ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [240]  Tena  kho pana samayena āyasmā nāgito bhagavato upaṭṭhāko
hoti   .   athakho   te   kosalakā   ca   brāhmaṇadūtā  māgadhakā  ca
brāhmaṇadūtā    yenāyasmā    nāgito    tenupasaṅkamiṃsu   upasaṅkamitvā
āyasmantaṃ  nāgitaṃ  etadavocuṃ  kahaṃ  nu  kho  bho  nāgita etarahi so bhavaṃ
gotamo  viharati  dassanakāmā  hi  mayaṃ  taṃ  bhavantaṃ  gotamanti  .  akālo
kho   āvuso   bhagavantaṃ  dassanāya  paṭisallīno  bhagavāti  .  athakho  te
kosalakā   ca   brāhmaṇadūtā   māgadhakā   ca   brāhmaṇadūtā   tattheva

--------------------------------------------------------------------------------------------- page193.

Ekamantaṃ nisīdiṃsu disvā va mayaṃ taṃ bhavantaṃ gotamaṃ gacchissāmāti. [241] Oṭṭhaddhopi kho licchavi mahatiyā licchaviparisāya saddhiṃ yena mahāvanaṃ kūṭāgārasālā yenāyasmā nāgito tenupasaṅkami upasaṅkamitvā āyasmantaṃ nāgitaṃ abhivādetvā ekamantaṃ aṭṭhāsi . Ekamantaṃ ṭhito kho oṭṭhaddhopi licchavi āyasmantaṃ nāgitaṃ etadavoca kahannu kho bhante nāgita etarahi so bhagavā viharati arahaṃ sammāsambuddho dassanakāmā hi mayaṃ taṃ bhagavantaṃ arahantaṃ sammāsambuddhanti . akālo kho mahāli bhagavantaṃ dassanāya paṭisallīno bhagavāti . oṭṭhaddhopi licchavi tattheva ekamantaṃ nisīdi disvā vāhaṃ taṃ bhagavantaṃ gamissāmi arahantaṃ sammāsambuddhanti. [242] Athakho sīho samaṇuddeso yenāyasmā nāgito tenupasaṅkami upasaṅkamitvā āyasmantaṃ nāgitaṃ abhivādetvā ekamantaṃ aṭṭhāsi . Ekamantaṃ ṭhito kho sīho samaṇuddeso āyasmantaṃ nāgitaṃ etadavoca ete bhante kassapa sambahulā kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā idhūpasaṅkantā bhagavantaṃ dassanāya oṭṭhaddhopi licchavi mahatiyā licchaviparisāya saddhiṃ idhūpasaṅkanto bhagavantaṃ dassanāya sādhu bhante kassapa labhataṃ esā janatā bhagavantaṃ dassanāyāti . Tenahi sīha tvaññeva bhagavato ārocehīti . evaṃ bhanteti kho sīho samaṇuddeso āyasmato nāgitassa paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi .

--------------------------------------------------------------------------------------------- page194.

Ekamantaṃ ṭhito kho sīho samaṇuddeso bhagavantaṃ etadavoca ete bhante sambahulā kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā idhūpasaṅkantā bhagavantaṃ dassanāya oṭṭhaddhopi licchavi mahatiyā licchaviparisāya saddhiṃ idhūpasaṅkanto bhagavantaṃ dassanāya sādhu bhante labhataṃ esā janatā bhagavantaṃ dassanāyāti . Tenahi sīha vihārapacchāyāyaṃ āsanaṃ paññapehīti . evaṃ bhanteti kho sīho samaṇuddeso bhagavato paṭissutvā vihārapacchāyāyaṃ āsanaṃ paññapesi . athakho bhagavā vihārā nikkhamma vihārapacchāyāyaṃ paññattāsane nisīdi . Athakho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu.


             The Pali Tipitaka in Roman Character Volume 9 page 192-194. http://84000.org/tipitaka/pali/roman_item_s.php?book=9&item=240&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=9&item=240&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=9&item=240&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=9&item=240&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=9&i=240              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=7282              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=7282              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :