ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [44]   Dutiye   ca   bhonto  samaṇabrāhmaṇā  kimāgamma  kimārabbha
adhiccasamuppannikā   adhiccasamuppannaṃ   attānañca   lokañca  paññapenti .
Idha  bhikkhave  ekacco  samaṇo  vā brāhmaṇo vā takkī hoti vimaṃsī. So
takkapariyāhataṃ    vimaṃsānucaritaṃ   sayaṃpāṭibhāṇaṃ   evamāha   adhiccasamuppanno
attā  ca  loko  cāti . Idaṃ bhikkhave dutiye ṭhānaṃ yaṃ āgamma yaṃ ārabbha
eke   samaṇabrāhmaṇā   adhiccasamuppannikā   adhiccasamuppannaṃ   attānañca
lokañca paññapenti.
     {44.1}   Imehi  kho  bhikkhave  samaṇabrāhmaṇā  adhiccasamuppannikā
adhiccasamuppannaṃ   attānañca   lokañca   paññapenti   dvīhi   vatthūhi  .
Ye   hi  keci  bhikkhave  samaṇā  vā  brāhmaṇā  vā  adhiccasamuppannikā
adhiccasamuppannaṃ    attānañca    lokañca    paññapenti    sabbe    te
imeheva    dvīhi   vatthūhi   etesaṃ   vā   aññatarena   natthi   ito
bahiddhā    .pe.    yehi    tathāgatassa    yathābhuccaṃ    vaṇṇaṃ   sammā
vadamānā   vadeyyuṃ   .   imehi   kho   te   bhikkhave  samaṇabrāhmaṇā
pubbantakappikā    pubbantānudiṭṭhino    pubbantaṃ   ārabbha   anekavihitāni
adhimuttipadāni   abhivadanti  aṭṭhārasahi  vatthūhi  .  ye  hi  keci  bhikkhave
samaṇā    vā    brāhmaṇā    vā   pubbantakappikā   pubbantānudiṭṭhino
pubbantaṃ    ārabbha    anekavihitāni   adhimuttipadāni   abhivadanti   sabbe
te   imeheva   aṭṭhārasahi   vatthūhi   etesaṃ   vā  aññatarena  natthi
Ito bahiddhā.
     {44.2}   Tayidaṃ  bhikkhave  tathāgato  pajānāti  ime  diṭṭhiṭṭhānā
evaṃgahitā   evaṃparāmaṭṭhā   evaṃgatikā   bhavanti  evaṃabhisamparāyāti .
Tañca   tathāgato   pajānāti   tato   ca   uttaritaraṃ   pajānāti   tañca
pajānanaṃ    na    parāmasati    .    aparāmasato   cassa   paccattaññeva
nibbuti    viditā    vedanānaṃ    samudayañca    atthaṅgamañca    assādañca
ādīnavañca    nissaraṇañca   yathābhūtaṃ   viditvā   .   anupādā   vimutto
bhikkhave  tathāgato  .  ime  kho  te  bhikkhave  dhammā  gambhīrā duddasā
duranubodhā    santā    paṇītā   atakkāvacarā   nipuṇā   paṇḍitavedanīyā
ye   tathāgato   sayaṃ   abhiññā  sacchikatvā  pavedeti  yehi  tathāgatassa
yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.



             The Pali Tipitaka in Roman Character Volume 9 page 39-40. http://84000.org/tipitaka/pali/roman_item_s.php?book=9&item=44&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=9&item=44&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=9&item=44&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=9&item=44&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=9&i=44              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=1              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :