ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

page171.

Saṃsibbamānā yojanasataṃ gantvā pacchimabhittiṃ vinivijjhitvā parato yojanasataṃ gacchati. Sesadisāsupi eseva nayo. Imesaṃ channaṃ jālānaṃ majjhe nibbatto devadatto, tassa yojanasatappamāṇo attabhāvo, dve pādā yāva gopphakā lohapaṭhaviṃ paviṭṭhā, dve hatthā yāva maṇibandhā lohabhittiyo paviṭṭhā, sīsaṃ yāva bhamukaṭṭhito lohachadane paviṭṭhaṃ, adhobhāgena ekaṃ lohasūlaṃ pavisitvā kāyaṃ vinivijjhantaṃ chadane paviṭṭhā, pācīnabhittito nikkhantasūlaṃ hadayaṃ vinivijjhitvā pacchimabhittiṃ paviṭṭhaṃ, uttarabhittito nikkhantasūlaṃ phāsukā vinivijjhitvā dakkhiṇabhittiṃ paviṭṭhaṃ. Niccale tathāgatamhi aparaddhattā niccalova hutvā paccatīti kammasarikkhatāya ediso jāto. Evaṃ jālānaṃ nirantaratāya avīci nāma. Abbhantare panassa yojanasatike ṭhāne nāḷiyaṃ koṭṭetvā pūritapiṭṭhaṃ viya sattā nirantarā, "imasmiṃ ṭhāne satto atthi, imasmiṃ natthī"ti na vattabbaṃ, gacchantānaṃ ṭhitānaṃ nisinnānaṃ nipannānaṃ anto natthi, gacchantā vā ṭhite vā nisinane vā nipanne vā aññamaññaṃ na bādhanti. Evaṃ sattānaṃ nirantarāya avīci. Kāyadvāre pana cha upekkhāsahagatāni cittāni uppajjanti, ekaṃ dukkhasahagataṃ. Evaṃ santepi yathā jivhagge cha madhubindūni ṭhapetvā ekasmiṃ tambalohabindumhi ṭhapite anudahanabalavatāya tadeva paññāyati, itarāni abbohārikāni honti, evaṃ anudahanabalavatāya dukkhamevettha nirantaraṃ, itarāni abbohārikānīti. Evaṃ dukkhassa nirantaratāya avīci. [269] Mahantoti yojanasatiko. So tattha patatīti eko pādo mahāniraye hoti, eko gūthaniraye nipatati. Sūcimukhāti sūcisadisamukhā, te hatthigīvappamāṇā ekadoṇikanāvappamāṇā vā honti. Kukkulanirayoti yojanasatappamāṇova anto kūṭāgāramattavitaccitaṅgārapuṇṇo ādittachārikanirayo, yattha patitapatitā kudrūsakarāsimhi khittaphālavāsisilādīni 1- viya heṭṭhimatalameva gaṇhanti. @Footnote: 1 ka. khittā sāsaparāsimhi siddhatthaphalādīni

--------------------------------------------------------------------------------------------- page172.

Āropentīti ayadaṇḍehi pothentā āropenti. Tesaṃ ārohanakāle te kaṇṭakā adhomukhā honti, orohanakāle uddhaṃmukhā. Vāteritānīti kammamayena vātena calitāni. Hatthampi chindantīti phalake maṃsaṃ viya koṭṭayamānāni chindanti. Sace uṭṭhāya palāyati, ayopākāro samuṭṭhahitvā parikkhipati, heṭṭhā khuradhārā samuṭṭhāti. Khārodakā nadīti vettaraṇī nāma tambalohanadī. Tattha ayomayāni kharavālikāpokkharapattāni, 1- heṭṭhā khuradhārā ubhosu tīresu vettalatā ca kusatiṇāni ca. So tattha dukkhā tibbā kharāti so tattha uddhañca adho ca vuyhamāno pokkharapattesu chijjati. Siṅghāṭakasaṇṭhānāya kharavālikāya 2- kaṇṭakehi vijjhiyati. Khuradhārāhi phāliyati, ubhosu tīresu kusatiṇehi vilekhati. Vettalatāhi ākaḍḍhiyati, tikkhasattīhi phāliyati. [270] Tattena ayosaṅkunāti tena 3- jighacchitomhīti vutte mahantaṃ lohapacchiṃ lohaguḷānaṃ pūretvā taṃ upagacchanti, so lohaguḷabhāvaṃ ñatvā dante samphuseti. Athassa te tattena ayosaṅkunā mukhaṃ vivaranti, tambalohadhārehi mahantena lohakaṭāhena tambalohaṃ upanetvā evamevaṃ karonti. Puna mahānirayeti evaṃ pañcavidhabandhanato paṭṭhāya yāva tambalohapānā tambalohapānato paṭṭhāya puna pañcavidhabandhanādīni kāretvā mahāniraye pakkhipanti. Tattha koci pañcavidhabandhaneneva muccati. Koci dutiyena, koci tatiyena, koci tambalohapānena muccati, kamme pana aparikkhīṇe puna mahāniraye pakkhipanti. Idaṃ pana suttaṃ gaṇhanto eko daharabhikkhu "bhante ettakaṃ dukkhaṃ anubhavitasattaṃ 4- punapi mahāniraye pakkhipantī"ti āha. Āma āvuso kamme aparikkhīṇe punappunaṃ evaṃ karontīti. Tiṭṭhatu bhante uddeso, kammaṭṭhānameva kathethāti kammaṭṭhānaṃ kathāpetvā sotāpanno hutvā āgamma uddesaṃ @Footnote: 1 Sī. ayomayā khāravalliyā..., Ma. ayomayāni khuravallika... @2 Sī. khāravallikāya, Ma. kharavālukāya 3 Sī. tenahi 4 Ma. anubhavitabbaṃ

--------------------------------------------------------------------------------------------- page173.

Aggahesi. Aññesampi imasmiṃ padese uddesaṃ ṭhapetvā arahattaṃ pattānaṃ gaṇanā natthi. Sabbabuddhānañcetaṃ suttaṃ avijahitameva hoti. [271] Hīnakāyūpagāti hīnakāyaṃ upagatā hutvā. Upādāneti taṇhādiṭṭhiggahaṇe. Jātimaraṇasambhaveti jātiyā ca maraṇassa ca kāraṇabhūte. Anupādāti catūhi upādānehi anupādiyitvā. Jātimaraṇasaṅkhayeti jātimaraṇasaṅkhayasaṅkhāte 1- nibbāne vimuccanti. Diṭṭhadhammābhinibbutāti diṭṭhadhamme imasmiṃyeva attabhāve sabbakilesanibbānena nibbutā. Sabbadukkhaṃ upaccagunti sabbadukkhātikkantā nāma honti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya devadūtasuttavaṇṇanā niṭṭhitā. Tatiyavaggavaṇṇanā niṭṭhitā. ------------ @Footnote: 1 Ma. jātiyā maraṇassa khayasaṅkhāte


             The Pali Atthakatha in Roman Book 10 page 171-173. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=4354&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=10&A=4354&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=504              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=6750              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=6669              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=6669              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]