vadāmi avinayaṃ avinayoti vadāmi vinayaṃ vinayoti vadāmi. [638] Ekamidaṃ āvuso samayaṃ bhagavā tattheva 1- rājagahe āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha jātarūparajataṃ paṭikkhipi sikkhāpadañca paññāpesi . evaṃvādī kirāhaṃ āyasmante upāsake saddhe pasanne akkosāmi paribhāsāmi appasādaṃ karomi yohaṃ adhammaṃ adhammoti vadāmi dhammaṃ dhammoti vadāmi avinayaṃ avinayoti vadāmi vinayaṃ vinayoti vadāmīti. Evaṃ vutte vesālikā upāsakā āyasmantaṃ yasaṃ kākaṇḍakaputtaṃ etadavocuṃ eko va bhante ayyo yaso kākaṇḍakaputto samaṇo sakyaputtiyo sabbe vime assamaṇā asakyaputtiyā vasatu bhante ayyo yaso kākaṇḍakaputto vesāliyaṃ mayaṃ ayyassa yasassa kākaṇḍakaputtassa ussukkaṃ karissāma cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārānanti . athakho āyasmā yaso kākaṇḍakaputto vesālike upāsake saññāpetvā anudūtena bhikkhunā saddhiṃ ārāmaṃ agamāsi.


             The Pali Tipitaka in Roman Character Volume 7 page 396-403. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=630&items=9&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=630&items=9&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=630&items=9&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=630&items=9&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=630              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=9352              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=9352              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :