ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [27]   Santi   bhikkhave   eke   samaṇabrāhmaṇā  pubbantakappikā
pubbantānudiṭṭhino    pubbantaṃ    ārabbha    anekavihitāni   adhimuttipadāni
abhivadanti   aṭṭhārasahi   vatthūhi   .   te   ca  bhonto  samaṇabrāhmaṇā
kimāgamma    kimārabbha    pubbantakappikā    pubbantānudiṭṭhino    pubbantaṃ
ārabbha anekavihitāni adhimuttipadāni abhivadanti aṭṭhārasahi vatthūhi.
     {27.1}  Santi  bhikkhave  eke  samaṇabrāhmaṇā sassatavādā sassataṃ
attānañca  lokañca  paññapenti  1-  catūhi  vatthūhi  .  te  ca  bhonto
samaṇabrāhmaṇā      kimāgamma     kimārabbha     sassatavādā     sassataṃ
attānañca lokañca paññapenti catūhi vatthūhi.
     {27.2}   Idha   bhikkhave  ekacco  samaṇo  vā  brāhmaṇo  vā
ātappamanvāya     padhānamanvāya     anuyogamanvāya     appamādamanvāya
sammāmanasikāramanvāya      tathārūpaṃ     cetosamādhiṃ     phusati     yathā
samāhite     citte     (2-    parisuddhe    pariyodāte    anaṅgaṇe
@Footnote: 1 paññāpenti. 2 Sī. parisuddhetyādīni natthi.
Vigatūpakkilese)   anekavihitaṃ   pubbenivāsaṃ   anussarati  .  seyyathīdaṃ .
Ekampi   jātiṃ   dvepi   jātiyo  tissopi  jātiyo  catassopi  jātiyo
pañcapi  jātiyo  dasapi  jātiyo  vīsampi  1-  jātiyo  tiṃsampi 2- jātiyo
cattāḷīsampi  3-  jātiyo  paññāsampi  jātiyo  jātisatampi  jātisahassampi
jātisatasahassampi    anekānipi    jātisatāni   anekānipi   jātisahassāni
anekānipi   jātisatasahassāni   .   amutrāsiṃ   evaṃnāmo   evaṃgotto
evaṃvaṇṇo     evamāhāro    evaṃsukhadukkhapaṭisaṃvedī    evamāyupariyanto
so  tato  cuto  amutra  udapādiṃ  4-  tatrāpāsiṃ evaṃnāmo evaṃgotto
evaṃvaṇṇo     evamāhāro    evaṃsukhadukkhapaṭisaṃvedī    evamāyupariyanto
so   tato   cuto  idhūpapannoti  .  iti  sākāraṃ  sauddesaṃ  anekavihitaṃ
pubbenivāsaṃ anussarati.
     {27.3}  So  evamāha  sassato attā ca loko ca vañjho kūṭaṭṭho
esikaṭṭhāyī  ṭhito  5-  te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti
atthitveva  sassatisamaṃ. Taṃ kissa hetu. Ahaṃ hi ātappamanvāya padhānamanvāya
anuyogamanvāya     appamādamanvāya     sammāmanasikāramanvāya    tathārūpaṃ
cetosamādhiṃ   phusāmi   yathā   samāhite  citte  anekavihitaṃ  pubbenivāsaṃ
anussarāmi   .   seyyathīdaṃ  .  ekampi  jātiṃ  dvepi  jātiyo  tissopi
jātiyo    catassopi    jātiyo    pañcapi    jātiyo   dasapi   jātiyo
@Footnote: 1 vīsatimpi. 2 Yu. tīsampi. 3 cattārīsampi. 4 uppādiṃ.
@5 ekaṭṭhāyiṭṭhito.
Vīsampi   jātiyo   tiṃsampi   jātiyo   cattāḷīsampi   jātiyo  paññāsampi
jātiyo    jātisatampi    jātisahassampi    jātisatasahassampi    anekānipi
jātisatāni   anekānipi   jātisahassāni   anekānipi  jātisatasahassāni .
Amutrāsiṃ     evaṃnāmo     evaṃgotto    evaṃvaṇṇo    evamāhāro
evaṃsukhadukkhapaṭisaṃvedī    evamāyupariyanto    so   tato   cuto   amutra
udapādiṃ   tatrāpāsiṃ   evaṃnāmo  evaṃgotto  evaṃvaṇṇo  evamāhāro
evaṃsukhadukkhapaṭisaṃvedī  evamāyupariyanto  so  tato  cuto  idhūpapannoti .
Iti    sākāraṃ   sauddesaṃ   anekavihitaṃ   pubbenivāsaṃ   anussarāmi  .
Imināmahaṃ   etaṃ  jānāmi  yathā  sassato  attā  ca  loko  ca  vañjho
kūṭaṭṭho   esikaṭṭhāyī   ṭhito   te   ca   sattā   sandhāvanti  saṃsaranti
cavanti   upapajjanti   atthitveva   sassatisamanti   .  idaṃ  bhikkhave  paṭhamaṃ
ṭhānaṃ   yaṃ   āgamma   yaṃ   ārabbha  eke  samaṇabrāhmaṇā  sassatavādā
sassataṃ attānañca lokañca paññapenti.
     [28]   Dutiye   ca  bhonto  samaṇabrāhmaṇā  kimāgamma  kimārabbha
sassatavādā    sassataṃ    attānañca    lokañca   paññapenti   .   idha
bhikkhave    ekacco   samaṇo   vā   brāhmaṇo   vā   ātappamanvāya
padhānamanvāya    anuyogamanvāya   appamādamanvāya   sammāmanasikāramanvāya
tathārūpaṃ    cetosamādhiṃ   phusati   yathā   samāhite   citte   anekavihitaṃ
pubbenivāsaṃ   anussarati   .  seyyathīdaṃ  .  ekampi  saṃvaṭṭavivaṭṭaṃ  dvepi
saṃvaṭṭavivaṭṭāni    tīṇipi    saṃvaṭṭavivaṭṭāni    cattāripi    saṃvaṭṭavivaṭṭāni
Pañcapi   saṃvaṭṭavivaṭṭāni   dasapi  saṃvaṭṭavivaṭṭāni  .  amutrāsiṃ  evaṃnāmo
evaṃgotto  evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto
so  tato cuto amutra udapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo
evamāhāro   evaṃsukhadukkhapaṭisaṃvedī   evamāyupariyanto  so  tato  cuto
idhūpapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
     {28.1}  So  evamāha  sassato attā ca loko ca vañjho kūṭaṭṭho
esikaṭṭhāyī  ṭhito  te  ca  sattā  sandhāvanti  saṃsaranti cavanti upapajjanti
atthitveva  sassatisamaṃ. Taṃ kissa hetu. Ahañhi ātappamanvāya padhānamanvāya
anuyogamanvāya     appamādamanvāya     sammāmanasikāramanvāya    tathārūpaṃ
cetosamādhiṃ   phusāmi   yathā   samāhite  citte  anekavihitaṃ  pubbenivāsaṃ
anussarāmi  .  seyyathīdaṃ  .  ekampi  saṃvaṭṭavivaṭṭaṃ  dvepi saṃvaṭṭavivaṭṭāni
tīṇipi   saṃvaṭṭavivaṭṭāni   cattāripi  saṃvaṭṭavivaṭṭāni  pañcapi  saṃvaṭṭavivaṭṭāni
dasapi   saṃvaṭṭavivaṭṭāni   amutrāsiṃ   evaṃnāmo   evaṃgotto  evaṃvaṇṇo
evamāhāro  evaṃsukhadukkhapaṭisaṃvedī  evamāyupariyanto so tato cuto amutra
udapādiṃ   tatrāpāsiṃ   evaṃnāmo  evaṃgotto  evaṃvaṇṇo  evamāhāro
evaṃsukhadukkhapaṭisaṃvedī  evamāyupariyanto  so tato cuto idhūpapannoti .  iti
sākāraṃ  sauddesaṃ  anekavihitaṃ  pubbenivāsaṃ  anussarāmi. Imināmahaṃ  etaṃ
jānāmi yathā sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyī ṭhito te
Ca    sattā    sandhāvanti   saṃsaranti   cavanti   upapajjanti   atthitveva
sassatisamanti   .   idaṃ   bhikkhave  dutiyaṃ  ṭhānaṃ  yaṃ  āgamma  yaṃ  ārabbha
eke    samaṇabrāhmaṇā    sassatavādā   sassataṃ   attānañca   lokañca
paññapenti.
     [29]   Tatiye   ca  bhonto  samaṇabrāhmaṇā  kimāgamma  kimārabbha
sassatavādā   sassataṃ   attānañca  lokañca  paññapenti  .  idha  bhikkhave
ekacco   samaṇo   vā   brāhmaṇo  vā  ātappamanvāya  padhānamanvāya
anuyogamanvāya          appamādamanvāya         sammāmanasikāramanvāya
tathārūpaṃ    cetosamādhiṃ   phusati   yathā   samāhite   citte   anekavihitaṃ
pubbenivāsaṃ   anussarati   .  seyyathīdaṃ  .  dasapi  saṃvaṭṭavivaṭṭāni  vīsampi
saṃvaṭṭavivaṭṭāni   tiṃsampi   saṃvaṭṭavivaṭṭāni  cattāḷīsampi  saṃvaṭṭavivaṭṭāni .
Amutrāsiṃ     evaṃnāmo     evaṃgotto    evaṃvaṇṇo    evamāhāro
evaṃsukhadukkhapaṭisaṃvedī    evamāyupariyanto    so   tato   cuto   amutra
udapādiṃ   tatrāpāsiṃ   evaṃnāmo  evaṃgotto  evaṃvaṇṇo  evamāhāro
evaṃsukhadukkhapaṭisaṃvedī  evamāyupariyanto  so  tato  cuto  idhūpapannoti .
Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
     {29.1}  So  evamāha  sassato attā ca loko ca vañjho kūṭaṭṭho
esikaṭṭhāyī  ṭhito  te  ca  sattā  sandhāvanti  saṃsaranti cavanti upapajjanti
atthitveva   sassatisamaṃ   .   taṃ  kissa  hetu  .  ahañhi  ātappamanvāya
padhānamanvāya    anuyogamanvāya   appamādamanvāya   sammāmanasikāramanvāya
Tathārūpaṃ   cetosamādhiṃ   phusāmi   yathā   samāhite   citte   anekavihitaṃ
pubbenivāsaṃ    anussarāmi   .   seyyathīdaṃ   .   dasapi   saṃvaṭṭavivaṭṭāni
vīsampi     saṃvaṭṭavivaṭṭāni     tiṃsampi     saṃvaṭṭavivaṭṭāni    cattāḷīsampi
saṃvaṭṭavivaṭṭāni    .   amutrāsiṃ   evaṃnāmo   evaṃgotto   evaṃvaṇṇo
evamāhāro   evaṃsukhadukkhapaṭisaṃvedī   evamāyupariyanto  so  tato  cuto
amutra  udapādiṃ  tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī  evamāyupariyanto  so  tato  cuto  idhūpapannoti .
Iti    sākāraṃ   sauddesaṃ   anekavihitaṃ   pubbenivāsaṃ   anussarāmi  .
Imināmahaṃ   etaṃ   jānāmi   yathā   sassato   attā   ca   loko  ca
vañjho   kūṭaṭṭho   esikaṭṭhāyī   ṭhito   te   ca   sattā   sandhāvanti
saṃsaranti    cavanti    upapajjanti    atthitveva   sassatisamanti   .   idaṃ
bhikkhave   tatiyaṃ   ṭhānaṃ  yaṃ  āgamma  yaṃ  ārabbha  eke  samaṇabrāhmaṇā
sassatavādā sassataṃ attānañca lokañca paññapenti.



             The Pali Tipitaka in Roman Character Volume 9 page 16-21. http://84000.org/tipitaka/pali/roman_item_s.php?book=9&item=27&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=9&item=27&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=9&item=27&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=9&item=27&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=9&i=27              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=1              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :