ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [29]   Tatiye   ca  bhonto  samaṇabrāhmaṇā  kimāgamma  kimārabbha
sassatavādā   sassataṃ   attānañca  lokañca  paññapenti  .  idha  bhikkhave
ekacco   samaṇo   vā   brāhmaṇo  vā  ātappamanvāya  padhānamanvāya
anuyogamanvāya          appamādamanvāya         sammāmanasikāramanvāya
tathārūpaṃ    cetosamādhiṃ   phusati   yathā   samāhite   citte   anekavihitaṃ
pubbenivāsaṃ   anussarati   .  seyyathīdaṃ  .  dasapi  saṃvaṭṭavivaṭṭāni  vīsampi
saṃvaṭṭavivaṭṭāni   tiṃsampi   saṃvaṭṭavivaṭṭāni  cattāḷīsampi  saṃvaṭṭavivaṭṭāni .
Amutrāsiṃ     evaṃnāmo     evaṃgotto    evaṃvaṇṇo    evamāhāro
evaṃsukhadukkhapaṭisaṃvedī    evamāyupariyanto    so   tato   cuto   amutra
udapādiṃ   tatrāpāsiṃ   evaṃnāmo  evaṃgotto  evaṃvaṇṇo  evamāhāro
evaṃsukhadukkhapaṭisaṃvedī  evamāyupariyanto  so  tato  cuto  idhūpapannoti .
Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
     {29.1}  So  evamāha  sassato attā ca loko ca vañjho kūṭaṭṭho
esikaṭṭhāyī  ṭhito  te  ca  sattā  sandhāvanti  saṃsaranti cavanti upapajjanti
atthitveva   sassatisamaṃ   .   taṃ  kissa  hetu  .  ahañhi  ātappamanvāya
padhānamanvāya    anuyogamanvāya   appamādamanvāya   sammāmanasikāramanvāya
Tathārūpaṃ   cetosamādhiṃ   phusāmi   yathā   samāhite   citte   anekavihitaṃ
pubbenivāsaṃ    anussarāmi   .   seyyathīdaṃ   .   dasapi   saṃvaṭṭavivaṭṭāni
vīsampi     saṃvaṭṭavivaṭṭāni     tiṃsampi     saṃvaṭṭavivaṭṭāni    cattāḷīsampi
saṃvaṭṭavivaṭṭāni    .   amutrāsiṃ   evaṃnāmo   evaṃgotto   evaṃvaṇṇo
evamāhāro   evaṃsukhadukkhapaṭisaṃvedī   evamāyupariyanto  so  tato  cuto
amutra  udapādiṃ  tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī  evamāyupariyanto  so  tato  cuto  idhūpapannoti .
Iti    sākāraṃ   sauddesaṃ   anekavihitaṃ   pubbenivāsaṃ   anussarāmi  .
Imināmahaṃ   etaṃ   jānāmi   yathā   sassato   attā   ca   loko  ca
vañjho   kūṭaṭṭho   esikaṭṭhāyī   ṭhito   te   ca   sattā   sandhāvanti
saṃsaranti    cavanti    upapajjanti    atthitveva   sassatisamanti   .   idaṃ
bhikkhave   tatiyaṃ   ṭhānaṃ  yaṃ  āgamma  yaṃ  ārabbha  eke  samaṇabrāhmaṇā
sassatavādā sassataṃ attānañca lokañca paññapenti.
     [30]   Catutthe  ca  bhonto  samaṇabrāhmaṇā  kimāgamma  kimārabbha
sassatavādā    sassataṃ    attānañca    lokañca   paññapenti   .   idha
bhikkhave  ekacco  samaṇo  vā  brāhmaṇo  vā  takkī  hoti  vimaṃsī  1-
so   takkapariyāhataṃ   vimaṃsānucaritaṃ   sayaṃ   pāṭibhāṇaṃ   evamāha  sassato
attā   ca   loko   ca   vañjho   kūṭaṭṭho   esikaṭṭhāyī   ṭhito  te
ca    sattā    sandhāvanti   saṃsaranti   cavanti   upapajjanti   atthitveva
@Footnote: 1 Sī. vīmaṃsī.
Sassatisamanti   .   idaṃ  bhikkhave  catutthaṃ  ṭhānaṃ  yaṃ  āgamma  yaṃ  ārabbha
eke    samaṇabrāhmaṇā    sassatavādā   sassataṃ   attānañca   lokañca
paññapenti   .   imehi  kho  te  bhikkhave  samaṇabrāhmaṇā  sassatavādā
sassataṃ   attānañca   lokañca   paññapenti   catūhi   vatthūhi  .  ye  hi
keci    bhikkhave    samaṇabrāhmaṇā    sassatavādā   sassataṃ   attānañca
lokañca   paññapenti   sabbe   te   imeheva   catūhi  vatthūhi  etesaṃ
vā aññatarena natthi ito bahiddhā.
     {30.1}   Tayidaṃ  bhikkhave  tathāgato  pajānāti  ime  diṭṭhiṭṭhānā
evaṃgahitā   evaṃparāmaṭṭhā   evaṃgatikā   bhavanti  evaṃabhisamparāyāti .
Tañca  tathāgato  pajānāti  tato  ca  uttaritaraṃ pajānāti tañca pajānanaṃ 1-
na  parāmasati  .  aparāmasato  cassa  paccattaññeva nibbuti viditā vedanānaṃ
samudayañca   atthaṅgamañca   assādañca   ādīnavañca   nissaraṇañca   yathābhūtaṃ
viditvā. Anupādā vimutto bhikkhave tathāgato. Ime kho te bhikkhave dhammā
gambhīrā   duddasā   duranubodhā   santā   paṇītā   atakkāvacarā  nipuṇā
paṇḍitavedanīyā   ye   tathāgato   sayaṃ   abhiññā   sacchikatvā  pavedeti
yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
                      Paṭhamabhāṇavāraṃ.
     [31]   Santi   bhikkhave   eke  samaṇabrāhmaṇā  ekaccasassatikā
ekaccaasassatikā    ekaccaṃ    sassataṃ   ekaccaṃ   asassataṃ   attānañca
@Footnote: 1 jānanaṃ.
Lokañca   paññapenti  catūhi  vatthūhi  .  te  ca  bhonto  samaṇabrāhmaṇā
kimāgamma    kimārabbha    ekaccasassatikā    ekaccaasassatikā   ekaccaṃ
sassataṃ    ekaccaṃ   asassataṃ   attānañca   lokañca   paññapenti   catūhi
vatthūhi.
     {31.1} Hoti kho so bhikkhave samayo yaṃ kadāci karahaci dīghassa addhuno
accayena  ayaṃ  loko  saṃvaṭṭati  .  saṃvaṭṭamāne  loke yebhuyyena sattā
ābhassarasaṃvattanikā   honti   .  te  tattha  honti  manomayā  pītibhakkhā
sayampabhā   antalikkhacarā   subhaṭṭhāyino   ciraṃ   dīghamaddhānaṃ   tiṭṭhanti .
Hoti  kho  so  bhikkhave  samayo  yaṃ kadāci karahaci dīghassa addhuno accayena
ayaṃ loko vivaṭṭati.
     {31.2}  Vivaṭṭamāne  loke  suññaṃ  brahmavimānaṃ  pātubhavati. Atha
aññataro   satto   āyukkhayā   vā   puññakkhayā   vā  ābhassarakāyā
cavitvā   suññaṃ  brahmavimānaṃ  upapajjati  .  sopi  tattha  hoti  manomayo
pītibhakkho    sayampabho    antalikkhacaro    subhaṭṭhāyī    ciraṃ   dīghamaddhānaṃ
tiṭṭhati.
     {31.3}  Tattha  tassa ekassa dīgharattaṃ nivusitattā anabhirati paritassanā
uppajjati   aho   vata   aññepi   sattā   itthattaṃ  āgaccheyyunti .
Athaññepi   sattā   āyukkhayā   vā   puññakkhayā   vā  ābhassarakāyā
cavitvā    brahmavimānaṃ    upapajjanti    tassa   sattassa   sahabyataṃ  .
Tepi   tattha   honti   manomayā   pītibhakkhā   sayampabhā   antalikkhacarā
subhaṭṭhāyino   ciraṃ   dīghamaddhānaṃ   tiṭṭhanti   .  tatra  bhikkhave  yo  so
satto    paṭhamaṃ    upapanno   tassa   evaṃ   hoti   ahamasmi   brahmā
Mahābrahmā    abhibhū    anabhibhūto    aññadatthudaso    vasavatti   issaro
kattā  nimmitā  1-  seṭṭho  sajjitā  2-  vasī  pitā  bhūtabhabyānaṃ mayā
ime  sattā  nimmitā  .  taṃ  kissa  hetu  .  mamaṃ  hi pubbe etadahosi
aho   vata   aññepi  sattā  itthattaṃ  āgaccheyyunti  .  iti  mamaṃ  ca
manopaṇidhi ime ca sattā itthattaṃ āgatāti.
     {31.4} Yepi te sattā pacchā upapannā tesampi evaṃ hoti ayaṃ kho
bhavaṃ   brahmā   mahābrahmā   abhibhū   anabhibhūto   aññadatthudaso  vasavatti
issaro   kattā   nimmitā   seṭṭho   sajjitā   vasī  pitā  bhūtabhabyānaṃ
iminā  mayaṃ  bhotā  brahmunā  nimmitā  .  taṃ  kissa  hetu. Imañhi mayaṃ
addasāma   idha   paṭhamaṃ   upapannaṃ   mayaṃ  panamhā  pacchā  upapannāti .
Tatra  bhikkhave  yo  so  satto  paṭhamaṃ  upapanno so dīghāyukataro ca hoti
vaṇṇavantataro  ca  mahesakkhataro  ca . Ye pana te sattā pacchā upapannā
te appāyukatarā ca honti dubbaṇṇatarā ca appesakkhatarā ca.
     {31.5}  Ṭhānaṃ  kho panetaṃ bhikkhave vijjati yaṃ aññataro satto tamhā
kāyā  cavitvā  itthattaṃ  āgacchati  itthattaṃ  āgato  samāno agārasmā
anagāriyaṃ  pabbajati  agārasmā  anagāriyaṃ  pabbajito samāno ātappamanvāya
padhānamanvāya    anuyogamanvāya   appamādamanvāya   sammāmanasikāramanvāya
tathārūpaṃ   cetosamādhiṃ   phusati   yathā  samāhite  citte  taṃ  pubbenivāsaṃ
@Footnote: 1 Sī. Yu. nimmātā. 2 Sī. Yu. sañjitā.
Anussarati tato parannānussarati.
     {31.6}  So  evamāha  yo kho so bhavaṃ brahmā mahābrahmā abhibhū
anabhibhūto   aññadatthudaso   vasavatti   issaro   kattā  nimmitā  seṭṭho
sajjitā  vasī  pitā  bhūtabhabyānaṃ  yena  mayaṃ  bhotā  brahmunā nimmitā so
nicco  dhuvo  sassato  avipariṇāmadhammo  sassatisamaṃ tatheva ṭhassati. Ye pana
mayaṃ  ahumhā  tena  bhotā  brahmunā  nimmitā  te  mayaṃ aniccā addhuvā
appāyukā   cavanadhammā   itthattaṃ   āgatāti   .   idaṃ  bhikkhave  paṭhamaṃ
ṭhānaṃ   yaṃ  āgamma  yaṃ  ārabbha  eke  samaṇabrāhmaṇā  ekaccasassatikā
ekaccaasassatikā    ekaccaṃ    sassataṃ   ekaccaṃ   asassataṃ   attānañca
lokañca paññapenti.



             The Pali Tipitaka in Roman Character Volume 9 page 20-25. http://84000.org/tipitaka/pali/roman_item_s.php?book=9&item=29&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=9&item=29&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=9&item=29&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=9&item=29&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=9&i=29              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=1              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :