ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

page219.

Buddhānaṃ brahmacariyassa na ciraṭṭhitikāraṇaṃ sutvā itaresaṃ tiṇṇaṃ brahmacariyassa ciraṭṭhitikāraṇaṃ sotukāmo puna bhagavantaṃ ko pana bhante hetūtiādinā nayena pucchi. Bhagavāpissa byākāsi. Taṃ sabbaṃ vuttapaṭipakkhavasena veditabbaṃ. Ciraṭṭhitikabhāvepi cettha tesaṃ buddhānaṃ āyuparimāṇatopi purisayugatopi ubhayathā ciraṭṭhitikatā veditabbā. Kakusandhassa hi bhagavato cattāḷīsavassasahassāni āyu konāgamanassa bhagavato tiṃsavassasahassāni kassapassa bhagavato vīsativassasahassāni sammukhasāvakānampi tesaṃ tattakameva. Bahūni ca nesaṃ sāvakayugāni paramparāya brahmacariyaṃ pavattesuṃ. Evaṃ tesaṃ āyuparimāṇatopi sāvakayugatopi ubhayathā brahmacariyaṃ ciraṭṭhitikaṃ ahosi. Amhākaṃ pana bhagavato kassapassa bhagavato upaḍḍhāyuppamāṇe dasavassasahassāyukakāle uppajjitabbaṃ siyā taṃ asambhuṇantena pañcavassasahassāyukakāle ekavassasahassāyukakāle pañcavassasatāyukakālepi vā uppajjitabbaṃ siyā yasmā panassa buddhattakārake dhamme esantassa pariyesantassa ñāṇaṃ paripācentassa gabbhaṃ gaṇhāpentassa vassasatāyukakāle ñāṇaṃ paripākamagamāsi tasmā atiparittāyukakāle uppanno tenassa sāvakaparamparāvasena ciraṭṭhitikampi brahmacariyaṃ āyuparimāṇavasena vassagaṇanāya aciraṭṭhitikamevāti vattaṃ vaṭṭati. {21} Athakho āyasmā sārīputtoti ko anusandhi. Evaṃ tiṇṇaṃ buddhānaṃ brahmacariyassa ciraṭṭhitikāraṇaṃ sutvā sikkhāpadappaññattiyeva

--------------------------------------------------------------------------------------------- page220.

Ciraṭṭhitikabhāvahetūti niṭṭhaṃ gantvā bhagavatopi brahmacariyassa ciraṭṭhitikabhāvaṃ icchanto āyasmā sārīputto bhagavantaṃ sikkhāpadappaññattiṃ yāci. Tassā yācanavidhidassanatthametaṃ vuttaṃ athakho āyasmā sārīputto uṭṭhāyāsanā .pe. Ciraṭṭhitikanti. Tattha addhaniyanti addhānakkhamaṃ. Dīghakālikanti vuttaṃ hoti. Sesaṃ uttānatthameva. Athassa bhagavā na tāvāyaṃ sikkhāpadappaññattikāloti pakāsento āgamehi tvaṃ sārīputtātiādimāha. Tattha āgamehi tvanti tiṭṭha tāva tvaṃ. Adhivāsehi tāva tvanti vuttaṃ hoti. Ādaravasena cetaṃ dvikkhattuṃ vuttaṃ. Etena bhagavā sikkhāpadappaññattiyā sāvakānaṃ visayabhāvaṃ paṭikkhipitvā buddhavisayo sikkhāpadappaññattīti āvikaronto tathāgatovātiādimāha. Ettha ca tatthāti sikkhāpadappaññattiyācanāpekkhaṃ bhummavacanaṃ. Tatrāyaṃ yojanā yaṃ vuttaṃ tayā sikkhāpadaṃ paññāpeyyāti tattha tassā sikkhāpadappaññattiyā tathāgatoyeva kālaṃ jānissatīti. Evaṃ vatvā akālaṃ tāva dassetuṃ na tāva sārīputtātiādimāha. Tattha āsavā tiṭṭhanti etesūti āsavehi ṭhātabbā na vokkamitabbāti vā āsavaṭṭhāniyā. Yesu diṭṭhadhammikasamparāyikā dukkhāsavā ca kilesāsavā ca parūpavādavippaṭisāravadhabandhanādayo ceva apāyadukkhavisesabhūtā ca āsavā tiṭṭhantiyeva yasmā nesaṃ te kāraṇaṃ hontīti attho. Te āsavaṭṭhāniyā vītikkamadhammā yāva na saṅghe pātubhavanti na tāva satthā sāvakānaṃ sikkhāpadaṃ paññāpetīti ayamettha yojanā.

--------------------------------------------------------------------------------------------- page221.

Yadi hi paññāpeyya parūpavādā parūpārambhā garahadosā na parimucceyya. Kathaṃ. Paññāpentena hi yo pana bhikkhu methunaṃ dhammaṃ paṭiseveyyātiādi sabbaṃ paññāpetabbaṃ bhaveyya. Adisvā ca vītikkamadosaṃ imaṃ paññattiṃ ñatvā pare evaṃ upavādañca upārambhañca garahañca pavatteyyuṃ kathaṃ hi nāma samaṇo gotamo bhikkhusaṅgho me anvāyiko vacanakaroti ettāvatā sikkhāpadehi paliveṭhessati pārājikaṃ paññāpessati nanu ime kulaputtā mahantañca bhogakkhandhaṃ mahantañca ñātiparivaṭṭaṃ hatthagatāni ca rajjānipi pahāya pabbajitā ghāsacchādanaparamatāya santuṭṭhā sikkhāya tibbagāravā kāye ca jīvite ca nirapekkhā viharanti tesu nāma ko lokāmisabhūtaṃ methunaṃ vā paṭisevissati parabhaṇḍaṃ vā harissati parassa vā iṭṭhaṃ kantaṃ atimadhuraṃ jīvitaṃ upacchindissati abhūtaguṇakathāya vā jīvitaṃ kappessati nanu pārājike appaññattepi pabbajjāsaṅkhepenevetaṃ pākaṭaṃ katanti. Tathāgatassapi thāmañca balañca sattā na jāneyyuṃ paññattampi sikkhāpadaṃ kuppeyya na yathāṭhāne tiṭṭheyya. Seyyathāpi nāma akusalo vejjo kañci anuppannagaṇḍaṃ purisaṃ pakkositvā ehambho purisa imasmiṃ te sarīrappadese mahāgaṇḍo uppajjitvā anayabyasanaṃ pāpessati paṭikacceva naṃ tikicchāpehīti vatvā sādhācariya tvaṃyeva naṃ tikicchassūti vutto tassa arogaṃ sarīrappadesaṃ phāletvā lohitaṃ nīharitvā ālepanabandhanadhovanādīhi taṃ padesaṃ sañchaviṃ katvā taṃ

--------------------------------------------------------------------------------------------- page222.

Purisaṃ vadeyya mahārogo te mayā tikicchito dehi me deyyadhammanti. So taṃ kimayaṃ bālavejjo vadati kataro kira me iminā rogo tikicchito nanu me ayaṃ dukkhañca janesi lohitakkhayañca maṃ pāpesīti evaṃ upavadeyya ceva upārambheyya ca garaheyya ca na cāssa guṇaṃ jāneyya evameva yadi anuppanne vītikkamadose satthā sāvakānaṃ sikkhāpadaṃ paññāpeyya parūpavādādīhi ca na parimucceyya na cāssa thāmaṃ vā balaṃ vā sattā jāneyyuṃ paññattampi sikkhāpadaṃ kuppeyya na yathāṭhāne tiṭṭheyya. Tasmā vuttaṃ na tāva sārīputta satthā sāvakānaṃ .pe. Pātubhavantīti. Evaṃ akālaṃ dassetvā puna kālaṃ dassetuṃ yato ca kho sārīputtātiādimāha. Tattha yatoti yadā. Yasmiṃ kāleti vuttaṃ hoti. Sesaṃ vuttānusāreneva veditabbaṃ. Ayaṃ vā ettha saṅkhepattho. Yasmiṃ nāma kāle āsavaṭṭhāniyā dhammāti saṅkhaṃ gatā vītikkamadosā saṅghe pātubhavanti tadā satthā sāvakānaṃ sikkhāpadaṃ paññāpeti uddisati pāṭimokkhaṃ kasmā tesaṃyeva āsavaṭṭhāniyā dhammāti saṅkhaṃ gatānaṃ vītikkamadosānaṃ paṭighātāya. Evaṃ paññāpento yathā nāma kusalo vejjo uppannaṃ gaṇḍaṃ phālanālepanabandhanadhovanādīhi tikicchanto ropetvā sañchaviṃ katvā na tveva upavādādiraho hoti sake ca ācariyake viditānubhāvo hutvā sakkāraṃ pāpuṇāti evaṃ na ca upavādādiraho hoti sake ca sabbaññuvisaye viditānubhāvo hutvā sakkāraṃ pāpuṇāti

--------------------------------------------------------------------------------------------- page223.

Tañcassa sikkhāpadaṃ akuppaṃ hoti yathāṭhāne tiṭṭhatīti. Evaṃ āsavaṭṭhāniyānaṃ dhammānaṃ anuppattiṃ sikkhāpadappaññattiyā akālaṃ uppattiñca kālanti vatvā idāni tesaṃ dhammānaṃ anuppattikālañca dassetuṃ na tāva sārīputta idhekaccetiādimāha. Tattha uttānatthāni padāni pālivaseneva veditabbāni. Ayaṃ pana anuttānapadavaṇṇanā. Rattiyo jānantīti rattaññū. Attano pabbajitadivasato paṭṭhāya pahutā rattiyo jānanti cirapabbajitāti vuttaṃ hoti. Rattaññūbhi mahattaṃ rattaññumahattaṃ. Cirapabbajitehi mahantabhāvanti attho. Tatra rattaññumahattaṃ patte saṅghe upasenaṃ vaṅgantaputtaṃ ārabbha sikkhāpadaṃ paññattanti veditabbaṃ. So hāyasmā ūnadasavasse bhikkhū upasampādente disvā ekavasso saddhivihāriyaṃ upasampādesi. Athakho bhagavā sikkhāpadaṃ paññāpesi na bhikkhave ūnadasavassena upasampādetabbo yo upasampādeyya āpatti dukkaṭassāti 1-. Evaṃ paññatte sikkhāpade puna bhikkhū dasavassamhā dasavassamhāti bālā abyattā upasampādenti. Atha bhagavā aparampi sikkhāpadaṃ paññāpesi na bhikkhave bālena abyattena dasavassena upasampādetabbo yo upasampādeyya āpatti dukkaṭassa anujānāmi bhikkhave byattena bhikkhunā paṭibalena dasavassena vā atirekadasavassena vā upasampādetunti 2-. Rattaññumahattaṃ pattakāle dve sikkhāpadāni paññattāni. Vepullamahattanti @Footnote: 1. vi. mahāvagga. 4/109. 2. vi. mahāvagga. 4/110.

--------------------------------------------------------------------------------------------- page224.

Vipulabhāvena mahattaṃ. Saṅgho hi yāva na theranavamajjhimānaṃ vasena vepullamahattaṃ patto hoti tāva senāsanāni pahonti sāsane ekacce āsavaṭṭhāniyā dhammā na uppajjanti vepullamahattaṃ patte pana te uppajjanti. Atha satthā sikkhāpadaṃ paññāpeti. Tattha vepullamahattaṃ patte saṅghe paññattasikkhāpadāni yo pana bhikkhu anupasampannena uttaridvirattatirattaṃ sahaseyyaṃ kappeyya pācittiyaṃ yā pana bhikkhunī anuvassaṃ vuṭṭhāpeyya pācittiyaṃ yā pana bhikkhunī ekaṃ vassaṃ dve vuṭṭhāpeyya pācittiyanti iminā nayena veditabbāni. Lābhaggamahattanti lābhassa aggamahattaṃ. Yo lābhassa aggo uttamo mahantabhāvo taṃ patto hotīti attho. Lābhena vā aggamahattampi lābhena seṭṭhattañca mahantattañca pattoti attho. Saṅgho hi yāva na lābhaggamahattaṃ patto hoti tāva na lābhaṃ paṭicca āsavaṭṭhāniyā dhammā uppajjanti patte pana uppajjanti. Atha satthā sikkhāpadaṃ paññāpeti yo pana bhikkhu acelakassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā dadeyya pācittiyanti. Idaṃ hi lābhaggamahattaṃ patte saṅghe sikkhāpadaṃ paññattaṃ. Bāhusaccamahattanti bāhusaccassa mahantabhāvaṃ. Saṅgho hi yāva na bāhusaccamahattaṃ patto hoti tāva na āsavaṭṭhāniyā dhammā uppajjanti. Bāhusaccamahattaṃ patte pana yasmā ekampi nikāyaṃ dvepi .pe. Pañcapi nikāye uggahetvā ayoniso ummujjamānā puggalā rasena rasaṃ saṃsandetvā

--------------------------------------------------------------------------------------------- page225.

Uddhammaṃ ubbinayaṃ satthusāsanaṃ dīpenti. Atha satthā yo pana bhikkhu evaṃ vadeyya tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi .pe. Samaṇuddesopi ce evaṃ vadeyyātiādinā nayena sikkhāpadaṃ paññāpetīti. Evaṃ bhagavā āsavaṭṭhāniyānaṃ dhammānaṃ anuppattikālañca uppattikālañca dassetvā tasmiṃ samaye sabbasopi tesaṃ abhāvaṃ dassento nirabbudo hi sārīputtātiādimāha. Tattha nirabbudoti abbudavirahito. Abbudāti vuccanti corā. Niccoroti attho. Coroti ca imasmiṃ atthe dussīlā adhippetā. Te hi assamaṇā hutvā samaṇapaṭiññatāya paresaṃ paccaye corenti tasmā nirabbudo niccoro niddussīloti vuttaṃ hoti. Nirādīnavoti nirupaddavo nirupasaggo. Dussīlādīnavavirahitoyevāti vuttaṃ hoti. Apagatakāḷakoti kāḷakā vuccanti dussīlāyeva. Te hi suvaṇṇavaṇṇāpi samānā kāḷakadhammasamāyogā kāḷakātveva veditabbā. Tesaṃ abhāvā apagatakāḷako. Apahatakāḷakotipi pāṭho. Suddhoti apagatakāḷakattāyeva suddho. Pariyodātoti pabhassaro. Sāre patiṭṭhitoti sāroti vuccanti sīlasamādhipaññāvimuttivimuttiñāṇadassanaguṇā. Tasmiṃ sāre patiṭṭhitattā sāre patiṭṭhito. Evaṃ sāre patiṭṭhitabhāvaṃ vatvā puna so cassa sāre patiṭṭhitabhāvo evaṃ veditabboti dassento imesaṃ hi sārīputtātiādimāha. Tatrāyaṃ saṅkhepavaṇṇanā yānīmāni verañjāyaṃ vassāvāsaṃ upagatāni pañca bhikkhusatāni imesaṃ yo guṇavasena pacchimako sabbaparittaguṇo

--------------------------------------------------------------------------------------------- page226.

Bhikkhu so sotāpannoti. Sotāpannoti sotaṃ āpanno. Sototi ca maggassetaṃ adhivacanaṃ. Sotāpannoti tena samannāgatassa puggalassa. Yathāha. Soto sototi hīdaṃ sārīputta vuccati katamo nukho sārīputta sototi. Ayameva hi bhante ariyo aṭṭhaṅgiko maggo seyyathīdaṃ sammādiṭṭhi .pe. Sammāsamādhīti. Sotāpanno sotāpannoti hīdaṃ sārīputta vuccati katamo nukho sārīputta sotāpannoti. Yo hi bhante iminā ariyena aṭṭhaṅgikena maggena samannāgato ayaṃ vuccati sotāpanno soyamāyasmā evannāmo evaṃgottoti. Idha pana maggena phalassa nāmaṃ dinnaṃ tasmā phalaṭṭho sotāpannoti veditabbo. Avinipātadhammoti vinipātetīti vinipāto. Nāssa vinipāto dhammoti avinipātadhammo. Na attānaṃ apāyesu vinipātanasabhāvoti vuttaṃ hoti. Kasmā. Ye dhammā apāyagamaniyā tesaṃ parikkhayā. Vinipātanaṃ vā vinipāto. Nāssa vinipāto dhammoti avinipātadhammo. Apāyesu vinipātanasabhāvo assa natthīti vuttaṃ hoti. Sammattaniyāmena maggena niyatattā niyato. Sambodhi paraṃ ayanaṃ parā gati assāti sambodhiparāyano. Uparimaggattayaṃ avassaṃ sampāpakoti attho. Kasmā. Paṭiladdhapaṭhamamaggattāti. {22} Evaṃ dhammasenāpatiṃ saññāpetvā verañjāyaṃ taṃ vassāvāsaṃ vītināmetvā vuṭṭhavasso mahāpavāraṇāya pavāretvā athakho bhagavā āyasmantaṃ ānandaṃ āmantesi. Āmantesīti ālapi abhāsi

--------------------------------------------------------------------------------------------- page227.

Sambodhesi. Kinti. Āciṇṇaṃ kho panetantievamādiṃ. Āciṇṇanti caritaṃ vattamanudhammatā. Taṃ kho panetaṃ āciṇṇaṃ duvidhaṃ hoti buddhāciṇṇaṃ sāvakāciṇṇanti. Katamaṃ buddhāciṇṇaṃ. Idantāva ekaṃ yehi nimantitā vassaṃ vasanti na te anapaloketvā anāpucchitvā janapadacārikaṃ pakkamanti. Sāvakā pana apaloketvā vā anapaloketvā vā yathāsukhaṃ pakkamanti. Aparampi buddhāciṇṇaṃ vuṭṭhavassā pavāretvā janasaṅgahatthāya janapadacārikaṃ pakkamantiyeva. Janapadacārikaṃ carantā ca mahāmaṇḍalaṃ majjhimamaṇḍalaṃ antimamaṇḍalanti imesaṃ tiṇṇaṃ maṇḍalānaṃ aññatarasmiṃ maṇḍale caranti. Tattha mahāmaṇḍalaṃ navayojanasatikaṃ. Majjhimamaṇḍalaṃ chayojanasatikaṃ. Antimamaṇḍalaṃ tiyojanasatikaṃ. Yadā mahāmaṇḍale cārikaṃ caritukāmā honti mahāpavāraṇāya pavāretvā pāṭipadadivase mahābhikkhusaṅghaparivārā nikkhamitvā gāmanigamādīsu mahājanaṃ āmisapaṭiggahena anuggahantā dhammadānena cassa vivaṭṭūpanissitaṃ kusalaṃ vaḍḍhentā navahi māsehi janapadacārikaṃ pariyosāpenti. Sace pana antovasse bhikkhūnaṃ samathavipassanā taruṇā honti mahāpavāraṇāya appavāretvā pavāraṇāsaṅgahaṃ datvā kattikapuṇṇamāya pavāretvā migasirassa paṭhamadivase mahābhikkhusaṅghaparivārā nikkhamitvā vuttanayeneva majjhimamaṇḍale aṭṭhahi māsehi cārikaṃ pariyosāpenti. Sace pana nesaṃ vuṭṭhavassānaṃ aparipakkindriyā veneyyasattā honti. Tesaṃ

--------------------------------------------------------------------------------------------- page228.

Indriyaparipākaṃ āgamentā migasiramāsampi tattheva vasitvā pussamāsassa paṭhamadivase mahābhikkhusaṅghaparivārā nikkhamitvā vuttanayeneva antimamaṇḍale sattahi māsehi cārikaṃ pariyosāpenti. Tesu ca maṇḍalesu yattha katthaci carantāpi te te satte kilesehi viyojentā sotāpattiphalādīhi saṃyojentā veneyyavaseneva nānāvaṇṇāni pupphāni ocinantā viya vicaranti. Aparampi buddhānaṃ āciṇṇaṃ devasikaṃ paccūsasamaye santaṃ sukhaṃ nibbānaṃ ārammaṇaṃ katvā phalasamāpattisamāpajjanaṃ phalasamāpattiyā vuṭṭhahitvā mahākaruṇāsamāpattiyā samāpajjanaṃ tato dasasahassacakkavāḷe bodhaneyyasattasamolokanaṃ. Aparampi buddhānaṃ āciṇṇaṃ āgantukehi saddhiṃ paṭhamataraṃ paṭisanthārakaraṇaṃ atthuppattivasena dhammadesanā otiṇṇe dose sikkhāpadappaññāpananti. Idaṃ buddhāciṇṇaṃ. Katamaṃ sāvakāciṇṇaṃ. Buddhassa bhagavato kāle dvikkhattuṃ sannipāto pure vassūpanāyikāya ca kammaṭṭhānagahaṇatthaṃ vuṭṭhavassānañca adhigataguṇārocanatthaṃ uparikammaṭṭhānagahaṇatthañca. Idaṃ sāvakāciṇṇaṃ. Idha pana buddhāciṇṇaṃ dassento āha āciṇṇaṃ kho panetaṃ ānanda tathāgatānanti. Āyāmāti āgacchayāma. Apalokessāmāti cārikañcaraṇatthāya āpucchissāma. Evanti sampaṭicchanatthe nipāto. Bhanteti gāravādhivacanametaṃ. Satthuno paṭivacanadānantipi vaṭṭati. Bhagavato paccassosīti bhagavato vacanaṃ paṭiassosi abhimukho hutvā suṇi sampaṭicchi. Evanti iminā vacanena paṭiggahesīti vuttaṃ hoti.

--------------------------------------------------------------------------------------------- page229.

Athakho bhagavā nivāsetvāti idha pubbaṇhasamayanti vā sāyaṇhasamayanti vā na vuttaṃ. Evaṃ santepi bhagavā katabhattakicco majjhantikaṃ vītināmetvā āyasmantaṃ ānandaṃ pacchāsamaṇaṃ katavā nagaradvārato paṭṭhāya nagaravīthiyo suvaṇṇarasapiñjarāhi buddharaṃsīhi samujjotayamāno yena verañjassa brāhmaṇassa nivesanaṃ tenūpasaṅkami. Gharadvāre ṭhitamattameva cassa bhagavantaṃ disvā parijano ārocesi. Brāhmaṇo satiṃ paṭilabhitvā saṃvegajāto sahasā vuṭṭhāya mahārahaṃ āsanaṃ paññāpetvā bhagavantaṃ paccuggamma ito bhagavā upasaṅkamatūti āha. Bhagavā upasaṅkamitvā paññatte āsane nisīdi. Athakho verañjo brāhmaṇo bhagavantaṃ upanisīditukāmo attanā ṭhitappadesato yena bhagavā tenūpasaṅkami. Ito paraṃ uttānatthameva. Yaṃ pana brāhmaṇo āha apica yo deyyadhammo so na dinnoti tatrāyamadhippāyo mayā nimantitānaṃ vassaṃ vuṭṭhānaṃ tumhākaṃ temāsaṃ divase divase pāto yāgukhajjakaṃ majjhantike khādanīyaṃ bhojanīyaṃ sāyaṇhakāle anekavidhapānavikatigandhapupphādīhi pūjāsakkāroti evamādiko yo deyyadhammo dātabbo assa so na dinnoti. Tañca kho no asantanti ettha pana liṅgavipallāso veditabbo. So ca kho deyyadhammo amhākaṃ no asantoti ayaṃ hettha attho. Athavā yaṃyaṃ mayaṃ tumhākaṃ dadeyyāma tañca kho no asantanti evamettha attho veditabbo. Nopi adātukamyatāti adātukāmatāpi no natthi yathā pahutavittūpakaraṇānaṃ

--------------------------------------------------------------------------------------------- page230.

Maccharīnaṃ. Taṃ kutettha labbhā bahukiccā gharāvāsāti. Ttarāyaṃ yojanā. Yasmā bahukiccā gharāvāsā tasmā ettha santepi deyyadhamme dātukamyatāya ca taṃ kuto labbhā kuto taṃ sakkā laddhuṃ yaṃ mayaṃ tumhākaṃ deyyadhammaṃ dadeyyāmāti gharāvāsaṃ garahanto āha. So kira mārena āvaṭṭitabhāvaṃ na jānāti gharāvāsapalibodhena me satisammoso jātoti maññi. Tasmā evamāha. Apica taṃ kutettha labbhāti imasmiṃ temāsabbhantare yamahaṃ tumhākaṃ dadeyyaṃ taṃ kuto labbhā bahukiccā hi gharāvāsāti evamettha yojanā veditabbā. Atha brāhmaṇo yannūnāhaṃ yaṃ me tīhi māsehi dātabbaṃ siyā taṃ sabbaṃ ekadivaseneva dadeyyanti cintetvā adhivāsetu me bhavaṃ gotamotiādimāha. Tattha svātanāyāti yaṃ me tumhesu sakkāre kate sve bhavissati puññañceva pītipāmujjañca tadatthāya. Atha tathāgato sace ahaṃ nādhivāseyyaṃ ayaṃ temāsaṃ kiñci aladdhā kupito maññe tena me yāciyamāno ekabhattampi na paṭiggaṇhāti natthi imasmiṃ adhivāsanakkhanti asabbaññū ayanti evaṃ brāhmaṇo ca verañjāvāsino ca garahitvā bahuṃ apuññaṃ pasaveyyuṃ taṃ tesaṃ mā ahosīti tesaṃ anukampāya adhivāsesi bhagavā 1- tuṇhībhāvena. Adhivāsetvā ca athakho bhagavā verañjaṃ brāhmaṇaṃ alaṃ gharāvāsapalibodhacintāyāti saññāpetvā taṃ khaṇānurūpāya dhammiyā kathāya diṭṭhadhammikasamparāyikaṃ atthaṃ @Footnote: 1. tathāgatoti padaṃ bhagavāti padassa visesananti yojanā.

--------------------------------------------------------------------------------------------- page231.

Sandassetvā kusale dhamme samādapetvā gaṇhāpetvā tattha ca naṃ samuttejetvā saussāhaṃ katvā tāya saussāhatāya aññehi ca vijjamānaguṇehi sampahaṃsetvā dhammaratanavassaṃ vassitvā uṭṭhāyāsanā pakkāmi. Pakkante ca pana bhagavati verañjo brāhmaṇo puttadāraṃ āmantesi mayaṃ bhaṇe bhagavantaṃ temāsaṃ nimantetvā ekadivasaṃ ekabhattampi nādamhā handa dāni tathā dānaṃ paṭiyādetha yathā temāsikopi deyyadhammo sve ekadivaseneva dātuṃ sakkā hotīti. Tato paṇītadānaṃ paṭiyādāpetvā yaṃ divasaṃ bhagavā nimantito tassā 1- rattiyā accayena āsanaṭṭhānaṃ alaṅkārāpetvā mahārahāni āsanāni paññāpetvā gandhadhūpavāsakusumavicitraṃ mahāpūjaṃ sajjitvā bhagavato kālaṃ ārocāpesi. Tena vuttaṃ athakho verañjo brāhmaṇo tassā rattiyā accayena .pe. Niṭṭhitaṃ bhattanti. {23} Bhagavā bhikkhusaṅghaparivuto tattha agamāsi. Tena vuttaṃ athakho bhagavā .pe. Nisīdi saddhiṃ bhikkhusaṅghanti. Athakho verañjo brāhmaṇo buddhappamukhaṃ bhikkhusaṅghanti buddhappamukhanti buddhapariṇāyakaṃ. Buddhaṃ saṅghattheraṃ katvā nisinnanti vuttaṃ hoti. Paṇītenāti uttamena. Sahatthāti sahatthena. Santappetvāti suṭṭhu tappetvā paripuṇṇaṃ suhitaṃ yāvadatthaṃ katvā. Sampavāretvāti suṭṭhu pavāretvā alaṃ alanti hatthasaññāya ca mukhasaññāya ca vacībhedena ca paṭikkhipāpetvā. Bhuttāvinti bhuttavantaṃ. @Footnote: 1. tassa iti bhaveyya.

--------------------------------------------------------------------------------------------- page232.

Onītapattapāṇinti pattato onītapāṇiṃ apanītahatthanti vuttaṃ hoti. Ticīvarena acchādesīti ticīvaraṃ bhagavato adāsi. Idaṃ pana vohāravacanamattaṃ hoti ticīvarena acchādesīti. Tasmiṃ ca ticīvare ekameko sāṭako sahassaṃ agghati. Iti brāhmaṇo bhagavato tisahassagghanakaṃ ticīvaramadāsi uttamaṃ kāsiyavatthasadisaṃ. Ekamekañca bhikkhuṃ ekamekena dussayugenāti ekamekena dussayugalena. Tatra ekasāṭako pañca satāni agghati. Evaṃ pañcannaṃ bhikkhusatānaṃ pañcasatasahassagghanakāni dussāni adāsi. Brāhmaṇo ettakampi datvā atuṭṭho puna sattaṭṭhasahassagghanake aneke rattakambale ca pattuṇṇapaṭapaṭe 1- ca phāletvā phāletvā āyogaaṃsavaddhakakāyabandhana- parissāvanādīnaṃ atthāya adāsi. Satapākasahassapākānañaca bhesajjatelānaṃ tumbāni pūretvā ekamekassa bhikkhuno abbhañjanatthāya sahassagghanakaṃ telamadāsi. Kiṃ bahunā catuppaccayesu. Na koci parikkhāro samaṇaparibhogo adinno nāma ahosi. Pāliyaṃ pana cīvaramattameva vuttaṃ. Evaṃ mahāyāgaṃ yajitvā saputtadāraṃ vanditvā nisinnaṃ athakho bhagavā verañjaṃ brāhmaṇaṃ temāsaṃ mārāvaṭṭanena dhammassavanāmatarasaparibhogaparihīnaṃ ekadivaseneva dhammāmatavassaṃ vassitvā paripuṇṇasaṅkappaṃ kurumāno dhammiyā kathāya sandassetvā .pe. Uṭṭhāyāsanā pakkāmi. Brāhmaṇopi saputtadāro bhagavantañca bhikkhusaṅghañca vanditvā punapi bhante amhākaṃ anuggahaṃ kareyyāthāti @Footnote: 1. pattuṇṇapaṭṭapaṭe.

--------------------------------------------------------------------------------------------- page233.

Evamādīni vadanto anuvajitvā assūni pavattayamāno nivatti. Athakho bhagavā verañjāyaṃ yathābhirantaṃ viharitvāti yathāajjhāsayaṃ yathārucitaṃ vāsaṃ vasitvā verañjāya nikkhamitvā mahāmaṇḍalacārika- caraṇakāle gantabbaṃ buddhavīthiṃ pahāya dubbhikkhadosena kilantaṃ bhikkhusaṅghaṃ ujunā maggena gahetvā gantukāmo soreyyādīni anupagamma payāgapatiṭṭhānaṃ gantvā tattha gaṅgaṃ nadiṃ uttaritvā yena bārāṇasī tadavasari. Tena avasarīti tadavasari. Tatrāpi yathāajjhāsayaṃ viharitvā vesāliṃ agamāsi. Tena vuttaṃ anupagamma soreyyaṃ .pe. Vesāliyaṃ viharati mahāvane kūṭāgārasālāyanti. Samantapāsādikāya vinayasaṃvaṇṇanāya verañjakaṇḍavaṇṇanā niṭṭhitā. Tatrīdaṃ samantapāsādikāya samantapāsādikattasmiṃ ācariyaparamparato nidānavatthuppabhedadīpanato parasamayavivajjanato sakasamayavisuddhito ceva byañjanaparisodhanato padatthato pāliyojanākkamato sikkhāpadavinicchayato vibhaṅganayabhedadassanato sampassataṃ na dissati kiñci apāsādikaṃ yato ettha viññūnamayaṃ tasmā samantapāsādikātveva saṃvaṇṇanā pavattā vinayassa veneyyadamanakusalena vuttassa lokanāthena lokamanukampamānenāti. ---------------


             The Pali Atthakatha in Roman Book 1 page 219-233. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=1&A=4598&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=1&A=4598&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=1              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]